Book 4 Chapter 8
1vaiśaṃpāyana uvāca
1tataḥ keśān samutkṣipya vellitāgrān aninditān
jugūha dakṣiṇe pārśve mṛdūn asitalocanā
2vāsaś ca paridhāyaikaṃ kṛṣṇaṃ sumalinaṃ mahat
kṛtvā veṣaṃ ca sairandhryāḥ kṛṣṇā vyacarad ārtavat
3tāṃ narāḥ paridhāvantīṃ striyaś ca samupādravan
apṛcchaṃś caiva tāṃ dṛṣṭvā kā tvaṃ kiṃ ca cikīrṣasi
4sā tān uvāca rājendra sairandhry aham upāgatā
karma cecchāmi vai kartuṃ tasya yo māṃ pupukṣati
5tasyā rūpeṇa veṣeṇa ślakṣṇayā ca tathā girā
nāśraddadhata tāṃ dāsīm annahetor upasthitām
6virāṭasya tu kaikeyī bhāryā paramasaṃmatā
avalokayantī dadṛśe prāsādād drupadātmajām
7sā samīkṣya tathārūpām anāthām ekavāsasam
samāhūyābravīd bhadre kā tvaṃ kiṃ ca cikīrṣasi
8sā tām uvāca rājendra sairandhry aham upāgatā
karma cecchāmy ahaṃ kartuṃ tasya yo māṃ pupukṣati
9sudeṣṇovāca
9naivaṃrūpā bhavanty evaṃ yathā vadasi bhāmini
preṣayanti ca vai dāsīr dāsāṃś caivaṃvidhān bahūn
10gūḍhagulphā saṃhatorus trigambhīrā ṣaḍunnatā
raktā pañcasu rakteṣu haṃsagadgadabhāṣiṇī
11sukeśī sustanī śyāmā pīnaśroṇipayodharā
tena tenaiva saṃpannā kāśmīrīva turaṃgamā
12svarālapakṣmanayanā bimboṣṭhī tanumadhyamā
kambugrīvā gūḍhasirā pūrṇacandranibhānanā
13kā tvaṃ brūhi yathā bhadre nāsi dāsī kathaṃ cana
yakṣī vā yadi vā devī gandharvī yadi vāpsarāḥ
14alambusā miśrakeśī puṇḍarīkātha mālinī
indrāṇī vāruṇī vā tvaṃ tvaṣṭur dhātuḥ prajāpateḥ
devyo deveṣu vikhyātās tāsāṃ tvaṃ katamā śubhe
15draupady uvāca
15nāsmi devī na gandharvī nāsurī na ca rākṣasī
sairandhrī tu bhujiṣyāsmi satyam etad bravīmi te
16keśāñ jānāmy ahaṃ kartuṃ piṃṣe sādhu vilepanam
grathayiṣye vicitrāś ca srajaḥ paramaśobhanāḥ
17ārādhayaṃ satyabhāmāṃ kṛṣṇasya mahiṣīṃ priyām
kṛṣṇāṃ ca bhāryāṃ pāṇḍūnāṃ kurūṇām ekasundarīm
18tatra tatra carāmy evaṃ labhamānā suśobhanam
vāsāṃsi yāvac ca labhe tāvat tāvad rame tathā
19mālinīty eva me nāma svayaṃ devī cakāra sā
sāham abhyāgatā devi sudeṣṇe tvanniveśanam
20sudeṣṇovāca
20mūrdhni tvāṃ vāsayeyaṃ vai saṃśayo me na vidyate
no ced iha tu rājā tvāṃ gacchet sarveṇa cetasā
21striyo rājakule paśya yāś cemā mama veśmani
prasaktās tvāṃ nirīkṣante pumāṃsaṃ kaṃ na mohayeḥ
22vṛkṣāṃś cāvasthitān paśya ya ime mama veśmani
te 'pi tvāṃ saṃnamantīva pumāṃsaṃ kaṃ na mohayeḥ
23rājā virāṭaḥ suśroṇi dṛṣṭvā vapur amānuṣam
vihāya māṃ varārohe tvāṃ gacchet sarvacetasā
24yaṃ hi tvam anavadyāṅgi naram āyatalocane
prasaktam abhivīkṣethāḥ sa kāmavaśago bhavet
25yaś ca tvāṃ satataṃ paśyet puruṣaś cāruhāsini
evaṃ sarvānavadyāṅgi sa cānaṅgavaśo bhavet
26yathā karkaṭakī garbham ādhatte mṛtyum ātmanaḥ
tathāvidham ahaṃ manye vāsaṃ tava śucismite
27draupady uvāca
27nāsmi labhyā virāṭena na cānyena kathaṃ cana
gandharvāḥ patayo mahyaṃ yuvānaḥ pañca bhāmini
28putrā gandharvarājasya mahāsattvasya kasya cit
rakṣanti te ca māṃ nityaṃ duḥkhācārā tathā nv aham
29yo me na dadyād ucchiṣṭaṃ na ca pādau pradhāvayet
prīyeyus tena vāsena gandharvāḥ patayo mama
30yo hi māṃ puruṣo gṛdhyed yathānyāḥ prākṛtastriyaḥ
tām eva sa tato rātriṃ praviśed aparāṃ tanum
31na cāpy ahaṃ cālayituṃ śakyā kena cid aṅgane
duḥkhaśīlā hi gandharvās te ca me balavattarāḥ
32sudeṣṇovāca
32evaṃ tvāṃ vāsayiṣyāmi yathā tvaṃ nandinīcchasi
na ca pādau na cocchiṣṭaṃ sprakṣyasi tvaṃ kathaṃ cana
33vaiśaṃpāyana uvāca
33evaṃ kṛṣṇā virāṭasya bhāryayā parisāntvitā
na caināṃ veda tatrānyas tattvena janamejaya