Book 3 Chapter 286
1karṇa uvāca
1bhagavantam ahaṃ bhakto yathā māṃ vettha gopate
tathā paramatigmāṃśo nānyaṃ devaṃ kathaṃ cana
2na me dārā na me putrā na cātmā suhṛdo na ca
tatheṣṭā vai sadā bhaktyā yathā tvaṃ gopate mama
3iṣṭānāṃ ca mahātmāno bhaktānāṃ ca na saṃśayaḥ
kurvanti bhaktim iṣṭāṃ ca jānīṣe tvaṃ ca bhāskara
4iṣṭo bhaktaś ca me karṇo na cānyad daivataṃ divi
jānīta iti vai kṛtvā bhagavān āha maddhitam
5bhūyaś ca śirasā yāce prasādya ca punaḥ punaḥ
iti bravīmi tigmāṃśo tvaṃ tu me kṣantum arhasi
6bibhemi na tathā mṛtyor yathā bibhye 'nṛtād aham
viśeṣeṇa dvijātīnāṃ sarveṣāṃ sarvadā satām
pradāne jīvitasyāpi na me 'trāsti vicāraṇā
7yac ca mām āttha deva tvaṃ pāṇḍavaṃ phalgunaṃ prati
vyetu saṃtāpajaṃ duḥkhaṃ tava bhāskara mānasam
arjunaṃ prati māṃ caiva vijeṣyāmi raṇe 'rjunam
8tavāpi viditaṃ deva mamāpy astrabalaṃ mahat
jāmadagnyād upāttaṃ yat tathā droṇān mahātmanaḥ
9idaṃ tvam anujānīhi suraśreṣṭha vrataṃ mama
bhikṣate vajriṇe dadyām api jīvitam ātmanaḥ
10sūrya uvāca
10yadi tāta dadāsy ete vajriṇe kuṇḍale śubhe
tvam apy enam atho brūyā vijayārthaṃ mahābala
11niyamena pradadyās tvaṃ kuṇḍale vai śatakratoḥ
avadhyo hy asi bhūtānāṃ kuṇḍalābhyāṃ samanvitaḥ
12arjunena vināśaṃ hi tava dānavasūdanaḥ
prārthayāno raṇe vatsa kuṇḍale te jihīrṣati
13sa tvam apy enam ārādhya sūnṛtābhiḥ punaḥ punaḥ
abhyarthayethā deveśam amoghārthaṃ puraṃdaram
14amoghāṃ dehi me śaktim amitravinibarhiṇīm
dāsyāmi te sahasrākṣa kuṇḍale varma cottamam
15ity evaṃ niyamena tvaṃ dadyāḥ śakrāya kuṇḍale
tayā tvaṃ karṇa saṃgrāme haniṣyasi raṇe ripūn
16nāhatvā hi mahābāho śatrūn eti karaṃ punaḥ
sā śaktir devarājasya śataśo 'tha sahasraśaḥ
17vaiśaṃpāyana uvāca
17evam uktvā sahasrāṃśuḥ sahasāntaradhīyata
tataḥ sūryāya japyānte karṇaḥ svapnaṃ nyavedayat
18yathādṛṣṭaṃ yathātattvaṃ yathoktam ubhayor niśi
tat sarvam ānupūrvyeṇa śaśaṃsāsmai vṛṣas tadā
19tac chrutvā bhagavān devo bhānuḥ svarbhānusūdanaḥ
uvāca taṃ tathety eva karṇaṃ sūryaḥ smayann iva
20tatas tattvam iti jñātvā rādheyaḥ paravīrahā
śaktim evābhikāṅkṣan vai vāsavaṃ pratyapālayat