Book 4 Chapter 30
1vaiśaṃpāyana uvāca
1tatas teṣāṃ mahārāja tatraivāmitatejasām
chadmaliṅgapraviṣṭānāṃ pāṇḍavānāṃ mahātmanām
2vyatītaḥ samayaḥ samyag vasatāṃ vai purottame
kurvatāṃ tasya karmāṇi virāṭasya mahīpateḥ
3tatas trayodaśasyānte tasya varṣasya bhārata
suśarmaṇā gṛhītaṃ tu godhanaṃ tarasā bahu
4tato javena mahatā gopāḥ puram athāvrajat
apaśyan matsyarājaṃ ca rathāt praskandya kuṇḍalī
5śūraiḥ parivṛtaṃ yodhaiḥ kuṇḍalāṅgadadhāribhiḥ
sadbhiś ca mantribhiḥ sārdhaṃ pāṇḍavaiś ca nararṣabhaiḥ
6taṃ sabhāyāṃ mahārājam āsīnaṃ rāṣṭravardhanam
so 'bravīd upasaṃgamya virāṭaṃ praṇatas tadā
7asmān yudhi vinirjitya paribhūya sabāndhavān
gavāṃ śatasahasrāṇi trigartāḥ kālayanti te
tān parīpsa manuṣyendra mā neśuḥ paśavas tava
8tac chrutvā nṛpatiḥ senāṃ matsyānāṃ samayojayat
rathanāgāśvakalilāṃ pattidhvajasamākulām
9rājāno rājaputrāś ca tanutrāṇy atra bhejire
bhānumanti vicitrāṇi sūpasevyāni bhāgaśaḥ
10savajrāyasagarbhaṃ tu kavacaṃ taptakāñcanam
virāṭasya priyo bhrātā śatānīko 'bhyahārayat
11sarvapārasavaṃ varma kalyāṇapaṭalaṃ dṛḍham
śatānīkād avarajo madirāśvo 'bhyahārayat
12śatasūryaṃ śatāvartaṃ śatabindu śatākṣimat
abhedyakalpaṃ matsyānāṃ rājā kavacam āharat
13utsedhe yasya padmāni śataṃ saugandhikāni ca
suvarṇapṛṣṭhaṃ sūryābhaṃ sūryadatto 'bhyahārayat
14dṛḍham āyasagarbhaṃ tu śvetaṃ varma śatākṣimat
virāṭasya suto jyeṣṭho vīraḥ śaṅkho 'bhyahārayat
15śataśaś ca tanutrāṇi yathāsvāni mahārathāḥ
yotsyamānābhyanahyanta devarūpāḥ prahāriṇaḥ
16sūpaskareṣu śubhreṣu mahatsu ca mahārathāḥ
pṛthak kāñcanasaṃnāhān ratheṣv aśvān ayojayan
17sūryacandrapratīkāśo rathe divye hiraṇmayaḥ
mahānubhāvo matsyasya dhvaja ucchiśriye tadā
18athānyān vividhākārān dhvajān hemavibhūṣitān
yathāsvaṃ kṣatriyāḥ śūrā ratheṣu samayojayan
19atha matsyo 'bravīd rājā śatānīkaṃ jaghanyajam
kaṅkaballavagopālā dāmagranthiś ca vīryavān
yudhyeyur iti me buddhir vartate nātra saṃśayaḥ
20eteṣām api dīyantāṃ rathā dhvajapatākinaḥ
kavacāni vicitrāṇi dṛḍhāni ca mṛdūni ca
pratimuñcantu gātreṣu dīyantām āyudhāni ca
21vīrāṅgarūpāḥ puruṣā nāgarājakaropamāḥ
neme jātu na yudhyerann iti me dhīyate matiḥ
22etac chrutvā tu nṛpater vākyaṃ tvaritamānasaḥ
śatānīkas tu pārthebhyo rathān rājan samādiśat
sahadevāya rājñe ca bhīmāya nakulāya ca
23tān prahṛṣṭās tataḥ sūtā rājabhaktipuraskṛtāḥ
nirdiṣṭān naradevena rathāñ śīghram ayojayan
24kavacāni vicitrāṇi dṛḍhāni ca mṛdūni ca
virāṭaḥ prādiśad yāni teṣām akliṣṭakarmaṇām
tāny āmucya śarīreṣu daṃśitās te paraṃtapāḥ
25tarasvinaś channarūpāḥ sarve yuddhaviśāradāḥ
virāṭam anvayuḥ paścāt sahitāḥ kurupuṃgavāḥ
catvāro bhrātaraḥ śūrāḥ pāṇḍavāḥ satyavikramāḥ
26bhīmāś ca mattamātaṅgāḥ prabhinnakaraṭāmukhāḥ
kṣaranta iva jīmūtāḥ sudantāḥ ṣaṣṭihāyanāḥ
27svārūḍhā yuddhakuśalaiḥ śikṣitair hastisādibhiḥ
rājānam anvayuḥ paścāc calanta iva parvatāḥ
28viśāradānāṃ vaśyānāṃ hṛṣṭānāṃ cānuyāyinām
aṣṭau rathasahasrāṇi daśa nāgaśatāni ca
ṣaṣṭiś cāśvasahasrāṇi matsyānām abhiniryayuḥ
29tad anīkaṃ virāṭasya śuśubhe bharatarṣabha
saṃprayātaṃ mahārāja ninīṣantaṃ gavāṃ padam
30tad balāgryaṃ virāṭasya saṃprasthitam aśobhata
dṛḍhāyudhajanākīrṇaṃ gajāśvarathasaṃkulam