Book 4 Chapter 41
1vaiśaṃpāyana uvāca
1uttaraṃ sārathiṃ kṛtvā śamīṃ kṛtvā pradakṣiṇam
āyudhaṃ sarvam ādāya tataḥ prāyād dhanaṃjayaḥ
2dhvajaṃ siṃhaṃ rathāt tasmād apanīya mahārathaḥ
praṇidhāya śamīmūle prāyād uttarasārathiḥ
3daivīṃ māyāṃ rathe yuktvā vihitāṃ viśvakarmaṇā
kāñcanaṃ siṃhalāṅgūlaṃ dhvajaṃ vānaralakṣaṇam
4manasā cintayām āsa prasādaṃ pāvakasya ca
sa ca tac cintitaṃ jñātvā dhvaje bhūtāny acodayat
5sapatākaṃ vicitrāṅgaṃ sopāsaṅgaṃ mahārathaḥ
ratham āsthāya bībhatsuḥ kaunteyaḥ śvetavāhanaḥ
6baddhāsiḥ satanutrāṇaḥ pragṛhītaśarāsanaḥ
tataḥ prāyād udīcīṃ sa kapipravaraketanaḥ
7svanavantaṃ mahāśaṅkhaṃ balavān arimardanaḥ
prādhamad balam āsthāya dviṣatāṃ lomaharṣaṇam
8tatas te javanā dhuryā jānubhyām agaman mahīm
uttaraś cāpi saṃtrasto rathopastha upāviśat
9saṃsthāpya cāśvān kaunteyaḥ samudyamya ca raśmibhiḥ
uttaraṃ ca pariṣvajya samāśvāsayad arjunaḥ
10mā bhais tvaṃ rājaputrāgrya kṣatriyo 'si paraṃtapa
kathaṃ puruṣaśārdūla śatrumadhye viṣīdasi
11śrutās te śaṅkhaśabdāś ca bherīśabdāś ca puṣkalāḥ
kuñjarāṇāṃ ca nadatāṃ vyūḍhānīkeṣu tiṣṭhatām
12sa tvaṃ katham ihānena śaṅkhaśabdena bhīṣitaḥ
viṣaṇṇarūpo vitrastaḥ puruṣaḥ prākṛto yathā
13uttara uvāca
13śrutā me śaṅkhaśabdāś ca bherīśabdāś ca puṣkalāḥ
kuñjarāṇāṃ ca ninadā vyūḍhānīkeṣu tiṣṭhatām
14naivaṃvidhaḥ śaṅkhaśabdaḥ purā jātu mayā śrutaḥ
dhvajasya cāpi rūpaṃ me dṛṣṭapūrvaṃ na hīdṛśam
dhanuṣaś caiva nirghoṣaḥ śrutapūrvo na me kva cit
15asya śaṅkhasya śabdena dhanuṣo nisvanena ca
rathasya ca ninādena mano muhyati me bhṛśam
16vyākulāś ca diśaḥ sarvā hṛdayaṃ vyathatīva me
dhvajena pihitāḥ sarvā diśo na pratibhānti me
gāṇḍīvasya ca śabdena karṇau me badhirīkṛtau
17arjuna uvāca
17ekānte ratham āsthāya padbhyāṃ tvam avapīḍaya
dṛḍhaṃ ca raśmīn saṃyaccha śaṅkhaṃ dhmāsyāmy ahaṃ punaḥ
18vaiśaṃpāyana uvāca
18tasya śaṅkhasya śabdena rathanemisvanena ca
gāṇḍīvasya ca ghoṣeṇa pṛthivī samakampata
19droṇa uvāca
19yathā rathasya nirghoṣo yathā śaṅkha udīryate
kampate ca yathā bhūmir naiṣo 'nyaḥ savyasācinaḥ
20śastrāṇi na prakāśante na prahṛṣyanti vājinaḥ
agnayaś ca na bhāsante samiddhās tan na śobhanam
21praty ādityaṃ ca naḥ sarve mṛgā ghorapravādinaḥ
dhvajeṣu ca nilīyante vāyasās tan na śobhanam
śakunāś cāpasavyā no vedayanti mahad bhayam
22gomāyur eṣa senāyā ruvan madhye 'nudhāvati
anāhataś ca niṣkrānto mahad vedayate bhayam
bhavatāṃ romakūpāṇi prahṛṣṭāny upalakṣaye
23parābhūtā ca vaḥ senā na kaś cid yoddhum icchati
vivarṇamukhabhūyiṣṭhāḥ sarve yodhā vicetasaḥ
gāḥ saṃprasthāpya tiṣṭhāmo vyūḍhānīkāḥ prahāriṇaḥ