Book 4 Chapter 36
1vaiśaṃpāyana uvāca
1sa rājadhānyā niryāya vairāṭiḥ pṛthivīṃjayaḥ
prayāhīty abravīt sūtaṃ yatra te kuravo gatāḥ
2samavetān kurūn yāvaj jigīṣūn avajitya vai
gāś caiṣāṃ kṣipram ādāya punar āyāmi svaṃ puram
3tatas tāṃś codayām āsa sadaśvān pāṇḍunandanaḥ
te hayā narasiṃhena coditā vātaraṃhasaḥ
ālikhanta ivākāśam ūhuḥ kāñcanamālinaḥ
4nātidūram atho yātvā matsyaputradhanaṃjayau
avekṣetām amitraghnau kurūṇāṃ balināṃ balam
śmaśānam abhito gatvā āsasāda kurūn atha
5tad anīkaṃ mahat teṣāṃ vibabhau sāgarasvanam
sarpamāṇam ivākāśe vanaṃ bahulapādapam
6dadṛśe pārthivo reṇur janitas tena sarpatā
dṛṣṭipraṇāśo bhūtānāṃ divaspṛṅ narasattama
7tad anīkaṃ mahad dṛṣṭvā gajāśvarathasaṃkulam
karṇaduryodhanakṛpair guptaṃ śāṃtanavena ca
8droṇena ca saputreṇa maheṣvāsena dhīmatā
hṛṣṭaromā bhayodvignaḥ pārthaṃ vairāṭir abravīt
9notsahe kurubhir yoddhuṃ romaharṣaṃ hi paśya me
bahupravīram atyugraṃ devair api durāsadam
pratiyoddhuṃ na śakṣyāmi kurusainyam anantakam
10nāśaṃse bhāratīṃ senāṃ praveṣṭuṃ bhīmakārmukām
rathanāgāśvakalilāṃ pattidhvajasamākulām
dṛṣṭvaiva hi parān ājāv ātmā pravyathatīva me
11yatra droṇaś ca bhīṣmaś ca kṛpaḥ karṇo viviṃśatiḥ
aśvatthāmā vikarṇaś ca somadatto 'tha bāhlikaḥ
12duryodhanas tathā vīro rājā ca rathināṃ varaḥ
dyutimanto maheṣvāsāḥ sarve yuddhaviśāradāḥ
13dṛṣṭvaiva hi kurūn etān vyūḍhānīkān prahāriṇaḥ
hṛṣitāni ca romāṇi kaśmalaṃ cāgataṃ mama
14vaiśaṃpāyana uvāca
14aviyāto viyātasya maurkhyād dhūrtasya paśyataḥ
paridevayate mandaḥ sakāśe savyasācinaḥ
15trigartān me pitā yātaḥ śūnye saṃpraṇidhāya mām
sarvāṃ senām upādāya na me santīha sainikāḥ
16so 'ham eko bahūn bālaḥ kṛtāstrān akṛtaśramaḥ
pratiyoddhuṃ na śakṣyāmi nivartasva bṛhannaḍe
17arjuna uvāca
17bhayena dīnarūpo 'si dviṣatāṃ harṣavardhanaḥ
na ca tāvat kṛtaṃ kiṃ cit paraiḥ karma raṇājire
18svayam eva ca mām āttha vaha māṃ kauravān prati
so 'haṃ tvāṃ tatra neṣyāmi yatraite bahulā dhvajāḥ
19madhyam āmiṣagṛdhrāṇāṃ kurūṇām ātatāyinām
neṣyāmi tvāṃ mahābāho pṛthivyām api yudhyatām
20tathā strīṣu pratiśrutya pauruṣaṃ puruṣeṣu ca
katthamāno 'bhiniryāya kimarthaṃ na yuyutsase
21na ced vijitya gās tās tvaṃ gṛhān vai pratiyāsyasi
prahasiṣyanti vīra tvāṃ narā nāryaś ca saṃgatāḥ
22aham apy atra sairandhryā stutaḥ sārathyakarmaṇi
na hi śakṣyāmy anirjitya gāḥ prayātuṃ puraṃ prati
23stotreṇa caiva sairandhryās tava vākyena tena ca
kathaṃ na yudhyeyam ahaṃ kurūn sarvān sthiro bhava
24uttara uvāca
24kāmaṃ harantu matsyānāṃ bhūyāṃsaṃ kuravo dhanam
