Book 4 Chapter 11
1vaiśaṃpāyana uvāca
1athāparo 'dṛśyata pāṇḍavaḥ prabhur; virāṭarājñas turagān samīkṣataḥ
tam āpatantaṃ dadṛśe pṛthagjano; vimuktam abhrād iva sūryamaṇḍalam
2 sa vai hayān aikṣata tāṃs tatas tataḥ; samīkṣamāṇaṃ ca dadarśa matsyarāṭ
tato 'bravīt tān anugān amitrahā; kuto 'yam āyāti naro 'maraprabhaḥ
3 ayaṃ hayān vīkṣati māmakān dṛḍhaṃ; dhruvaṃ hayajño bhavitā vicakṣaṇaḥ
praveśyatām eṣa samīpam āśu me; vibhāti vīro hi yathāmaras tathā
4abhyetya rājānam amitrahābravīj; jayo 'stu te pārthiva bhadram astu ca
hayeṣu yukto nṛpa saṃmataḥ sadā; tavāśvasūto nipuṇo bhavāmy aham
5virāṭa uvāca
5dadāmi yānāni dhanaṃ niveśanaṃ; mamāśvasūto bhavituṃ tvam arhasi
kuto 'si kasyāsi kathaṃ tvam āgataḥ; prabrūhi śilpaṃ tava vidyate ca yat
6nakula uvāca
6pañcānāṃ pāṇḍuputrāṇāṃ jyeṣṭho rājā yudhiṣṭhiraḥ
tenāham aśveṣu purā prakṛtaḥ śatrukarśana
7aśvānāṃ prakṛtiṃ vedmi vinayaṃ cāpi sarvaśaḥ
duṣṭānāṃ pratipattiṃ ca kṛtsnaṃ caiva cikitsitam
8 na kātaraṃ syān mama jātu vāhanaṃ; na me 'sti duṣṭā vaḍavā kuto hayāḥ
janas tu mām āha sa cāpi pāṇḍavo; yudhiṣṭhiro granthikam eva nāmataḥ
9virāṭa uvāca
9yad asti kiṃ cin mama vājivāhanaṃ; tad astu sarvaṃ tvadadhīnam adya vai
ye cāpi ke cin mama vājiyojakās; tvadāśrayāḥ sārathayaś ca santu me
10idaṃ taveṣṭaṃ yadi vai suropama; bravīhi yat te prasamīkṣitaṃ vasu
na te 'nurūpaṃ hayakarma vidyate; prabhāsi rājeva hi saṃmato mama
11yudhiṣṭhirasyeva hi darśanena me; samaṃ tavedaṃ priyadarśa darśanam
kathaṃ tu bhṛtyaiḥ sa vinākṛto vane; vasaty anindyo ramate ca pāṇḍavaḥ
12vaiśaṃpāyana uvāca
12tathā sa gandharvavaropamo yuvā; virāṭarājñā muditena pūjitaḥ
na cainam anye 'pi viduḥ kathaṃ cana; priyābhirāmaṃ vicarantam antarā
13evaṃ hi matsye nyavasanta pāṇḍavā; yathāpratijñābhir amoghadarśanāḥ
ajñātacaryāṃ vyacaran samāhitāḥ; samudranemīpatayo 'tiduḥkhitāḥ