Book 4 Chapter 13
1vaiśaṃpāyana uvāca
1vasamāneṣu pārtheṣu matsyasya nagare tadā
mahāratheṣu channeṣu māsā daśa samatyayuḥ
2yājñasenī sudeṣṇāṃ tu śuśrūṣantī viśāṃ pate
avasat paricārārhā suduḥkhaṃ janamejaya
3tathā carantīṃ pāñcālīṃ sudeṣṇāyā niveśane
senāpatir virāṭasya dadarśa jalajānanām
4tāṃ dṛṣṭvā devagarbhābhāṃ carantīṃ devatām iva
kīcakaḥ kāmayām āsa kāmabāṇaprapīḍitaḥ
5sa tu kāmāgnisaṃtaptaḥ sudeṣṇām abhigamya vai
prahasann iva senānīr idaṃ vacanam abravīt
6neyaṃ purā jātu mayeha dṛṣṭā; rājño virāṭasya niveśane śubhā
rūpeṇa conmādayatīva māṃ bhṛśaṃ; gandhena jātā madireva bhāminī
7kā devarūpā hṛdayaṃgamā śubhe; ācakṣva me kā ca kutaś ca śobhanā
cittaṃ hi nirmathya karoti māṃ vaśe; na cānyad atrauṣadham adya me matam
8aho taveyaṃ paricārikā śubhā; pratyagrarūpā pratibhāti mām iyam
ayuktarūpaṃ hi karoti karma te; praśāstu māṃ yac ca mamāsti kiṃ cana
9prabhūtanāgāśvarathaṃ mahādhanaṃ; samṛddhiyuktaṃ bahupānabhojanam
manoharaṃ kāñcanacitrabhūṣaṇaṃ; gṛhaṃ mahac chobhayatām iyaṃ mama
10tataḥ sudeṣṇām anumantrya kīcakas; tataḥ samabhyetya narādhipātmajām
uvāca kṛṣṇām abhisāntvayaṃs tadā; mṛgendrakanyām iva jambuko vane
11idaṃ ca rūpaṃ prathamaṃ ca te vayo; nirarthakaṃ kevalam adya bhāmini
adhāryamāṇā srag ivottamā yathā; na śobhase sundari śobhanā satī
12tyajāmi dārān mama ye purātanā; bhavantu dāsyas tava cāruhāsini
ahaṃ ca te sundari dāsavat sthitaḥ; sadā bhaviṣye vaśago varānane
13draupady uvāca
13aprārthanīyām iha māṃ sūtaputrābhimanyase
vihīnavarṇāṃ sairandhrīṃ bībhatsāṃ keśakārikām
14paradārāsmi bhadraṃ te na yuktaṃ tvayi sāṃpratam
dayitāḥ prāṇināṃ dārā dharmaṃ samanucintaya
15paradāre na te buddhir jātu kāryā kathaṃ cana
vivarjanaṃ hy akāryāṇām etat satpuruṣavratam
16mithyābhigṛdhno hi naraḥ pāpātmā moham āsthitaḥ
ayaśaḥ prāpnuyād ghoraṃ sumahat prāpnuyād bhayam
17mā sūtaputra hṛṣyasva mādya tyakṣyasi jīvitam
durlabhām abhimanvāno māṃ vīrair abhirakṣitām
18na cāpy ahaṃ tvayā śakyā gandharvāḥ patayo mama
te tvāṃ nihanyuḥ kupitāḥ sādhv alaṃ mā vyanīnaśaḥ
19aśakyarūpaiḥ puruṣair adhvānaṃ gantum icchasi
yathā niścetano bālaḥ kūlasthaḥ kūlam uttaram
tartum icchati mandātmā tathā tvaṃ kartum icchasi
20antarmahīṃ vā yadi vordhvam utpateḥ; samudrapāraṃ yadi vā pradhāvasi
tathāpi teṣāṃ na vimokṣam arhasi; pramāthino devasutā hi me varāḥ
21 tvaṃ kālarātrīm iva kaś cid āturaḥ; kiṃ māṃ dṛḍhaṃ prārthayase 'dya kīcaka
kiṃ mātur aṅke śayito yathā śiśuś; candraṃ jighṛkṣur iva manyase hi mām