Book 4 Chapter 29
1vaiśaṃpāyana uvāca
1atha rājā trigartānāṃ suśarmā rathayūthapaḥ
prāptakālam idaṃ vākyam uvāca tvarito bhṛśam
2asakṛn nikṛtaḥ pūrvaṃ matsyaiḥ sālveyakaiḥ saha
sūtena caiva matsyasya kīcakena punaḥ punaḥ
3bādhito bandhubhiḥ sārdhaṃ balād balavatā vibho
sa karṇam abhyudīkṣyātha duryodhanam abhāṣata
4asakṛn matsyarājñā me rāṣṭraṃ bādhitam ojasā
praṇetā kīcakaś cāsya balavān abhavat purā
5krūro 'marṣī sa duṣṭātmā bhuvi prakhyātavikramaḥ
nihatas tatra gandharvaiḥ pāpakarmā nṛśaṃsavān
6tasmiṃś ca nihate rājan hīnadarpo nirāśrayaḥ
bhaviṣyati nirutsāho virāṭa iti me matiḥ
7tatra yātrā mama matā yadi te rocate 'nagha
kauravāṇāṃ ca sarveṣāṃ karṇasya ca mahātmanaḥ
8etat prāptam ahaṃ manye kāryam ātyayikaṃ hitam
rāṣṭraṃ tasyābhiyātv āśu bahudhānyasamākulam
9ādadāmo 'sya ratnāni vividhāni vasūni ca
grāmān rāṣṭrāṇi vā tasya hariṣyāmo vibhāgaśaḥ
10atha vā gosahasrāṇi bahūni ca śubhāni ca
vividhāni hariṣyāmaḥ pratipīḍya puraṃ balāt
11kauravaiḥ saha saṃgamya trigartaiś ca viśāṃ pate
gās tasyāpaharāmāśu saha sarvaiḥ susaṃhatāḥ
12saṃdhiṃ vā tena kṛtvā tu nibadhnīmo 'sya pauruṣam
hatvā cāsya camūṃ kṛtsnāṃ vaśam anvānayāmahe
13taṃ vaśe nyāyataḥ kṛtvā sukhaṃ vatsyāmahe vayam
bhavato balavṛddhiś ca bhaviṣyati na saṃśayaḥ
14tac chrutvā vacanaṃ tasya karṇo rājānam abravīt
sūktaṃ suśarmaṇā vākyaṃ prāptakālaṃ hitaṃ ca naḥ
15tasmāt kṣipraṃ viniryāmo yojayitvā varūthinīm
vibhajya cāpy anīkāni yathā vā manyase 'nagha
16prajñāvān kuruvṛddho 'yaṃ sarveṣāṃ naḥ pitāmahaḥ
ācāryaś ca tathā droṇaḥ kṛpaḥ śāradvatas tathā
17manyante te yathā sarve tathā yātrā vidhīyatām
saṃmantrya cāśu gacchāmaḥ sādhanārthaṃ mahīpateḥ
18kiṃ ca naḥ pāṇḍavaiḥ kāryaṃ hīnārthabalapauruṣaiḥ
atyarthaṃ vā pranaṣṭās te prāptā vāpi yamakṣayam
19yāmo rājann anudvignā virāṭaviṣayaṃ vayam
ādāsyāmo hi gās tasya vividhāni vasūni ca
20tato duryodhano rājā vākyam ādāya tasya tat
vaikartanasya karṇasya kṣipram ājñāpayat svayam
21śāsane nityasaṃyuktaṃ duḥśāsanam anantaram
saha vṛddhais tu saṃmantrya kṣipraṃ yojaya vāhinīm
22yathoddeśaṃ ca gacchāmaḥ sahitāḥ sarvakauravaiḥ
suśarmā tu yathoddiṣṭaṃ deśaṃ yātu mahārathaḥ
23trigartaiḥ sahito rājā samagrabalavāhanaḥ
prāg eva hi susaṃvīto matsyasya viṣayaṃ prati
24jaghanyato vayaṃ tatra yāsyāmo divasāntaram
viṣayaṃ matsyarājasya susamṛddhaṃ susaṃhatāḥ
25te yātvā sahasā tatra virāṭanagaraṃ prati
kṣipraṃ gopān samāsādya gṛhṇantu vipulaṃ dhanam
26gavāṃ śatasahasrāṇi śrīmanti guṇavanti ca
vayam api nigṛhṇīmo dvidhā kṛtvā varūthinīm
27sa sma gatvā yathoddiṣṭāṃ diśaṃ vahner mahīpatiḥ
ādatta gāḥ suśarmātha gharmapakṣasya saptamīm
28aparaṃ divasaṃ sarve rājan saṃbhūya kauravāḥ
aṣṭamyāṃ tāny agṛhṇanta gokulāni sahasraśaḥ