Book 4 Chapter 25
1vaiśaṃpāyana uvāca
1tato duryodhano rājā śrutvā teṣāṃ vacas tadā
ciram antarmanā bhūtvā pratyuvāca sabhāsadaḥ
2suduḥkhā khalu kāryāṇāṃ gatir vijñātum antataḥ
tasmāt sarve udīkṣadhvaṃ kva nu syuḥ pāṇḍavā gatāḥ
3alpāvaśiṣṭaṃ kālasya gatabhūyiṣṭham antataḥ
teṣām ajñātacaryāyām asmin varṣe trayodaśe
4asya varṣasya śeṣaṃ ced vyatīyur iha pāṇḍavāḥ
nivṛttasamayās te hi satyavrataparāyaṇāḥ
5kṣaranta iva nāgendrāḥ sarva āśīviṣopamāḥ
duḥkhā bhaveyuḥ saṃrabdhāḥ kauravān prati te dhruvam
6arvāk kālasya vijñātāḥ kṛcchrarūpadharāḥ punaḥ
praviśeyur jitakrodhās tāvad eva punar vanam
7tasmāt kṣipraṃ bubhutsadhvaṃ yathā no 'tyantam avyayam
rājyaṃ nirdvandvam avyagraṃ niḥsapatnaṃ ciraṃ bhavet
8athābravīt tataḥ karṇaḥ kṣipraṃ gacchantu bhārata
anye dhūrtatarā dakṣā nibhṛtāḥ sādhukāriṇaḥ
9carantu deśān saṃvītāḥ sphītāñ janapadākulān
tatra goṣṭhīṣv athānyāsu siddhapravrajiteṣu ca
10paricāreṣu tīrtheṣu vividheṣv ākareṣu ca
vijñātavyā manuṣyais tais tarkayā suvinītayā
11vividhais tatparaiḥ samyak tajjñair nipuṇasaṃvṛtaiḥ
anveṣṭavyāś ca nipuṇaṃ pāṇḍavāś channavāsinaḥ
12nadīkuñjeṣu tīrtheṣu grāmeṣu nagareṣu ca
āśrameṣu ca ramyeṣu parvateṣu guhāsu ca
13athāgrajānantarajaḥ pāpabhāvānurāgiṇam
jyeṣṭhaṃ duḥśāsanas tatra bhrātā bhrātaram abravīt
14etac ca karṇo yat prāha sarvam īkṣāmahe tathā
yathoddiṣṭaṃ carāḥ sarve mṛgayantu tatas tataḥ
ete cānye ca bhūyāṃso deśād deśaṃ yathāvidhi
15na tu teṣāṃ gatir vāsaḥ pravṛttiś copalabhyate
atyāhitaṃ vā gūḍhās te pāraṃ vormimato gatāḥ
16vyālair vāpi mahāraṇye bhakṣitāḥ śūramāninaḥ
atha vā viṣamaṃ prāpya vinaṣṭāḥ śāśvatīḥ samāḥ
17tasmān mānasam avyagraṃ kṛtvā tvaṃ kurunandana
kuru kāryaṃ yathotsāhaṃ manyase yan narādhipa