Book 3 Chapter 297
1vaiśaṃpāyana uvāca
1sa dadarśa hatān bhrātṝṃl lokapālān iva cyutān
yugānte samanuprāpte śakrapratimagauravān
2viprakīrṇadhanurbāṇaṃ dṛṣṭvā nihatam arjunam
bhīmasenaṃ yamau cobhau nirviceṣṭān gatāyuṣaḥ
3sa dīrgham uṣṇaṃ niḥśvasya śokabāṣpapariplutaḥ
buddhyā vicintayām āsa vīrāḥ kena nipātitāḥ
4naiṣāṃ śastraprahāro 'sti padaṃ nehāsti kasya cit
bhūtaṃ mahad idaṃ manye bhrātaro yena me hatāḥ
ekāgraṃ cintayiṣyāmi pītvā vetsyāmi vā jalam
5syāt tu duryodhanenedam upāṃśuvihitaṃ kṛtam
gāndhārarājaracitaṃ satataṃ jihmabuddhinā
6yasya kāryam akāryaṃ vā samam eva bhavaty uta
kas tasya viśvased vīro durmater akṛtātmanaḥ
7atha vā puruṣair gūḍhaiḥ prayogo 'yaṃ durātmanaḥ
bhaved iti mahābāhur bahudhā samacintayat
8tasyāsīn na viṣeṇedam udakaṃ dūṣitaṃ yathā
mukhavarṇāḥ prasannā me bhrātṝṇām ity acintayat
9ekaikaśaś caughabalān imān puruṣasattamān
ko 'nyaḥ pratisamāseta kālāntakayamād ṛte
10etenādhyavasāyena tat toyam avagāḍhavān
gāhamānaś ca tat toyam antarikṣāt sa śuśruve
11yakṣa uvāca
11ahaṃ bakaḥ śaivalamatsyabhakṣo; mayā nītāḥ pretavaśaṃ tavānujāḥ
tvaṃ pañcamo bhavitā rājaputra; na cet praśnān pṛcchato vyākaroṣi
12mā tāta sāhasaṃ kārṣīr mama pūrvaparigrahaḥ
praśnān uktvā tu kaunteya tataḥ piba harasva ca
13yudhiṣṭhira uvāca
13rudrāṇāṃ vā vasūnāṃ vā marutāṃ vā pradhānabhāk
pṛcchāmi ko bhavān devo naitac chakuninā kṛtam
14himavān pāriyātraś ca vindhyo malaya eva ca
catvāraḥ parvatāḥ kena pātitā bhuvi tejasā
15atīva te mahat karma kṛtaṃ balavatāṃ vara
yan na devā na gandharvā nāsurā na ca rākṣasāḥ
viṣaheran mahāyuddhe kṛtaṃ te tan mahādbhutam
16na te jānāmi yat kāryaṃ nābhijānāmi kāṅkṣitam
kautūhalaṃ mahaj jātaṃ sādhvasaṃ cāgataṃ mama
17yenāsmy udvignahṛdayaḥ samutpannaśirojvaraḥ
pṛcchāmi bhagavaṃs tasmāt ko bhavān iha tiṣṭhati
18yakṣa uvāca
18yakṣo 'ham asmi bhadraṃ te nāsmi pakṣī jalecaraḥ
mayaite nihatāḥ sarve bhrātaras te mahaujasaḥ
19vaiśaṃpāyana uvāca
19tatas tām aśivāṃ śrutvā vācaṃ sa paruṣākṣarām
yakṣasya bruvato rājann upakramya tadā sthitaḥ
20virūpākṣaṃ mahākāyaṃ yakṣaṃ tālasamucchrayam
jvalanārkapratīkāśam adhṛṣyaṃ parvatopamam
21setum āśritya tiṣṭhantaṃ dadarśa bharatarṣabhaḥ
meghagambhīrayā vācā tarjayantaṃ mahābalam
22yakṣa uvāca
22ime te bhrātaro rājan vāryamāṇā mayāsakṛt
balāt toyaṃ jihīrṣantas tato vai sūditā mayā
23na peyam udakaṃ rājan prāṇān iha parīpsatā
pārtha mā sāhasaṃ kārṣīr mama pūrvaparigrahaḥ
praśnān uktvā tu kaunteya tataḥ piba harasva ca
24yudhiṣṭhira uvāca
24naivāhaṃ kāmaye yakṣa tava pūrvaparigraham
kāmaṃ naitat praśaṃsanti santo hi puruṣāḥ sadā
25yadātmanā svam ātmānaṃ praśaṃset puruṣaḥ prabho
yathāprajñaṃ tu te praśnān prativakṣyāmi pṛccha mām
26yakṣa uvāca
26kiṃ svid ādityam unnayati ke ca tasyābhitaś carāḥ
