Book 4 Chapter 20
1bhīmasena uvāca
1dhig astu me bāhubalaṃ gāṇḍīvaṃ phalgunasya ca
yat te raktau purā bhūtvā pāṇī kṛtakiṇāv ubhau
2sabhāyāṃ sma virāṭasya karomi kadanaṃ mahat
tatra māṃ dharmarājas tu kaṭākṣeṇa nyavārayat
tad ahaṃ tasya vijñāya sthita evāsmi bhāmini
3yac ca rāṣṭrāt pracyavanaṃ kurūṇām avadhaś ca yaḥ
suyodhanasya karṇasya śakuneḥ saubalasya ca
4duḥśāsanasya pāpasya yan mayā na hṛtaṃ śiraḥ
tan me dahati kalyāṇi hṛdi śalyam ivārpitam
mā dharmaṃ jahi suśroṇi krodhaṃ jahi mahāmate
5imaṃ ca samupālambhaṃ tvatto rājā yudhiṣṭhiraḥ
śṛṇuyād yadi kalyāṇi kṛtsnaṃ jahyāt sa jīvitam
6dhanaṃjayo vā suśroṇi yamau vā tanumadhyame
lokāntaragateṣv eṣu nāhaṃ śakṣyāmi jīvitum
7sukanyā nāma śāryātī bhārgavaṃ cyavanaṃ vane
valmīkabhūtaṃ śāmyantam anvapadyata bhāminī
8nāḍāyanī cendrasenā rūpeṇa yadi te śrutā
patim anvacarad vṛddhaṃ purā varṣasahasriṇam
9duhitā janakasyāpi vaidehī yadi te śrutā
patim anvacarat sītā mahāraṇyanivāsinam
10rakṣasā nigrahaṃ prāpya rāmasya mahiṣī priyā
kliśyamānāpi suśroṇī rāmam evānvapadyata
11lopāmudrā tathā bhīru vayorūpasamanvitā
agastyam anvayād dhitvā kāmān sarvān amānuṣān
12yathaitāḥ kīrtitā nāryo rūpavatyaḥ pativratāḥ
tathā tvam api kalyāṇi sarvaiḥ samuditā guṇaiḥ
13mādīrghaṃ kṣama kālaṃ tvaṃ māsam adhyardhasaṃmitam
pūrṇe trayodaśe varṣe rājño rājñī bhaviṣyasi
14draupady uvāca
14ārtayaitan mayā bhīma kṛtaṃ bāṣpavimokṣaṇam
apārayantyā duḥkhāni na rājānam upālabhe
15vimuktena vyatītena bhīmasena mahābala
pratyupasthitakālasya kāryasyānantaro bhava
16mameha bhīma kaikeyī rūpābhibhavaśaṅkayā
nityam udvijate rājā kathaṃ neyād imām iti
17tasyā viditvā taṃ bhāvaṃ svayaṃ cānṛtadarśanaḥ
kīcako 'yaṃ suduṣṭātmā sadā prārthayate hi mām
18tam ahaṃ kupitā bhīma punaḥ kopaṃ niyamya ca
abruvaṃ kāmasaṃmūḍham ātmānaṃ rakṣa kīcaka
19gandharvāṇām ahaṃ bhāryā pañcānāṃ mahiṣī priyā
te tvāṃ nihanyur durdharṣāḥ śūrāḥ sāhasakāriṇaḥ
20evam uktaḥ sa duṣṭātmā kīcakaḥ pratyuvāca ha
nāhaṃ bibhemi sairandhri gandharvāṇāṃ śucismite
21śataṃ sahasram api vā gandharvāṇām ahaṃ raṇe
samāgataṃ haniṣyāmi tvaṃ bhīru kuru me kṣaṇam
22ity ukte cābruvaṃ sūtaṃ kāmāturam ahaṃ punaḥ
na tvaṃ pratibalas teṣāṃ gandharvāṇāṃ yaśasvinām
23dharme sthitāsmi satataṃ kulaśīlasamanvitā
necchāmi kaṃ cid vadhyantaṃ tena jīvasi kīcaka
24evam uktaḥ sa duṣṭātmā prahasya svanavat tadā
na tiṣṭhati sma sanmārge na ca dharmaṃ bubhūṣati
25pāpātmā pāpabhāvaś ca kāmarāgavaśānugaḥ
avinītaś ca duṣṭātmā pratyākhyātaḥ punaḥ punaḥ
darśane darśane hanyāt tathā jahyāṃ ca jīvitam
26tad dharme yatamānānāṃ mahān dharmo naśiṣyati
samayaṃ rakṣamāṇānāṃ bhāryā vo na bhaviṣyati
27bhāryāyāṃ rakṣyamāṇāyāṃ prajā bhavati rakṣitā
prajāyāṃ rakṣyamāṇāyām ātmā bhavati rakṣitaḥ
28vadatāṃ varṇadharmāṃś ca brāhmaṇānāṃ hi me śrutam
kṣatriyasya sadā dharmo nānyaḥ śatrunibarhaṇāt
29paśyato dharmarājasya kīcako māṃ padāvadhīt
tava caiva samakṣaṃ vai bhīmasena mahābala
30tvayā hy ahaṃ paritrātā tasmād ghorāj jaṭāsurāt
jayadrathaṃ tathaiva tvam ajaiṣīr bhrātṛbhiḥ saha
31jahīmam api pāpaṃ tvaṃ yo 'yaṃ mām avamanyate
kīcako rājavāllabhyāc chokakṛn mama bhārata
32tam evaṃ kāmasaṃmattaṃ bhindhi kumbham ivāśmani
yo nimittam anarthānāṃ bahūnāṃ mama bhārata
33taṃ cej jīvantam ādityaḥ prātar abhyudayiṣyati
viṣam āloḍya pāsyāmi mā kīcakavaśaṃ gamam
śreyo hi maraṇaṃ mahyaṃ bhīmasena tavāgrataḥ
34vaiśaṃpāyana uvāca
34ity uktvā prārudat kṛṣṇā bhīmasyoraḥ samāśritā
bhīmaś ca tāṃ pariṣvajya mahat sāntvaṃ prayujya ca
kīcakaṃ manasāgacchat sṛkkiṇī parisaṃlihan