Book 4 Chapter 37
1vaiśaṃpāyana uvāca
1taṃ dṛṣṭvā klībaveṣeṇa rathasthaṃ narapuṃgavam
śamīm abhimukhaṃ yāntaṃ ratham āropya cottaram
2bhīṣmadroṇamukhās tatra kurūṇāṃ rathasattamāḥ
vitrastamanasaḥ sarve dhanaṃjayakṛtād bhayāt
3tān avekṣya hatotsāhān utpātān api cādbhutān
guruḥ śastrabhṛtāṃ śreṣṭho bhāradvājo 'bhyabhāṣata
4calāś ca vātāḥ saṃvānti rūkṣāḥ paruṣaniḥsvanāḥ
bhasmavarṇaprakāśena tamasā saṃvṛtaṃ nabhaḥ
5rūkṣavarṇāś ca jaladā dṛśyante 'dbhutadarśanāḥ
niḥsaranti ca kośebhyaḥ śastrāṇi vividhāni ca
6śivāś ca vinadanty etā dīptāyāṃ diśi dāruṇāḥ
hayāś cāśrūṇi muñcanti dhvajāḥ kampanty akampitāḥ
7yādṛśāny atra rūpāṇi saṃdṛśyante bahūny api
yattā bhavantas tiṣṭhantu syād yuddhaṃ samupasthitam
8rakṣadhvam api cātmānaṃ vyūhadhvaṃ vāhinīm api
vaiśasaṃ ca pratīkṣadhvaṃ rakṣadhvaṃ cāpi godhanam
9eṣa vīro maheṣvāsaḥ sarvaśastrabhṛtāṃ varaḥ
āgataḥ klībaveṣeṇa pārtho nāsty atra saṃśayaḥ
10sa eṣa pārtho vikrāntaḥ savyasācī paraṃtapaḥ
nāyuddhena nivarteta sarvair api marudgaṇaiḥ
11kleśitaś ca vane śūro vāsavena ca śikṣitaḥ
amarṣavaśam āpanno yotsyate nātra saṃśayaḥ
12nehāsya pratiyoddhāram ahaṃ paśyāmi kauravāḥ
mahādevo 'pi pārthena śrūyate yudhi toṣitaḥ
13karṇa uvāca
13sadā bhavān phalgunasya guṇair asmān vikatthase
na cārjunaḥ kalā pūrṇā mama duryodhanasya vā
14duryodhana uvāca
14yady eṣa pārtho rādheya kṛtaṃ kāryaṃ bhaven mama
jñātāḥ punaś cariṣyanti dvādaśānyān hi vatsarān
15athaiṣa kaś cid evānyaḥ klībaveṣeṇa mānavaḥ
śarair enaṃ suniśitaiḥ pātayiṣyāmi bhūtale
16vaiśaṃpāyana uvāca
16tasmin bruvati tad vākyaṃ dhārtarāṣṭre paraṃtape
bhīṣmo droṇaḥ kṛpo drauṇiḥ pauruṣaṃ tad apūjayan