Book 3 Chapter 298
1vaiśaṃpāyana uvāca
1tatas te yakṣavacanād udatiṣṭhanta pāṇḍavāḥ
kṣutpipāse ca sarveṣāṃ kṣaṇe tasmin vyagacchatām
2yudhiṣṭhira uvāca
2sarasy ekena pādena tiṣṭhantam aparājitam
pṛcchāmi ko bhavān devo na me yakṣo mato bhavān
3vasūnāṃ vā bhavān eko rudrāṇām atha vā bhavān
atha vā marutāṃ śreṣṭho vajrī vā tridaśeśvaraḥ
4mama hi bhrātara ime sahasraśatayodhinaḥ
na taṃ yogaṃ prapaśyāmi yena syur vinipātitāḥ
5sukhaṃ prativibuddhānām indriyāṇy upalakṣaye
sa bhavān suhṛd asmākam atha vā naḥ pitā bhavān
6yakṣa uvāca
6ahaṃ te janakas tāta dharmo mṛduparākrama
tvāṃ didṛkṣur anuprāpto viddhi māṃ bharatarṣabha
7yaśaḥ satyaṃ damaḥ śaucam ārjavaṃ hrīr acāpalam
dānaṃ tapo brahmacaryam ity etās tanavo mama
8ahiṃsā samatā śāntis tapaḥ śaucam amatsaraḥ
dvārāṇy etāni me viddhi priyo hy asi sadā mama
9diṣṭyā pañcasu rakto 'si diṣṭyā te ṣaṭpadī jitā
dve pūrve madhyame dve ca dve cānte sāṃparāyike
10dharmo 'ham asmi bhadraṃ te jijñāsus tvām ihāgataḥ
ānṛśaṃsyena tuṣṭo 'smi varaṃ dāsyāmi te 'nagha
11varaṃ vṛṇīṣva rājendra dātā hy asmi tavānagha
ye hi me puruṣā bhaktā na teṣām asti durgatiḥ
12yudhiṣṭhira uvāca
12araṇīsahitaṃ yasya mṛga ādāya gacchati
tasyāgnayo na lupyeran prathamo 'stu varo mama
13dharma uvāca
13araṇīsahitaṃ tasya brāhmaṇasya hṛtaṃ mayā
mṛgaveṣeṇa kaunteya jijñāsārthaṃ tava prabho
14vaiśaṃpāyana uvāca
14dadānīty eva bhagavān uttaraṃ pratyapadyata
anyaṃ varaya bhadraṃ te varaṃ tvam amaropama
15yudhiṣṭhira uvāca
15varṣāṇi dvādaśāraṇye trayodaśam upasthitam
tatra no nābhijānīyur vasato manujāḥ kva cit
16vaiśaṃpāyana uvāca
16dadānīty eva bhagavān uttaraṃ pratyapadyata
bhūyaś cāśvāsayām āsa kaunteyaṃ satyavikramam
17yady api svena rūpeṇa cariṣyatha mahīm imām
na vo vijñāsyate kaś cit triṣu lokeṣu bhārata
18varṣaṃ trayodaśaṃ cedaṃ matprasādāt kurūdvahāḥ
virāṭanagare gūḍhā avijñātāś cariṣyatha
19yad vaḥ saṃkalpitaṃ rūpaṃ manasā yasya yādṛśam
tādṛśaṃ tādṛśaṃ sarve chandato dhārayiṣyatha
20araṇīsahitaṃ cedaṃ brāhmaṇāya prayacchata
jijñāsārthaṃ mayā hy etad āhṛtaṃ mṛgarūpiṇā
21tṛtīyaṃ gṛhyatāṃ putra varam apratimaṃ mahat
tvaṃ hi matprabhavo rājan viduraś ca mamāṃśabhāk
22yudhiṣṭhira uvāca
22devadevo mayā dṛṣṭo bhavān sākṣāt sanātanaḥ
yaṃ dadāsi varaṃ tuṣṭas taṃ grahīṣyāmy ahaṃ pitaḥ
23jayeyaṃ lobhamohau ca krodhaṃ cāhaṃ sadā vibho
dāne tapasi satye ca mano me satataṃ bhavet
24dharma uvāca
24upapanno guṇaiḥ sarvaiḥ svabhāvenāsi pāṇḍava
bhavān dharmaḥ punaś caiva yathoktaṃ te bhaviṣyati
25vaiśaṃpāyana uvāca
25ity uktvāntardadhe dharmo bhagavāṃl lokabhāvanaḥ
sametāḥ pāṇḍavāś caiva sukhasuptā manasvinaḥ
26abhyetya cāśramaṃ vīrāḥ sarva eva gataklamāḥ
āraṇeyaṃ dadus tasmai brāhmaṇāya tapasvine
27idaṃ samutthānasamāgamaṃ mahat; pituś ca putrasya ca kīrtivardhanam
paṭhan naraḥ syād vijitendriyo vaśī; saputrapautraḥ śatavarṣabhāg bhavet
28na cāpy adharme na suhṛdvibhedane; parasvahāre paradāramarśane
kadaryabhāve na ramen manaḥ sadā; nṛṇāṃ sadākhyānam idaṃ vijānatām