Book 4 Chapter 31
1vaiśaṃpāyana uvāca
1niryāya nagarāc chūrā vyūḍhānīkāḥ prahāriṇaḥ
trigartān aspṛśan matsyāḥ sūrye pariṇate sati
2te trigartāś ca matsyāś ca saṃrabdhā yuddhadurmadāḥ
anyonyam abhigarjanto goṣu gṛddhā mahābalāḥ
3bhīmāś ca mattamātaṅgās tomarāṅkuśacoditāḥ
grāmaṇīyaiḥ samārūḍhāḥ kuśalair hastisādibhiḥ
4teṣāṃ samāgamo ghoras tumulo lomaharṣaṇaḥ
devāsurasamo rājann āsīt sūrye vilambati
5udatiṣṭhad rajo bhaumaṃ na prajñāyata kiṃ cana
pakṣiṇaś cāpatan bhūmau sainyena rajasāvṛtāḥ
6iṣubhir vyatisaṃyadbhir ādityo 'ntaradhīyata
khadyotair iva saṃyuktam antarikṣaṃ vyarājata
7rukmapṛṣṭhāni cāpāni vyatiṣaktāni dhanvinām
patatāṃ lokavīrāṇāṃ savyadakṣiṇam asyatām
8rathā rathaiḥ samājagmuḥ pādātaiś ca padātayaḥ
sādibhiḥ sādinaś caiva gajaiś cāpi mahāgajāḥ
9asibhiḥ paṭṭiśaiḥ prāsaiḥ śaktibhis tomarair api
saṃrabdhāḥ samare rājan nijaghnur itaretaram
10nighnantaḥ samare 'nyonyaṃ śūrāḥ parighabāhavaḥ
na śekur abhisaṃrabdhāḥ śūrān kartuṃ parāṅmukhān
11kḷptottaroṣṭhaṃ sunasaṃ kḷptakeśam alaṃkṛtam
adṛśyata śiraś chinnaṃ rajodhvastaṃ sakuṇḍalam
12adṛśyaṃs tatra gātrāṇi śaraiś chinnāni bhāgaśaḥ
śālaskandhanikāśāni kṣatriyāṇāṃ mahāmṛdhe
13nāgabhoganikāśaiś ca bāhubhiś candanokṣitaiḥ
ākīrṇā vasudhā tatra śirobhiś ca sakuṇḍalaiḥ
14upaśāmyad rajo bhaumaṃ rudhireṇa prasarpatā
kaśmalaṃ prāviśad ghoraṃ nirmaryādam avartata
15śatānīkaḥ śataṃ hatvā viśālākṣaś catuḥśatam
praviṣṭau mahatīṃ senāṃ trigartānāṃ mahārathau
ārcchetāṃ bahusaṃrabdhau keśākeśi nakhānakhi
16lakṣayitvā trigartānāṃ tau praviṣṭau rathavrajam
jagmatuḥ sūryadattaś ca madirāśvaś ca pṛṣṭhataḥ
17virāṭas tatra saṃgrāme hatvā pañcaśatān rathān
hayānāṃ ca śatāny atra hatvā pañca mahārathān
18caran sa vividhān mārgān ratheṣu rathayūthapaḥ
trigartānāṃ suśarmāṇam ārcchad rukmarathaṃ raṇe
19tau vyāvaharatāṃ tatra mahātmānau mahābalau
anyonyam abhigarjantau goṣṭhe govṛṣabhāv iva
20tato rathābhyāṃ rathinau vyatiyāya samantataḥ
śarān vyasṛjatāṃ śīghraṃ toyadhārā ghanāv iva
21anyonyaṃ cātisaṃrabdhau viceratur amarṣaṇau
kṛtāstrau niśitair bāṇair asiśaktigadābhṛtau
22tato rājā suśarmāṇaṃ vivyādha daśabhiḥ śaraiḥ
pañcabhiḥ pañcabhiś cāsya vivyādha caturo hayān
23tathaiva matsyarājānaṃ suśarmā yuddhadurmadaḥ
pañcāśatā śitair bāṇair vivyādha paramāstravit
24tataḥ sainyaṃ samāvṛtya matsyarājasuśarmaṇoḥ
nābhyajānaṃs tadānyonyaṃ pradoṣe rajasāvṛte