Book 4 Chapter 9
1vaiśaṃpāyana uvāca
1sahadevo 'pi gopānāṃ kṛtvā veṣam anuttamam
bhāṣāṃ caiṣāṃ samāsthāya virāṭam upayād atha
2tam āyāntam abhiprekṣya bhrājamānaṃ nararṣabham
samupasthāya vai rājā papraccha kurunandanam
3kasya vā tvaṃ kuto vā tvaṃ kiṃ vā tāta cikīrṣasi
na hi me dṛṣṭapūrvas tvaṃ tattvaṃ brūhi nararṣabha
4sa prāpya rājānam amitratāpanas; tato 'bravīn meghamahaughaniḥsvanaḥ
vaiśyo 'smi nāmnāham ariṣṭanemir; gosaṃkhya āsaṃ kurupuṃgavānām
5vastuṃ tvayīcchāmi viśāṃ variṣṭha; tān rājasiṃhān na hi vedmi pārthān
na śakyate jīvitum anyakarmaṇā; na ca tvad anyo mama rocate nṛpaḥ
6virāṭa uvāca
6tvaṃ brāhmaṇo yadi vā kṣatriyo 'si; samudranemīśvararūpavān asi
ācakṣva me tattvam amitrakarśana; na vaiśyakarma tvayi vidyate samam
7kasyāsi rājño viṣayād ihāgataḥ; kiṃ cāpi śilpaṃ tava vidyate kṛtam
kathaṃ tvam asmāsu nivatsyase sadā; vadasva kiṃ cāpi taveha vetanam
8sahadeva uvāca
8pañcānāṃ pāṇḍuputrāṇāṃ jyeṣṭho rājā yudhiṣṭhiraḥ
tasyāṣṭaśatasāhasrā gavāṃ vargāḥ śataṃ śatāḥ
9apare daśasāhasrā dvis tāvantas tathāpare
teṣāṃ gosaṃkhya āsaṃ vai tantipāleti māṃ viduḥ
10bhūtaṃ bhavyaṃ bhaviṣyac ca yac ca saṃkhyāgataṃ kva cit
na me 'sty aviditaṃ kiṃ cit samantād daśayojanam
11guṇāḥ suviditā hy āsan mama tasya mahātmanaḥ
āsīc ca sa mayā tuṣṭaḥ kururājo yudhiṣṭhiraḥ
12kṣipraṃ hi gāvo bahulā bhavanti; na tāsu rogo bhavatīha kaś cit
tais tair upāyair viditaṃ mayaitad; etāni śilpāni mayi sthitāni
13vṛṣabhāṃś cāpi jānāmi rājan pūjitalakṣaṇān
yeṣāṃ mūtram upāghrāya api vandhyā prasūyate
14virāṭa uvāca
14śataṃ sahasrāṇi samāhitāni; varṇasya varṇasya viniścitā guṇaiḥ
paśūn sapālān bhavate dadāmy ahaṃ; tvadāśrayā me paśavo bhavantv iha
15vaiśaṃpāyana uvāca
15tathā sa rājño 'vidito viśāṃ pate; uvāsa tatraiva sukhaṃ nareśvaraḥ
na cainam anye 'pi viduḥ kathaṃ cana; prādāc ca tasmai bharaṇaṃ yathepsitam