Book 3 Chapter 284
1janamejaya uvāca
1yat tat tadā mahābrahmaṃl lomaśo vākyam abravīt
indrasya vacanād etya pāṇḍuputraṃ yudhiṣṭhiram
2yac cāpi te bhayaṃ tīvraṃ na ca kīrtayase kva cit
tac cāpy apahariṣyāmi savyasācāv ihāgate
3kiṃ nu tad viduṣāṃ śreṣṭha karṇaṃ prati mahad bhayam
āsīn na ca sa dharmātmā kathayām āsa kasya cit
4vaiśaṃpāyana uvāca
4ahaṃ te rājaśārdūla kathayāmi kathām imām
pṛcchate bharataśreṣṭha śuśrūṣasva giraṃ mama
5dvādaśe samatikrānte varṣe prāpte trayodaśe
pāṇḍūnāṃ hitakṛc chakraḥ karṇaṃ bhikṣitum udyataḥ
6abhiprāyam atho jñātvā mahendrasya vibhāvasuḥ
kuṇḍalārthe mahārāja sūryaḥ karṇam upāgamat
7mahārhe śayane vīraṃ spardhyāstaraṇasaṃvṛte
śayānam abhiviśvastaṃ brahmaṇyaṃ satyavādinam
8svapnānte niśi rājendra darśayām āsa raśmivān
kṛpayā parayāviṣṭaḥ putrasnehāc ca bhārata
9brāhmaṇo vedavid bhūtvā sūryo yogād dhi rūpavān
hitārtham abravīt karṇaṃ sāntvapūrvam idaṃ vacaḥ
10karṇa madvacanaṃ tāta śṛṇu satyabhṛtāṃ vara
bruvato 'dya mahābāho sauhṛdāt paramaṃ hitam
11upāyāsyati śakras tvāṃ pāṇḍavānāṃ hitepsayā
brāhmaṇacchadmanā karṇa kuṇḍalāpajihīrṣayā
12viditaṃ tena śīlaṃ te sarvasya jagatas tathā
yathā tvaṃ bhikṣitaḥ sadbhir dadāsy eva na yācase
13tvaṃ hi tāta dadāsy eva brāhmaṇebhyaḥ prayācitaḥ
vittaṃ yac cānyad apy āhur na pratyākhyāsi karhi cit
14taṃ tvām evaṃvidhaṃ jñātvā svayaṃ vai pākaśāsanaḥ
āgantā kuṇḍalārthāya kavacaṃ caiva bhikṣitum
15tasmai prayācamānāya na deye kuṇḍale tvayā
anuneyaḥ paraṃ śaktyā śreya etad dhi te param
16kuṇḍalārthe bruvaṃs tāta kāraṇair bahubhis tvayā
anyair bahuvidhair vittaiḥ sa nivāryaḥ punaḥ punaḥ
17ratnaiḥ strībhis tathā bhogair dhanair bahuvidhair api
nidarśanaiś ca bahubhiḥ kuṇḍalepsuḥ puraṃdaraḥ
18yadi dāsyasi karṇa tvaṃ sahaje kuṇḍale śubhe
āyuṣaḥ prakṣayaṃ gatvā mṛtyor vaśam upeṣyasi
19kavacena ca saṃyuktaḥ kuṇḍalābhyāṃ ca mānada
avadhyas tvaṃ raṇe 'rīṇām iti viddhi vaco mama
20amṛtād utthitaṃ hy etad ubhayaṃ ratnasaṃbhavam
tasmād rakṣyaṃ tvayā karṇa jīvitaṃ cet priyaṃ tava
21karṇa uvāca
21ko mām evaṃ bhavān prāha darśayan sauhṛdaṃ param
kāmayā bhagavan brūhi ko bhavān dvijaveṣadhṛk
22brāhmaṇa uvāca
22ahaṃ tāta sahasrāṃśuḥ sauhṛdāt tvāṃ nidarśaye
kuruṣvaitad vaco me tvam etac chreyaḥ paraṃ hi te
23karṇa uvāca
23śreya eva mamātyantaṃ yasya me gopatiḥ prabhuḥ
pravaktādya hitānveṣī śṛṇu cedaṃ vaco mama
24prasādaye tvāṃ varadaṃ praṇayāc ca bravīmy aham
na nivāryo vratād asmād ahaṃ yady asmi te priyaḥ
25vrataṃ vai mama loko 'yaṃ vetti kṛtsno vibhāvaso
yathāhaṃ dvijamukhyebhyo dadyāṃ prāṇān api dhruvam
26yady āgacchati śakro māṃ brāhmaṇacchadmanāvṛtaḥ
hitārthaṃ pāṇḍuputrāṇāṃ khecarottama bhikṣitum
27dāsyāmi vibudhaśreṣṭha kuṇḍale varma cottamam
na me kīrtiḥ praṇaśyeta triṣu lokeṣu viśrutā
28madvidhasyāyaśasyaṃ hi na yuktaṃ prāṇarakṣaṇam
yuktaṃ hi yaśasā yuktaṃ maraṇaṃ lokasaṃmatam
29so 'ham indrāya dāsyāmi kuṇḍale saha varmaṇā
yadi māṃ balavṛtraghno bhikṣārtham upayāsyati
30hitārthaṃ pāṇḍuputrāṇāṃ kuṇḍale me prayācitum
tan me kīrtikaraṃ loke tasyākīrtir bhaviṣyati
31vṛṇomi kīrtiṃ loke hi jīvitenāpi bhānuman
kīrtimān aśnute svargaṃ hīnakīrtis tu naśyati
32kīrtir hi puruṣaṃ loke saṃjīvayati mātṛvat
akīrtir jīvitaṃ hanti jīvato 'pi śarīriṇaḥ
33ayaṃ purāṇaḥ śloko hi svayaṃ gīto vibhāvaso
dhātrā lokeśvara yathā kīrtir āyur narasya vai
34puruṣasya pare loke kīrtir eva parāyaṇam
iha loke viśuddhā ca kīrtir āyurvivardhanī
35so 'haṃ śarīraje dattvā kīrtiṃ prāpsyāmi śāśvatīm
dattvā ca vidhivad dānaṃ brāhmaṇebhyo yathāvidhi
36hutvā śarīraṃ saṃgrāme kṛtvā karma suduṣkaram
vijitya vā parān ājau yaśaḥ prāpsyāmi kevalam
37bhītānām abhayaṃ dattvā saṃgrāme jīvitārthinām
vṛddhān bālān dvijātīṃś ca mokṣayitvā mahābhayāt
38prāpsyāmi paramaṃ loke yaśaḥ svarbhānusūdana
jīvitenāpi me rakṣyā kīrtis tad viddhi me vratam
39so 'haṃ dattvā maghavate bhikṣām etām anuttamām
brāhmaṇacchadmine deva loke gantā parāṃ gatim