Book 3 Chapter 289
1vaiśaṃpāyana uvāca
1sā tu kanyā mahārāja brāhmaṇaṃ saṃśitavratam
toṣayām āsa śuddhena manasā saṃśitavratā
2prātar āyāsya ity uktvā kadā cid dvijasattamaḥ
tata āyāti rājendra sāye rātrāv atho punaḥ
3taṃ ca sarvāsu velāsu bhakṣyabhojyapratiśrayaiḥ
pūjayām āsa sā kanyā vardhamānais tu sarvadā
4annādisamudācāraḥ śayyāsanakṛtas tathā
divase divase tasya vardhate na tu hīyate
5nirbhartsanāpavādaiś ca tathaivāpriyayā girā
brāhmaṇasya pṛthā rājan na cakārāpriyaṃ tadā
6vyaste kāle punaś caiti na caiti bahuśo dvijaḥ
durlabhyam api caivānnaṃ dīyatām iti so 'bravīt
7kṛtam eva ca tat sarvaṃ pṛthā tasmai nyavedayat
śiṣyavat putravac caiva svasṛvac ca susaṃyatā
8yathopajoṣaṃ rājendra dvijātipravarasya sā
prītim utpādayām āsa kanyā yatnair aninditā
9tasyās tu śīlavṛttena tutoṣa dvijasattamaḥ
avadhānena bhūyo 'sya paraṃ yatnam athākarot
10tāṃ prabhāte ca sāye ca pitā papraccha bhārata
api tuṣyati te putri brāhmaṇaḥ paricaryayā
11taṃ sā paramam ity eva pratyuvāca yaśasvinī
tataḥ prītim avāpāgryāṃ kuntibhojo mahāmanāḥ
12tataḥ saṃvatsare pūrṇe yadāsau japatāṃ varaḥ
nāpaśyad duṣkṛtaṃ kiṃ cit pṛthāyāḥ sauhṛde rataḥ
13tataḥ prītamanā bhūtvā sa enāṃ brāhmaṇo 'bravīt
prīto 'smi paramaṃ bhadre paricāreṇa te śubhe
14varān vṛṇīṣva kalyāṇi durāpān mānuṣair iha
yais tvaṃ sīmantinīḥ sarvā yaśasābhibhaviṣyasi
15kunty uvāca
15kṛtāni mama sarvāṇi yasyā me vedavittama
tvaṃ prasannaḥ pitā caiva kṛtaṃ vipra varair mama
16brāhmaṇa uvāca
16yadi necchasi bhadre tvaṃ varaṃ mattaḥ śucismite
imaṃ mantraṃ gṛhāṇa tvam āhvānāya divaukasām
17yaṃ yaṃ devaṃ tvam etena mantreṇāvāhayiṣyasi
tena tena vaśe bhadre sthātavyaṃ te bhaviṣyati
18akāmo vā sakāmo vā na sa naiṣyati te vaśam
vibudho mantrasaṃśānto vākye bhṛtya ivānataḥ
19vaiśaṃpāyana uvāca
19na śaśāka dvitīyaṃ sā pratyākhyātum aninditā
taṃ vai dvijātipravaraṃ tadā śāpabhayān nṛpa
20tatas tām anavadyāṅgīṃ grāhayām āsa vai dvijaḥ
mantragrāmaṃ tadā rājann atharvaśirasi śrutam
21taṃ pradāya tu rājendra kuntibhojam uvāca ha
uṣito 'smi sukhaṃ rājan kanyayā paritoṣitaḥ
22tava gehe suvihitaḥ sadā supratipūjitaḥ
sādhayiṣyāmahe tāvad ity uktvāntaradhīyata
23sa tu rājā dvijaṃ dṛṣṭvā tatraivāntarhitaṃ tadā
babhūva vismayāviṣṭaḥ pṛthāṃ ca samapūjayat