Book 4 Chapter 19
1draupady uvāca
1ahaṃ sairandhriveṣeṇa carantī rājaveśmani
śaucadāsmi sudeṣṇāyā akṣadhūrtasya kāraṇāt
2vikriyāṃ paśya me tīvrāṃ rājaputryāḥ paraṃtapa
āse kālam upāsīnā sarvaṃ duḥkhaṃ kilārtavat
3anityā kila martyānām arthasiddhir jayājayau
iti kṛtvā pratīkṣāmi bhartṝṇām udayaṃ punaḥ
4ya eva hetur bhavati puruṣasya jayāvahaḥ
parājaye ca hetuḥ sa iti ca pratipālaye
5dattvā yācanti puruṣā hatvā vadhyanti cāpare
pātayitvā ca pātyante parair iti ca me śrutam
6na daivasyātibhāro 'sti na daivasyātivartanam
iti cāpy āgamaṃ bhūyo daivasya pratipālaye
7sthitaṃ pūrvaṃ jalaṃ yatra punas tatraiva tiṣṭhati
iti paryāyam icchantī pratīkṣāmy udayaṃ punaḥ
8daivena kila yasyārthaḥ sunīto 'pi vipadyate
daivasya cāgame yatnas tena kāryo vijānatā
9yat tu me vacanasyāsya kathitasya prayojanam
pṛccha māṃ duḥkhitāṃ tat tvam apṛṣṭā vā bravīmi te
10mahiṣī pāṇḍuputrāṇāṃ duhitā drupadasya ca
imām avasthāṃ saṃprāptā kā mad anyā jijīviṣet
11kurūn paribhavan sarvān pāñcālān api bhārata
pāṇḍaveyāṃś ca saṃprāpto mama kleśo hy ariṃdama
12bhrātṛbhiḥ śvaśuraiḥ putrair bahubhiḥ paravīrahan
evaṃ samuditā nārī kā nv anyā duḥkhitā bhavet
13nūnaṃ hi bālayā dhātur mayā vai vipriyaṃ kṛtam
yasya prasādād durnītaṃ prāptāsmi bharatarṣabha
14varṇāvakāśam api me paśya pāṇḍava yādṛśam
yādṛśo me na tatrāsīd duḥkhe paramake tadā
15tvam eva bhīma jānīṣe yan me pārtha sukhaṃ purā
sāhaṃ dāsatvam āpannā na śāntim avaśā labhe
16nādaivikam idaṃ manye yatra pārtho dhanaṃjayaḥ
bhīmadhanvā mahābāhur āste śānta ivānalaḥ
17aśakyā vedituṃ pārtha prāṇināṃ vai gatir naraiḥ
vinipātam imaṃ manye yuṣmākam avicintitam
18yasyā mama mukhaprekṣā yūyam indrasamāḥ sadā
sā prekṣe mukham anyāsām avarāṇāṃ varā satī
19paśya pāṇḍava me 'vasthāṃ yathā nārhāmi vai tathā
yuṣmāsu dhriyamāṇeṣu paśya kālasya paryayam
20yasyāḥ sāgaraparyantā pṛthivī vaśavartinī
āsīt sādya sudeṣṇāyā bhītāhaṃ vaśavartinī
21yasyāḥ puraḥsarā āsan pṛṣṭhataś cānugāminaḥ
sāham adya sudeṣṇāyāḥ puraḥ paścāc ca gāminī
idaṃ tu duḥkhaṃ kaunteya mamāsahyaṃ nibodha tat
22yā na jātu svayaṃ piṃṣe gātrodvartanam ātmanaḥ
anyatra kuntyā bhadraṃ te sādya piṃṣāmi candanam
paśya kaunteya pāṇī me naivaṃ yau bhavataḥ purā
23vaiśaṃpāyana uvāca
23ity asya darśayām āsa kiṇabaddhau karāv ubhau
24draupady uvāca
24bibhemi kuntyā yā nāhaṃ yuṣmākaṃ vā kadā cana
sādyāgrato virāṭasya bhītā tiṣṭhāmi kiṃkarī
25kiṃ nu vakṣyati samrāṇ māṃ varṇakaḥ sukṛto na vā
nānyapiṣṭaṃ hi matsyasya candanaṃ kila rocate
26vaiśaṃpāyana uvāca
26sā kīrtayantī duḥkhāni bhīmasenasya bhāminī
ruroda śanakaiḥ kṛṣṇā bhīmasenam udīkṣatī
27sā bāṣpakalayā vācā niḥśvasantī punaḥ punaḥ
hṛdayaṃ bhīmasenasya ghaṭṭayantīdam abravīt
28nālpaṃ kṛtaṃ mayā bhīma devānāṃ kilbiṣaṃ purā
abhāgyā yat tu jīvāmi martavye sati pāṇḍava
29tatas tasyāḥ karau śūnau kiṇabaddhau vṛkodaraḥ
mukham ānīya vepantyā ruroda paravīrahā
30tau gṛhītvā ca kaunteyo bāṣpam utsṛjya vīryavān
tataḥ paramaduḥkhārta idaṃ vacanam abravīt