Book 4 Chapter 35
1vaiśaṃpāyana uvāca
1sa tāṃ dṛṣṭvā viśālākṣīṃ rājaputrīṃ sakhīṃ sakhā
prahasann abravīd rājan kutrāgamanam ity uta
2tam abravīd rājaputrī samupetya nararṣabham
praṇayaṃ bhāvayantī sma sakhīmadhya idaṃ vacaḥ
3gāvo rāṣṭrasya kurubhiḥ kālyante no bṛhannaḍe
tān vijetuṃ mama bhrātā prayāsyati dhanurdharaḥ
4naciraṃ ca hatas tasya saṃgrāme rathasārathiḥ
tena nāsti samaḥ sūto yo 'sya sārathyam ācaret
5tasmai prayatamānāya sārathyarthaṃ bṛhannaḍe
ācacakṣe hayajñāne sairandhrī kauśalaṃ tava
6sā sārathyaṃ mama bhrātuḥ kuru sādhu bṛhannaḍe
purā dūrataraṃ gāvo hriyante kurubhir hi naḥ
7athaitad vacanaṃ me 'dya niyuktā na kariṣyasi
praṇayād ucyamānā tvaṃ parityakṣyāmi jīvitam
8evam uktas tu suśroṇyā tayā sakhyā paraṃtapaḥ
jagāma rājaputrasya sakāśam amitaujasaḥ
9taṃ sā vrajantaṃ tvaritaṃ prabhinnam iva kuñjaram
anvagacchad viśālākṣī śiśur gajavadhūr iva
10dūrād eva tu taṃ prekṣya rājaputro 'bhyabhāṣata
tvayā sārathinā pārthaḥ khāṇḍave 'gnim atarpayat
11pṛthivīm ajayat kṛtsnāṃ kuntīputro dhanaṃjayaḥ
sairandhrī tvāṃ samācaṣṭa sā hi jānāti pāṇḍavān
12saṃyaccha māmakān aśvāṃs tathaiva tvaṃ bṛhannaḍe
kurubhir yotsyamānasya godhanāni parīpsataḥ
13arjunasya kilāsīs tvaṃ sārathir dayitaḥ purā
tvayājayat sahāyena pṛthivīṃ pāṇḍavarṣabhaḥ
14evam uktā pratyuvāca rājaputraṃ bṛhannaḍā
kā śaktir mama sārathyaṃ kartuṃ saṃgrāmamūrdhani
15gītaṃ vā yadi vā nṛttaṃ vāditraṃ vā pṛthagvidham
tat kariṣyāmi bhadraṃ te sārathyaṃ tu kuto mayi
16uttara uvāca
16bṛhannaḍe gāyano vā nartano vā punar bhava
kṣipraṃ me ratham āsthāya nigṛhṇīṣva hayottamān
17vaiśaṃpāyana uvāca
17sa tatra narmasaṃyuktam akarot pāṇḍavo bahu
uttarāyāḥ pramukhataḥ sarvaṃ jānann ariṃdama
18ūrdhvam utkṣipya kavacaṃ śarīre pratyamuñcata
kumāryas tatra taṃ dṛṣṭvā prāhasan pṛthulocanāḥ
19sa tu dṛṣṭvā vimuhyantaṃ svayam evottaras tataḥ
kavacena mahārheṇa samanahyad bṛhannaḍām
20sa bibhrat kavacaṃ cāgryaṃ svayam apy aṃśumatprabham
dhvajaṃ ca siṃham ucchritya sārathye samakalpayat
21dhanūṃṣi ca mahārhāṇi bāṇāṃś ca rucirān bahūn
ādāya prayayau vīraḥ sa bṛhannaḍasārathiḥ
22athottarā ca kanyāś ca sakhyas tām abruvaṃs tadā
bṛhannaḍe ānayethā vāsāṃsi rucirāṇi naḥ
23pāñcālikārthaṃ sūkṣmāṇi citrāṇi vividhāni ca
vijitya saṃgrāmagatān bhīṣmadroṇamukhān kurūn
24atha tā bruvatīḥ kanyāḥ sahitāḥ pāṇḍunandanaḥ
pratyuvāca hasan pārtho meghadundubhiniḥsvanaḥ
25yady uttaro 'yaṃ saṃgrāme vijeṣyati mahārathān
athāhariṣye vāsāṃsi divyāni rucirāṇi ca
26evam uktvā tu bībhatsus tataḥ prācodayad dhayān
kurūn abhimukhāñ śūro nānādhvajapatākinaḥ