Book 3 Chapter 295
1janamejaya uvāca
1evaṃ hṛtāyāṃ kṛṣṇāyāṃ prāpya kleśam anuttamam
pratilabhya tataḥ kṛṣṇāṃ kim akurvata pāṇḍavāḥ
2vaiśaṃpāyana uvāca
2evaṃ hṛtāyāṃ kṛṣṇāyāṃ prāpya kleśam anuttamam
vihāya kāmyakaṃ rājā saha bhrātṛbhir acyutaḥ
3punar dvaitavanaṃ ramyam ājagāma yudhiṣṭhiraḥ
svādumūlaphalaṃ ramyaṃ mārkaṇḍeyāśramaṃ prati
4anuguptaphalāhārāḥ sarva eva mitāśanāḥ
nyavasan pāṇḍavās tatra kṛṣṇayā saha bhārata
5vasan dvaitavane rājā kuntīputro yudhiṣṭhiraḥ
bhīmaseno 'rjunaś caiva mādrīputrau ca pāṇḍavau
6brāhmaṇārthe parākrāntā dharmātmāno yatavratāḥ
kleśam ārchanta vipulaṃ sukhodarkaṃ paraṃtapāḥ
7ajātaśatrum āsīnaṃ bhrātṛbhiḥ sahitaṃ vane
āgamya brāhmaṇas tūrṇaṃ saṃtapta idam abravīt
8araṇīsahitaṃ mahyaṃ samāsaktaṃ vanaspatau
mṛgasya gharṣamāṇasya viṣāṇe samasajjata
9tad ādāya gato rājaṃs tvaramāṇo mahāmṛgaḥ
āśramāt tvaritaḥ śīghraṃ plavamāno mahājavaḥ
10tasya gatvā padaṃ śīghram āsādya ca mahāmṛgam
agnihotraṃ na lupyeta tadānayata pāṇḍavāḥ
11brāhmaṇasya vacaḥ śrutvā saṃtapto 'tha yudhiṣṭhiraḥ
dhanur ādāya kaunteyaḥ prādravad bhrātṛbhiḥ saha
12sannaddhā dhanvinaḥ sarve prādravan narapuṃgavāḥ
brāhmaṇārthe yatantas te śīghram anvagaman mṛgam
13karṇinālīkanārācān utsṛjanto mahārathāḥ
nāvidhyan pāṇḍavās tatra paśyanto mṛgam antikāt
14teṣāṃ prayatamānānāṃ nādṛśyata mahāmṛgaḥ
apaśyanto mṛgaṃ śrāntā duḥkhaṃ prāptā manasvinaḥ
15śītalacchāyam āsādya nyagrodhaṃ gahane vane
kṣutpipāsāparītāṅgāḥ pāṇḍavāḥ samupāviśan
16teṣāṃ samupaviṣṭānāṃ nakulo duḥkhitas tadā
abravīd bhrātaraṃ jyeṣṭham amarṣāt kurusattama
17nāsmin kule jātu mamajja dharmo; na cālasyād arthalopo babhūva
anuttarāḥ sarvabhūteṣu bhūyaḥ; saṃprāptāḥ smaḥ saṃśayaṃ kena rājan