Book 4 Chapter 17
1draupady uvāca
1aśocyaṃ nu kutas tasyā yasyā bhartā yudhiṣṭhiraḥ
jānan sarvāṇi duḥkhāni kiṃ māṃ tvaṃ paripṛcchasi
2yan māṃ dāsīpravādena prātikāmī tadānayat
sabhāyāṃ pārṣado madhye tan māṃ dahati bhārata
3pārthivasya sutā nāma kā nu jīveta mādṛśī
anubhūya bhṛśaṃ duḥkham anyatra draupadīṃ prabho
4vanavāsagatāyāś ca saindhavena durātmanā
parāmarśaṃ dvitīyaṃ ca soḍhum utsahate nu kā
5matsyarājñaḥ samakṣaṃ ca tasya dhūrtasya paśyataḥ
kīcakena padā spṛṣṭā kā nu jīveta mādṛśī
6evaṃ bahuvidhaiḥ kleśaiḥ kliśyamānāṃ ca bhārata
na māṃ jānāsi kaunteya kiṃ phalaṃ jīvitena me
7yo 'yaṃ rājño virāṭasya kīcako nāma bhārata
senānīḥ puruṣavyāghra syālaḥ paramadurmatiḥ
8sa māṃ sairandhriveṣeṇa vasantīṃ rājaveśmani
nityam evāha duṣṭātmā bhāryā mama bhaveti vai
9tenopamantryamāṇāyā vadhārheṇa sapatnahan
kāleneva phalaṃ pakvaṃ hṛdayaṃ me vidīryate
10bhrātaraṃ ca vigarhasva jyeṣṭhaṃ durdyūtadevinam
yasyāsmi karmaṇā prāptā duḥkham etad anantakam
11ko hi rājyaṃ parityajya sarvasvaṃ cātmanā saha
pravrajyāyaiva dīvyeta vinā durdyūtadevinam
12yadi niṣkasahasreṇa yac cānyat sāravad dhanam
sāyaṃprātar adeviṣyad api saṃvatsarān bahūn
13rukmaṃ hiraṇyaṃ vāsāṃsi yānaṃ yugyam ajāvikam
aśvāśvatarasaṃghāṃś ca na jātu kṣayam āvahet
14so 'yaṃ dyūtapravādena śriyā pratyavaropitaḥ
tūṣṇīm āste yathā mūḍhaḥ svāni karmāṇi cintayan
15daśa nāgasahasrāṇi padmināṃ hemamālinām
yaṃ yāntam anuyāntīha so 'yaṃ dyūtena jīvati
16tathā śatasahasrāṇi nṛṇām amitatejasām
upāsate mahārājam indraprasthe yudhiṣṭhiram
17śataṃ dāsīsahasrāṇi yasya nityaṃ mahānase
pātrīhastaṃ divārātram atithīn bhojayanty uta
18eṣa niṣkasahasrāṇi pradāya dadatāṃ varaḥ
dyūtajena hy anarthena mahatā samupāvṛtaḥ
19enaṃ hi svarasaṃpannā bahavaḥ sūtamāgadhāḥ
sāyaṃprātar upātiṣṭhan sumṛṣṭamaṇikuṇḍalāḥ
20sahasram ṛṣayo yasya nityam āsan sabhāsadaḥ
tapaḥśrutopasaṃpannāḥ sarvakāmair upasthitāḥ
21andhān vṛddhāṃs tathānāthān sarvān rāṣṭreṣu durgatān
bibharty avimanā nityam ānṛśaṃsyād yudhiṣṭhiraḥ
22sa eṣa nirayaṃ prāpto matsyasya paricārakaḥ
sabhāyāṃ devitā rājñaḥ kaṅko brūte yudhiṣṭhiraḥ
23indraprasthe nivasataḥ samaye yasya pārthivāḥ
āsan balibhṛtaḥ sarve so 'dyānyair bhṛtim icchati
24pārthivāḥ pṛthivīpālā yasyāsan vaśavartinaḥ
sa vaśe vivaśo rājā pareṣām adya vartate
25pratāpya pṛthivīṃ sarvāṃ raśmivān iva tejasā
so 'yaṃ rājño virāṭasya sabhāstāro yudhiṣṭhiraḥ
26yam upāsanta rājānaḥ sabhāyām ṛṣibhiḥ saha
tam upāsīnam adyānyaṃ paśya pāṇḍava pāṇḍavam
27atadarhaṃ mahāprājñaṃ jīvitārthe 'bhisaṃśritam
dṛṣṭvā kasya na duḥkhaṃ syād dharmātmānaṃ yudhiṣṭhiram
28upāste sma sabhāyāṃ yaṃ kṛtsnā vīra vasuṃdharā
tam upāsīnam adyānyaṃ paśya bhārata bhāratam
29evaṃ bahuvidhair duḥkhaiḥ pīḍyamānām anāthavat
śokasāgaramadhyasthāṃ kiṃ māṃ bhīma na paśyasi