Book 4 Chapter 6
1vaiśaṃpāyana uvāca
1tato virāṭaṃ prathamaṃ yudhiṣṭhiro; rājā sabhāyām upaviṣṭam āvrajat
vaiḍūryarūpān pratimucya kāñcanān; akṣān sa kakṣe parigṛhya vāsasā
2narādhipo rāṣṭrapatiṃ yaśasvinaṃ; mahāyaśāḥ kauravavaṃśavardhanaḥ
mahānubhāvo nararājasatkṛto; durāsadas tīkṣṇaviṣo yathoragaḥ
3bālena rūpeṇa nararṣabho mahān; athārcirūpeṇa yathāmaras tathā
mahābhrajālair iva saṃvṛto ravir; yathānalo bhasmavṛtaś ca vīryavān
4tam āpatantaṃ prasamīkṣya pāṇḍavaṃ; virāṭarāḍ indum ivābhrasaṃvṛtam
mantridvijān sūtamukhān viśas tathā; ye cāpi ke cit pariṣatsamāsate
papraccha ko 'yaṃ prathamaṃ sameyivān; anena yo 'yaṃ prasamīkṣate sabhām
5na tu dvijo 'yaṃ bhavitā narottamaḥ; patiḥ pṛthivyā iti me manogatam
na cāsya dāso na ratho na kuṇḍale; samīpato bhrājati cāyam indravat
6śarīraliṅgair upasūcito hy ayaṃ; mūrdhābhiṣikto 'yam itīva mānasam
samīpam āyāti ca me gatavyatho; yathā gajas tāmarasīṃ madotkaṭaḥ
7vitarkayantaṃ tu nararṣabhas tadā; yudhiṣṭhiro 'bhyetya virāṭam abravīt
samrāḍ vijānātv iha jīvitārthinaṃ; vinaṣṭasarvasvam upāgataṃ dvijam
8ihāham icchāmi tavānaghāntike; vastuṃ yathā kāmacaras tathā vibho
tam abravīt svāgatam ity anantaraṃ; rājā prahṛṣṭaḥ pratisaṃgṛhāṇa ca
9kāmena tātābhivadāmy ahaṃ tvāṃ; kasyāsi rājño viṣayād ihāgataḥ
gotraṃ ca nāmāpi ca śaṃsa tattvataḥ; kiṃ cāpi śilpaṃ tava vidyate kṛtam
10yudhiṣṭhira uvāca
10yudhiṣṭhirasyāsam ahaṃ purā sakhā; vaiyāghrapadyaḥ punar asmi brāhmaṇaḥ
akṣān pravaptuṃ kuśalo 'smi devitā; kaṅketi nāmnāsmi virāṭa viśrutaḥ
11virāṭa uvāca
11dadāmi te hanta varaṃ yam icchasi; praśādhi matsyān vaśago hy ahaṃ tava
priyā hi dhūrtā mama devinaḥ sadā; bhavāṃś ca devopama rājyam arhati
12yudhiṣṭhira uvāca
12āpto vivādaḥ paramo viśāṃ pate; na vidyate kiṃ cana matsya hīnataḥ
na me jitaḥ kaś cana dhārayed dhanaṃ; varo mamaiṣo 'stu tava prasādataḥ
13virāṭa uvāca
13hanyām avadhyaṃ yadi te 'priyaṃ caret; pravrājayeyaṃ viṣayād dvijāṃs tathā
śṛṇvantu me jānapadāḥ samāgatāḥ; kaṅko yathāhaṃ viṣaye prabhus tathā
14samānayāno bhavitāsi me sakhā; prabhūtavastro bahupānabhojanaḥ
paśyes tvam antaś ca bahiś ca sarvadā; kṛtaṃ ca te dvāram apāvṛtaṃ mayā
15ye tvānuvādeyur avṛttikarśitā; brūyāś ca teṣāṃ vacanena me sadā
dāsyāmi sarvaṃ tad ahaṃ na saṃśayo; na te bhayaṃ vidyati saṃnidhau mama
16vaiśaṃpāyana uvāca
16evaṃ sa labdhvā tu varaṃ samāgamaṃ; virāṭarājena nararṣabhas tadā
uvāsa vīraḥ paramārcitaḥ sukhī; na cāpi kaś cic caritaṃ bubodha tat