Book 4 Chapter 5
1vaiśaṃpāyana uvāca
1te vīrā baddhanistriṃśās tatāyudhakalāpinaḥ
baddhagodhāṅgulitrāṇāḥ kālindīm abhito yayuḥ
2tatas te dakṣiṇaṃ tīram anvagacchan padātayaḥ
vasanto giridurgeṣu vanadurgeṣu dhanvinaḥ
3vidhyanto mṛgajātāni maheṣvāsā mahābalāḥ
uttareṇa daśārṇāṃs te pāñcālān dakṣiṇena tu
4antareṇa yakṛllomāñ śūrasenāṃś ca pāṇḍavāḥ
lubdhā bruvāṇā matsyasya viṣayaṃ prāviśan vanāt
5tato janapadaṃ prāpya kṛṣṇā rājānam abravīt
paśyaikapadyo dṛśyante kṣetrāṇi vividhāni ca
6vyaktaṃ dūre virāṭasya rājadhānī bhaviṣyati
vasāmeha parāṃ rātriṃ balavān me pariśramaḥ
7yudhiṣṭhira uvāca
7dhanaṃjaya samudyamya pāñcālīṃ vaha bhārata
rājadhānyāṃ nivatsyāmo vimuktāś ca vanāditaḥ
8vaiśaṃpāyana uvāca
8tām ādāyārjunas tūrṇaṃ draupadīṃ gajarāḍ iva
saṃprāpya nagarābhyāśam avatārayad arjunaḥ
9sa rājadhānīṃ saṃprāpya kaunteyo 'rjunam abravīt
kvāyudhāni samāsajya pravekṣyāmaḥ puraṃ vayam
10sāyudhāś ca vayaṃ tāta pravekṣyāmaḥ puraṃ yadi
samudvegaṃ janasyāsya kariṣyāmo na saṃśayaḥ
11tato dvādaśa varṣāṇi praveṣṭavyaṃ vanaṃ punaḥ
ekasminn api vijñāte pratijñātaṃ hi nas tathā
12arjuna uvāca
12iyaṃ kūṭe manuṣyendra gahanā mahatī śamī
bhīmaśākhā durārohā śmaśānasya samīpataḥ
13na cāpi vidyate kaś cin manuṣya iha pārthiva
utpathe hi vane jātā mṛgavyālaniṣevite
14samāsajyāyudhāny asyāṃ gacchāmo nagaraṃ prati
evam atra yathājoṣaṃ vihariṣyāma bhārata
15vaiśaṃpāyana uvāca
15evam uktvā sa rājānaṃ dharmātmānaṃ yudhiṣṭhiram
pracakrame nidhānāya śastrāṇāṃ bharatarṣabha
16yena devān manuṣyāṃś ca sarpāṃś caikaratho 'jayat
sphītāñjanapadāṃś cānyān ajayat kurunandanaḥ
17tad udāraṃ mahāghoṣaṃ sapatnagaṇasūdanam
apajyam akarot pārtho gāṇḍīvam abhayaṃkaram
18yena vīraḥ kurukṣetram abhyarakṣat paraṃtapaḥ
amuñcad dhanuṣas tasya jyām akṣayyāṃ yudhiṣṭhiraḥ
19pāñcālān yena saṃgrāme bhīmaseno 'jayat prabhuḥ
pratyaṣedhad bahūn ekaḥ sapatnāṃś caiva digjaye
20niśamya yasya visphāraṃ vyadravanta raṇe pare
parvatasyeva dīrṇasya visphoṭam aśaner iva
21saindhavaṃ yena rājānaṃ parāmṛṣata cānagha
jyāpāśaṃ dhanuṣas tasya bhīmaseno 'vatārayat
22ajayat paścimām āśāṃ dhanuṣā yena pāṇḍavaḥ
tasya maurvīm apākarṣac chūraḥ saṃkrandano yudhi
23dakṣiṇāṃ dakṣiṇācāro diśaṃ yenājayat prabhuḥ
apajyam akarod vīraḥ sahadevas tadāyudham
24khaḍgāṃś ca pītān dīrghāṃś ca kalāpāṃś ca mahādhanān
vipāṭhān kṣuradhārāṃś ca dhanurbhir nidadhuḥ saha
25tām upāruhya nakulo dhanūṃṣi nidadhat svayam
yāni tasyāvakāśāni dṛḍharūpāṇy amanyata
26yatra cāpaśyata sa vai tiro varṣāṇi varṣati
tatra tāni dṛḍhaiḥ pāśaiḥ sugāḍhaṃ paryabandhata
27śarīraṃ ca mṛtasyaikaṃ samabadhnanta pāṇḍavāḥ
vivarjayiṣyanti narā dūrād eva śamīm imām
ābaddhaṃ śavam atreti gandham āghrāya pūtikam
28aśītiśatavarṣeyaṃ mātā na iti vādinaḥ
kuladharmo 'yam asmākaṃ pūrvair ācarito 'pi ca
samāsajānā vṛkṣe 'sminn iti vai vyāharanti te
29ā gopālāvipālebhya ācakṣāṇāḥ paraṃtapāḥ
ājagmur nagarābhyāśaṃ pārthāḥ śatrunibarhaṇāḥ
30jayo jayanto vijayo jayatseno jayadbalaḥ
iti guhyāni nāmāni cakre teṣāṃ yudhiṣṭhiraḥ
31tato yathāpratijñābhiḥ prāviśan nagaraṃ mahat
ajñātacaryāṃ vatsyanto rāṣṭre varṣaṃ trayodaśam