prahasantu ca māṃ nāryo narā vāpi bṛhannaḍe
25vaiśaṃpāyana uvāca
25ity uktvā prādravad bhīto rathāt praskandya kuṇḍalī
tyaktvā mānaṃ sa mandātmā visṛjya saśaraṃ dhanuḥ
26bṛhannaḍovāca
26naiṣa pūrvaiḥ smṛto dharmaḥ kṣatriyasya palāyanam
śreyas te maraṇaṃ yuddhe na bhītasya palāyanam
27vaiśaṃpāyana uvāca
27evam uktvā tu kaunteyaḥ so 'vaplutya rathottamāt
tam anvadhāvad dhāvantaṃ rājaputraṃ dhanaṃjayaḥ
dīrghāṃ veṇīṃ vidhunvānaḥ sādhu rakte ca vāsasī
28vidhūya veṇīṃ dhāvantam ajānanto 'rjunaṃ tadā
sainikāḥ prāhasan ke cit tathārūpam avekṣya tam
29taṃ śīghram abhidhāvantaṃ saṃprekṣya kuravo 'bruvan
ka eṣa veṣapracchanno bhasmaneva hutāśanaḥ
30kiṃ cid asya yathā puṃsaḥ kiṃ cid asya yathā striyaḥ
sārūpyam arjunasyeva klībarūpaṃ bibharti ca
31tad evaitac chirogrīvaṃ tau bāhū parighopamau
tadvad evāsya vikrāntaṃ nāyam anyo dhanaṃjayāt
32amareṣv iva devendro mānuṣeṣu dhanaṃjayaḥ
ekaḥ ko 'smān upāyāyād anyo loke dhanaṃjayāt
33ekaḥ putro virāṭasya śūnye saṃnihitaḥ pure
sa eṣa kila niryāto bālabhāvān na pauruṣāt
34satreṇa nūnaṃ channaṃ hi carantaṃ pārtham arjunam
uttaraḥ sārathiṃ kṛtvā niryāto nagarād bahiḥ
35sa no manye dhvajān dṛṣṭvā bhīta eṣa palāyati
taṃ nūnam eṣa dhāvantaṃ jighṛkṣati dhanaṃjayaḥ
36iti sma kuravaḥ sarve vimṛśantaḥ pṛthak pṛthak
na ca vyavasituṃ kiṃ cid uttaraṃ śaknuvanti te
channaṃ tathā taṃ satreṇa pāṇḍavaṃ prekṣya bhārata
37uttaraṃ tu pradhāvantam anudrutya dhanaṃjayaḥ
gatvā padaśataṃ tūrṇaṃ keśapakṣe parāmṛśat
38so 'rjunena parāmṛṣṭaḥ paryadevayad ārtavat
bahulaṃ kṛpaṇaṃ caiva virāṭasya sutas tadā
39śātakumbhasya śuddhasya śataṃ niṣkān dadāmi te
maṇīn aṣṭau ca vaiḍūryān hemabaddhān mahāprabhān
40hemadaṇḍapraticchannaṃ rathaṃ yuktaṃ ca suvrajaiḥ
mattāṃś ca daśa mātaṅgān muñca māṃ tvaṃ bṛhannaḍe
41vaiśaṃpāyana uvāca
41evamādīni vākyāni vilapantam acetasam
prahasya puruṣavyāghro rathasyāntikam ānayat
42athainam abravīt pārtho bhayārtaṃ naṣṭacetasam
yadi notsahase yoddhuṃ śatrubhiḥ śatrukarśana
ehi me tvaṃ hayān yaccha yudhyamānasya śatrubhiḥ
43prayāhy etad rathānīkaṃ madbāhubalarakṣitaḥ
apradhṛṣyatamaṃ ghoraṃ guptaṃ vīrair mahārathaiḥ
44mā bhais tvaṃ rājaputrāgrya kṣatriyo 'si paraṃtapa
ahaṃ vai kurubhir yotsyāmy avajeṣyāmi te paśūn
45praviśyaitad rathānīkam apradhṛṣyaṃ durāsadam
yantā bhūs tvaṃ naraśreṣṭha yotsye 'haṃ kurubhiḥ saha
46evaṃ bruvāṇo bībhatsur vairāṭim aparājitaḥ
samāśvāsya muhūrtaṃ tam uttaraṃ bharatarṣabha
47tata enaṃ viceṣṭantam akāmaṃ bhayapīḍitam
ratham āropayām āsa pārthaḥ praharatāṃ varaḥ