kaś cainam astaṃ nayati kasmiṃś ca pratitiṣṭhati
27yudhiṣṭhira uvāca
27brahmādityam unnayati devās tasyābhitaś carāḥ
dharmaś cāstaṃ nayati ca satye ca pratitiṣṭhati
28yakṣa uvāca
28kena svic chrotriyo bhavati kena svid vindate mahat
kena dvitīyavān bhavati rājan kena ca buddhimān
29yudhiṣṭhira uvāca
29śrutena śrotriyo bhavati tapasā vindate mahat
dhṛtyā dvitīyavān bhavati buddhimān vṛddhasevayā
30yakṣa uvāca
30kiṃ brāhmaṇānāṃ devatvaṃ kaś ca dharmaḥ satām iva
kaś caiṣāṃ mānuṣo bhāvaḥ kim eṣām asatām iva
31yudhiṣṭhira uvāca
31svādhyāya eṣāṃ devatvaṃ tapa eṣāṃ satām iva
maraṇaṃ mānuṣo bhāvaḥ parivādo 'satām iva
32yakṣa uvāca
32kiṃ kṣatriyāṇāṃ devatvaṃ kaś ca dharmaḥ satām iva
kaś caiṣāṃ mānuṣo bhāvaḥ kim eṣām asatām iva
33yudhiṣṭhira uvāca
33iṣvastram eṣāṃ devatvaṃ yajña eṣāṃ satām iva
bhayaṃ vai mānuṣo bhāvaḥ parityāgo 'satām iva
34yakṣa uvāca
34kim ekaṃ yajñiyaṃ sāma kim ekaṃ yajñiyaṃ yajuḥ
kā caikā vṛścate yajñaṃ kāṃ yajño nātivartate
35yudhiṣṭhira uvāca
35prāṇo vai yajñiyaṃ sāma mano vai yajñiyaṃ yajuḥ
vāg ekā vṛścate yajñaṃ tāṃ yajño nātivartate
36yakṣa uvāca
36kiṃ svid āpatatāṃ śreṣṭhaṃ kiṃ svin nipatatāṃ varam
kiṃ svit pratiṣṭhamānānāṃ kiṃ svit pravadatāṃ varam
37yudhiṣṭhira uvāca
37varṣam āpatatāṃ śreṣṭhaṃ bījaṃ nipatatāṃ varam
gāvaḥ pratiṣṭhamānānāṃ putraḥ pravadatāṃ varaḥ
38yakṣa uvāca
38indriyārthān anubhavan buddhimāṃl lokapūjitaḥ
saṃmataḥ sarvabhūtānām ucchvasan ko na jīvati
39yudhiṣṭhira uvāca
39devatātithibhṛtyānāṃ pitṝṇām ātmanaś ca yaḥ
na nirvapati pañcānām ucchvasan na sa jīvati
40yakṣa uvāca
40kiṃ svid gurutaraṃ bhūmeḥ kiṃ svid uccataraṃ ca khāt
kiṃ svic chīghrataraṃ vāyoḥ kiṃ svid bahutaraṃ nṛṇām
41yudhiṣṭhira uvāca
41mātā gurutarā bhūmeḥ pitā uccataraś ca khāt
manaḥ śīghrataraṃ vāyoś cintā bahutarī nṛṇām
42yakṣa uvāca
42kiṃ svit suptaṃ na nimiṣati kiṃ svij jātaṃ na copati
kasya svid dhṛdayaṃ nāsti kiṃ svid vegena vardhate
43yudhiṣṭhira uvāca
43matsyaḥ supto na nimiṣaty aṇḍaṃ jātaṃ na copati
aśmano hṛdayaṃ nāsti nadī vegena vardhate
44yakṣa uvāca
44kiṃ svit pravasato mitraṃ kiṃ svin mitraṃ gṛhe sataḥ
āturasya ca kiṃ mitraṃ kiṃ svin mitraṃ mariṣyataḥ
45yudhiṣṭhira uvāca
45sārthaḥ pravasato mitraṃ bhāryā mitraṃ gṛhe sataḥ
āturasya bhiṣaṅ mitraṃ dānaṃ mitraṃ mariṣyataḥ
46yakṣa uvāca
46kiṃ svid eko vicarati jātaḥ ko jāyate punaḥ
kiṃ svid dhimasya bhaiṣajyaṃ kiṃ svid āvapanaṃ mahat
47yudhiṣṭhira uvāca
47sūrya eko vicarati candramā jāyate punaḥ
agnir himasya bhaiṣajyaṃ bhūmir āvapanaṃ mahat
48yakṣa uvāca
48kiṃ svid ekapadaṃ dharmyaṃ kiṃ svid ekapadaṃ yaśaḥ
kiṃ svid ekapadaṃ svargyaṃ kiṃ svid ekapadaṃ sukham
49yudhiṣṭhira uvāca
49dākṣyam ekapadaṃ dharmyaṃ dānam ekapadaṃ yaśaḥ
satyam ekapadaṃ svargyaṃ śīlam ekapadaṃ sukham
50yakṣa uvāca
50kiṃ svid ātmā manuṣyasya kiṃ svid daivakṛtaḥ sakhā
