Book 3 Chapter 283
1mārkaṇḍeya uvāca
1tasyāṃ rātryāṃ vyatītāyām udite sūryamaṇḍale
kṛtapūrvāhṇikāḥ sarve sameyus te tapodhanāḥ
2tad eva sarvaṃ sāvitryā mahābhāgyaṃ maharṣayaḥ
dyumatsenāya nātṛpyan kathayantaḥ punaḥ punaḥ
3tataḥ prakṛtayaḥ sarvāḥ śālvebhyo 'bhyāgatā nṛpa
ācakhyur nihataṃ caiva svenāmātyena taṃ nṛpam
4taṃ mantriṇā hataṃ śrutvā sasahāyaṃ sabāndhavam
nyavedayan yathātattvaṃ vidrutaṃ ca dviṣadbalam
5aikamatyaṃ ca sarvasya janasyātha nṛpaṃ prati
sacakṣur vāpy acakṣur vā sa no rājā bhavatv iti
6anena niścayeneha vayaṃ prasthāpitā nṛpa
prāptānīmāni yānāni caturaṅgaṃ ca te balam
7prayāhi rājan bhadraṃ te ghuṣṭas te nagare jayaḥ
adhyāssva cirarātrāya pitṛpaitāmahaṃ padam
8cakṣuṣmantaṃ ca taṃ dṛṣṭvā rājānaṃ vapuṣānvitam
mūrdhabhiḥ patitāḥ sarve vismayotphullalocanāḥ
9tato 'bhivādya tān vṛddhān dvijān āśramavāsinaḥ
taiś cābhipūjitaḥ sarvaiḥ prayayau nagaraṃ prati
10śaibyā ca saha sāvitryā svāstīrṇena suvarcasā
narayuktena yānena prayayau senayā vṛtā
11tato 'bhiṣiṣicuḥ prītyā dyumatsenaṃ purohitāḥ
putraṃ cāsya mahātmānaṃ yauvarājye 'bhyaṣecayan
12tataḥ kālena mahatā sāvitryāḥ kīrtivardhanam
tad vai putraśataṃ jajñe śūrāṇām anivartinām
13bhrātṝṇāṃ sodarāṇāṃ ca tathaivāsyābhavac chatam
madrādhipasyāśvapater mālavyāṃ sumahābalam
14evam ātmā pitā mātā śvaśrūḥ śvaśura eva ca
bhartuḥ kulaṃ ca sāvitryā sarvaṃ kṛcchrāt samuddhṛtam
15tathaivaiṣāpi kalyāṇī draupadī śīlasaṃmatā
tārayiṣyati vaḥ sarvān sāvitrīva kulāṅganā
16vaiśaṃpāyana uvāca
16evaṃ sa pāṇḍavas tena anunīto mahātmanā
viśoko vijvaro rājan kāmyake nyavasat tadā