Book 4 Chapter 28
1vaiśaṃpāyana uvāca
1tataḥ śāradvato vākyam ity uvāca kṛpas tadā
yuktaṃ prāptaṃ ca vṛddhena pāṇḍavān prati bhāṣitam
2dharmārthasahitaṃ ślakṣṇaṃ tattvataś ca sahetumat
tatrānurūpaṃ bhīṣmeṇa mamāpy atra giraṃ śṛṇu
3teṣāṃ caiva gatis tīrthair vāsaś caiṣāṃ pracintyatām
nītir vidhīyatāṃ cāpi sāṃprataṃ yā hitā bhavet
4nāvajñeyo ripus tāta prākṛto 'pi bubhūṣatā
kiṃ punaḥ pāṇḍavās tāta sarvāstrakuśalā raṇe
5tasmāt satraṃ praviṣṭeṣu pāṇḍaveṣu mahātmasu
gūḍhabhāveṣu channeṣu kāle codayam āgate
6svarāṣṭrapararāṣṭreṣu jñātavyaṃ balam ātmanaḥ
udaye pāṇḍavānāṃ ca prāpte kāle na saṃśayaḥ
7nivṛttasamayāḥ pārthā mahātmāno mahābalāḥ
mahotsāhā bhaviṣyanti pāṇḍavā hy atitejasaḥ
8tasmād balaṃ ca kośaṃ ca nītiś cāpi vidhīyatām
yathā kālodaye prāpte samyak taiḥ saṃdadhāmahe
9tāta manyāmi tat sarvaṃ budhyasva balam ātmanaḥ
niyataṃ sarvamitreṣu balavatsv abaleṣu ca
10uccāvacaṃ balaṃ jñātvā madhyasthaṃ cāpi bhārata
prahṛṣṭam aprahṛṣṭaṃ ca saṃdadhāma tathā paraiḥ
11sāmnā bhedena dānena daṇḍena balikarmaṇā
nyāyenānamya ca parān balāc cānamya durbalān
12sāntvayitvā ca mitrāṇi balaṃ cābhāṣyatāṃ sukham
sakośabalasaṃvṛddhaḥ samyak siddhim avāpsyasi
13yotsyase cāpi balibhir aribhiḥ pratyupasthitaiḥ
anyais tvaṃ pāṇḍavair vāpi hīnasvabalavāhanaiḥ
14evaṃ sarvaṃ viniścitya vyavasāyaṃ svadharmataḥ
yathākālaṃ manuṣyendra ciraṃ sukham avāpsyasi