upajīvanaṃ kiṃ svid asya kiṃ svid asya parāyaṇam
51yudhiṣṭhira uvāca
51putra ātmā manuṣyasya bhāryā daivakṛtaḥ sakhā
upajīvanaṃ ca parjanyo dānam asya parāyaṇam
52yakṣa uvāca
52dhanyānām uttamaṃ kiṃ svid dhanānāṃ kiṃ svid uttamam
lābhānām uttamaṃ kiṃ svit kiṃ sukhānāṃ tathottamam
53yudhiṣṭhira uvāca
53dhanyānām uttamaṃ dākṣyaṃ dhanānām uttamaṃ śrutam
lābhānāṃ śreṣṭham ārogyaṃ sukhānāṃ tuṣṭir uttamā
54yakṣa uvāca
54kaś ca dharmaḥ paro loke kaś ca dharmaḥ sadāphalaḥ
kiṃ niyamya na śocanti kaiś ca saṃdhir na jīryate
55yudhiṣṭhira uvāca
55ānṛśaṃsyaṃ paro dharmas trayīdharmaḥ sadāphalaḥ
mano yamya na śocanti sadbhiḥ saṃdhir na jīryate
56yakṣa uvāca
56kiṃ nu hitvā priyo bhavati kiṃ nu hitvā na śocati
kiṃ nu hitvārthavān bhavati kiṃ nu hitvā sukhī bhavet
57yudhiṣṭhira uvāca
57mānaṃ hitvā priyo bhavati krodhaṃ hitvā na śocati
kāmaṃ hitvārthavān bhavati lobhaṃ hitvā sukhī bhavet
58yakṣa uvāca
58mṛtaḥ kathaṃ syāt puruṣaḥ kathaṃ rāṣṭraṃ mṛtaṃ bhavet
śrāddhaṃ mṛtaṃ kathaṃ ca syāt kathaṃ yajño mṛto bhavet
59yudhiṣṭhira uvāca
59mṛto daridraḥ puruṣo mṛtaṃ rāṣṭram arājakam
mṛtam aśrotriyaṃ śrāddhaṃ mṛto yajñas tv adakṣiṇaḥ
60yakṣa uvāca
60kā dik kim udakaṃ proktaṃ kim annaṃ pārtha kiṃ viṣam
śrāddhasya kālam ākhyāhi tataḥ piba harasva ca
61yudhiṣṭhira uvāca
61santo dig jalam ākāśaṃ gaur annaṃ prārthanā viṣam
śrāddhasya brāhmaṇaḥ kālaḥ kathaṃ vā yakṣa manyase
62yakṣa uvāca
62vyākhyātā me tvayā praśnā yāthātathyaṃ paraṃtapa
puruṣaṃ tv idānīm ākhyāhi yaś ca sarvadhanī naraḥ
63yudhiṣṭhira uvāca
63divaṃ spṛśati bhūmiṃ ca śabdaḥ puṇyasya karmaṇaḥ
yāvat sa śabdo bhavati tāvat puruṣa ucyate
64tulye priyāpriye yasya sukhaduḥkhe tathaiva ca
atītānāgate cobhe sa vai sarvadhanī naraḥ
65yakṣa uvāca
65vyākhyātaḥ puruṣo rājan yaś ca sarvadhanī naraḥ
tasmāt tavaiko bhrātṝṇāṃ yam icchasi sa jīvatu
66yudhiṣṭhira uvāca
66śyāmo ya eṣa raktākṣo bṛhacchāla ivodgataḥ
vyūḍhorasko mahābāhur nakulo yakṣa jīvatu
67yakṣa uvāca
67priyas te bhīmaseno 'yam arjuno vaḥ parāyaṇam
sa kasmān nakulaṃ rājan sāpatnaṃ jīvam icchasi
68yasya nāgasahasreṇa daśasaṃkhyena vai balam
tulyaṃ taṃ bhīmam utsṛjya nakulaṃ jīvam icchasi
69tathainaṃ manujāḥ prāhur bhīmasenaṃ priyaṃ tava
atha kenānubhāvena sāpatnaṃ jīvam icchasi
70yasya bāhubalaṃ sarve pāṇḍavāḥ samupāśritāḥ
arjunaṃ tam apāhāya nakulaṃ jīvam icchasi
71yudhiṣṭhira uvāca
71ānṛśaṃsyaṃ paro dharmaḥ paramārthāc ca me matam
ānṛśaṃsyaṃ cikīrṣāmi nakulo yakṣa jīvatu
72dharmaśīlaḥ sadā rājā iti māṃ mānavā viduḥ
svadharmān na caliṣyāmi nakulo yakṣa jīvatu
73yathā kuntī tathā mādrī viśeṣo nāsti me tayoḥ
mātṛbhyāṃ samam icchāmi nakulo yakṣa jīvatu
74yakṣa uvāca
74yasya te 'rthāc ca kāmāc ca ānṛśaṃsyaṃ paraṃ matam
tasmāt te bhrātaraḥ sarve jīvantu bharatarṣabha