Book 4 Chapter 24
1vaiśaṃpāyana uvāca
1kīcakasya tu ghātena sānujasya viśāṃ pate
atyāhitaṃ cintayitvā vyasmayanta pṛthagjanāḥ
2tasmin pure janapade saṃjalpo 'bhūc ca sarvaśaḥ
śauryād dhi vallabho rājño mahāsattvaś ca kīcakaḥ
3āsīt prahartā ca nṛṇāṃ dārāmarśī ca durmatiḥ
sa hataḥ khalu pāpātmā gandharvair duṣṭapūruṣaḥ
4ity ajalpan mahārāja parānīkaviśātanam
deśe deśe manuṣyāś ca kīcakaṃ duṣpradharṣaṇam
5atha vai dhārtarāṣṭreṇa prayuktā ye bahiścarāḥ
mṛgayitvā bahūn grāmān rāṣṭrāṇi nagarāṇi ca
6saṃvidhāya yathādiṣṭaṃ yathādeśapradarśanam
kṛtacintā nyavartanta te ca nāgapuraṃ prati
7tatra dṛṣṭvā tu rājānaṃ kauravyaṃ dhṛtarāṣṭrajam
droṇakarṇakṛpaiḥ sārdhaṃ bhīṣmeṇa ca mahātmanā
8saṃgataṃ bhrātṛbhiś cāpi trigartaiś ca mahārathaiḥ
duryodhanaṃ sabhāmadhye āsīnam idam abruvan
9kṛto 'smābhiḥ paro yatnas teṣām anveṣaṇe sadā
pāṇḍavānāṃ manuṣyendra tasmin mahati kānane
10nirjane mṛgasaṃkīrṇe nānādrumalatāvṛte
latāpratānabahule nānāgulmasamāvṛte
11na ca vidmo gatā yena pārthāḥ syur dṛḍhavikramāḥ
mārgamāṇāḥ padanyāsaṃ teṣu teṣu tathā tathā
12girikūṭeṣu tuṅgeṣu nānājanapadeṣu ca
janākīrṇeṣu deśeṣu kharvaṭeṣu pureṣu ca
13narendra bahuśo 'nviṣṭā naiva vidmaś ca pāṇḍavān
atyantabhāvaṃ naṣṭās te bhadraṃ tubhyaṃ nararṣabha
14vartmāny anviṣyamāṇās tu rathānāṃ rathasattama
kaṃ cit kālaṃ manuṣyendra sūtānām anugā vayam
15mṛgayitvā yathānyāyaṃ viditārthāḥ sma tattvataḥ
prāptā dvāravatīṃ sūtā ṛte pārthaiḥ paraṃtapa
16na tatra pāṇḍavā rājan nāpi kṛṣṇā pativratā
sarvathā vipranaṣṭās te namas te bharatarṣabha
17na hi vidmo gatiṃ teṣāṃ vāsaṃ vāpi mahātmanām
pāṇḍavānāṃ pravṛttiṃ vā vidmaḥ karmāpi vā kṛtam
sa naḥ śādhi manuṣyendra ata ūrdhvaṃ viśāṃ pate
18anveṣaṇe pāṇḍavānāṃ bhūyaḥ kiṃ karavāmahe
imāṃ ca naḥ priyām īkṣa vācaṃ bhadravatīṃ śubhām
19yena trigartā nikṛtā balena mahatā nṛpa
sūtena rājño matsyasya kīcakena mahātmanā
20sa hataḥ patitaḥ śete gandharvair niśi bhārata
adṛśyamānair duṣṭātmā saha bhrātṛbhir acyuta
21priyam etad upaśrutya śatrūṇāṃ tu parābhavam
kṛtakṛtyaś ca kauravya vidhatsva yad anantaram