Book 4 Chapter 15
1kīcaka uvāca
1svāgataṃ te sukeśānte suvyuṣṭā rajanī mama
svāminī tvam anuprāptā prakuruṣva mama priyam
2suvarṇamālāḥ kambūś ca kuṇḍale parihāṭake
āharantu ca vastrāṇi kauśikāny ajināni ca
3asti me śayanaṃ śubhraṃ tvadartham upakalpitam
ehi tatra mayā sārdhaṃ pibasva madhumādhavīm
4draupady uvāca
4apraiṣīd rājaputrī māṃ surāhārīṃ tavāntikam
pānam ānaya me kṣipraṃ pipāsā meti cābravīt
5kīcaka uvāca
5anyā bhadre nayiṣyanti rājaputryāḥ parisrutam
6vaiśaṃpāyana uvāca
6ity enāṃ dakṣiṇe pāṇau sūtaputraḥ parāmṛśat
sā gṛhītā vidhunvānā bhūmāv ākṣipya kīcakam
sabhāṃ śaraṇam ādhāvad yatra rājā yudhiṣṭhiraḥ
7tāṃ kīcakaḥ pradhāvantīṃ keśapakṣe parāmṛśat
athaināṃ paśyato rājñaḥ pātayitvā padāvadhīt
8tato yo 'sau tadārkeṇa rākṣasaḥ saṃniyojitaḥ
sa kīcakam apovāha vātavegena bhārata
9sa papāta tato bhūmau rakṣobalasamāhataḥ
vighūrṇamāno niśceṣṭaś chinnamūla iva drumaḥ
10tāṃ cāsīnau dadṛśatur bhīmasenayudhiṣṭhirau
amṛṣyamāṇau kṛṣṇāyāḥ kīcakena padā vadham
11tasya bhīmo vadhaprepsuḥ kīcakasya durātmanaḥ
dantair dantāṃs tadā roṣān niṣpipeṣa mahāmanāḥ
12athāṅguṣṭhenāvamṛdnād aṅguṣṭhaṃ tasya dharmarāṭ
prabodhanabhayād rājan bhīmasya pratyaṣedhayat
13sā sabhādvāram āsādya rudatī matsyam abravīt
avekṣamāṇā suśroṇī patīṃs tān dīnacetasaḥ
14ākāram abhirakṣantī pratijñāṃ dharmasaṃhitām
dahyamāneva raudreṇa cakṣuṣā drupadātmajā
15draupady uvāca
15yeṣāṃ vairī na svapiti padā bhūmim upaspṛśan
teṣāṃ māṃ māninīṃ bhāryāṃ sūtaputraḥ padāvadhīt
16ye dadyur na ca yāceyur brahmaṇyāḥ satyavādinaḥ
teṣāṃ māṃ māninīṃ bhāryāṃ sūtaputraḥ padāvadhīt
17yeṣāṃ dundubhinirghoṣo jyāghoṣaḥ śrūyate 'niśam
teṣāṃ māṃ māninīṃ bhāryāṃ sūtaputraḥ padāvadhīt
18ye te tejasvino dāntā balavanto 'bhimāninaḥ
teṣāṃ māṃ māninīṃ bhāryāṃ sūtaputraḥ padāvadhīt
19sarvalokam imaṃ hanyur dharmapāśasitās tu ye
teṣāṃ māṃ māninīṃ bhāryāṃ sūtaputraḥ padāvadhīt
20śaraṇaṃ ye prapannānāṃ bhavanti śaraṇārthinām
caranti loke pracchannāḥ kva nu te 'dya mahārathāḥ
21kathaṃ te sūtaputreṇa vadhyamānāṃ priyāṃ satīm
marṣayanti yathā klībā balavanto 'mitaujasaḥ
22kva nu teṣām amarṣaś ca vīryaṃ tejaś ca vartate
na parīpsanti ye bhāryāṃ vadhyamānāṃ durātmanā
23mayātra śakyaṃ kiṃ kartuṃ virāṭe dharmadūṣaṇam
yaḥ paśyan māṃ marṣayati vadhyamānām anāgasam
24na rājan rājavat kiṃ cit samācarasi kīcake
dasyūnām iva dharmas te na hi saṃsadi śobhate
25na kīcakaḥ svadharmastho na ca matsyaḥ kathaṃ cana
sabhāsado 'py adharmajñā ya imaṃ paryupāsate
26nopālabhe tvāṃ nṛpate virāṭa janasaṃsadi
nāham etena yuktā vai hantuṃ matsya tavāntike
sabhāsadas tu paśyantu kīcakasya vyatikramam
27virāṭa uvāca
27parokṣaṃ nābhijānāmi vigrahaṃ yuvayor aham
arthatattvam avijñāya kiṃ nu syāt kuśalaṃ mama
28vaiśaṃpāyana uvāca
28tatas tu sabhyā vijñāya kṛṣṇāṃ bhūyo 'bhyapūjayan
sādhu sādhv iti cāpy āhuḥ kīcakaṃ ca vyagarhayan
29sabhyā ūcuḥ
29yasyeyaṃ cārusarvāṅgī bhāryā syād āyatekṣaṇā
paro lābhaś ca tasya syān na sa śocet kadā cana
30vaiśaṃpāyana uvāca
30evaṃ saṃpūjayaṃs tatra kṛṣṇāṃ prekṣya sabhāsadaḥ
yudhiṣṭhirasya kopāt tu lalāṭe sveda āsajat
31athābravīd rājaputrīṃ kauravyo mahiṣīṃ priyām
gaccha sairandhri mātra sthāḥ sudeṣṇāyā niveśanam
32bhartāram anurudhyantyaḥ kliśyante vīrapatnayaḥ
śuśrūṣayā kliśyamānāḥ patilokaṃ jayanty uta
33manye na kālaṃ krodhasya paśyanti patayas tava
tena tvāṃ nābhidhāvanti gandharvāḥ sūryavarcasaḥ
34akālajñāsi sairandhri śailūṣīva vidhāvasi
vighnaṃ karoṣi matsyānāṃ dīvyatāṃ rājasaṃsadi
gaccha sairandhri gandharvāḥ kariṣyanti tava priyam
35draupady uvāca
35atīva teṣāṃ ghṛṇinām arthe 'haṃ dharmacāriṇī
tasya tasyeha te vadhyā yeṣāṃ jyeṣṭho 'kṣadevitā
36vaiśaṃpāyana uvāca
36ity uktvā prādravat kṛṣṇā sudeṣṇāyā niveśanam
keśān muktvā tu suśroṇī saṃrambhāl lohitekṣaṇā
37śuśubhe vadanaṃ tasyā rudantyā virataṃ tadā
meghalekhāvinirmuktaṃ divīva śaśimaṇḍalam
38sudeṣṇovāca
38kas tvāvadhīd varārohe kasmād rodiṣi śobhane
kasyādya na sukhaṃ bhadre kena te vipriyaṃ kṛtam
39draupady uvāca
39kīcako māvadhīt tatra surāhārīṃ gatāṃ tava
sabhāyāṃ paśyato rājño yathaiva vijane tathā
40sudeṣṇovāca
40ghātayāmi sukeśānte kīcakaṃ yadi manyase
yo 'sau tvāṃ kāmasaṃmatto durlabhām abhimanyate
41draupady uvāca
41anye vai taṃ vadhiṣyanti yeṣām āgaḥ karoti saḥ
manye cādyaiva suvyaktaṃ paralokaṃ gamiṣyati