Book 3 Chapter 282
1mārkaṇḍeya uvāca
1etasminn eva kāle tu dyumatseno mahāvane
labdhacakṣuḥ prasannātmā dṛṣṭyā sarvaṃ dadarśa ha
2sa sarvān āśramān gatvā śaibyayā saha bhāryayā
putrahetoḥ parām ārtiṃ jagāma manujarṣabha
3tāv āśramān nadīś caiva vanāni ca sarāṃsi ca
tāṃs tān deśān vicinvantau dampatī parijagmatuḥ
4śrutvā śabdaṃ tu yat kiṃ cid unmukhau sutaśaṅkayā
sāvitrīsahito 'bhyeti satyavān ity adhāvatām
5bhinnaiś ca paruṣaiḥ pādaiḥ savraṇaiḥ śoṇitokṣitaiḥ
kuśakaṇṭakaviddhāṅgāv unmattāv iva dhāvataḥ
6tato 'bhisṛtya tair vipraiḥ sarvair āśramavāsibhiḥ
parivārya samāśvāsya samānītau svam āśramam
7tatra bhāryāsahāyaḥ sa vṛto vṛddhais tapodhanaiḥ
āśvāsito vicitrārthaiḥ pūrvarājñāṃ kathāśrayaiḥ
8tatas tau punar āśvastau vṛddhau putradidṛkṣayā
bālye vṛttāni putrasya smarantau bhṛśaduḥkhitau
9punar uktvā ca karuṇāṃ vācaṃ tau śokakarśitau
hā putra hā sādhvi vadhūḥ kvāsi kvāsīty arodatām
10suvarcā uvāca
10yathāsya bhāryā sāvitrī tapasā ca damena ca
ācāreṇa ca saṃyuktā tathā jīvati satyavān
11gautama uvāca
11vedāḥ sāṅgā mayādhītās tapo me saṃcitaṃ mahat
kaumāraṃ brahmacaryaṃ me guravo 'gniś ca toṣitāḥ
12samāhitena cīrṇāni sarvāṇy eva vratāni me
vāyubhakṣopavāsaś ca kuśalāni ca yāni me
13anena tapasā vedmi sarvaṃ paricikīrṣitam
satyam etan nibodha tvaṃ dhriyate satyavān iti
14śiṣya uvāca
14upādhyāyasya me vaktrād yathā vākyaṃ viniḥsṛtam
naitaj jātu bhaven mithyā tathā jīvati satyavān
15ṛṣaya ūcuḥ
15yathāsya bhāryā sāvitrī sarvair eva sulakṣaṇaiḥ
avaidhavyakarair yuktā tathā jīvati satyavān
16bhāradvāja uvāca
16yathāsya bhāryā sāvitrī tapasā ca damena ca
ācāreṇa ca saṃyuktā tathā jīvati satyavān
17dālbhya uvāca
17yathā dṛṣṭiḥ pravṛttā te sāvitryāś ca yathā vratam
gatāhāram akṛtvā ca tathā jīvati satyavān
18māṇḍavya uvāca
18yathā vadanti śāntāyāṃ diśi vai mṛgapakṣiṇaḥ
pārthivī ca pravṛttis te tathā jīvati satyavān
19dhaumya uvāca
19sarvair guṇair upetas te yathā putro janapriyaḥ
dīrghāyur lakṣaṇopetas tathā jīvati satyavān
20mārkaṇḍeya uvāca
20evam āśvāsitas tais tu satyavāgbhis tapasvibhiḥ
tāṃs tān vigaṇayann arthān avasthita ivābhavat
21tato muhūrtāt sāvitrī bhartrā satyavatā saha
ājagāmāśramaṃ rātrau prahṛṣṭā praviveśa ha
22brāhmaṇā ūcuḥ
22putreṇa saṃgataṃ tvādya cakṣuṣmantaṃ nirīkṣya ca
sarve vayaṃ vai pṛcchāmo vṛddhiṃ te pṛthivīpate
23samāgamena putrasya sāvitryā darśanena ca
cakṣuṣaś cātmano lābhāt tribhir diṣṭyā vivardhase
24sarvair asmābhir uktaṃ yat tathā tan nātra saṃśayaḥ
bhūyo bhūyaś ca vṛddhis te kṣipram eva bhaviṣyati
25mārkaṇḍeya uvāca
25tato 'gniṃ tatra saṃjvālya dvijās te sarva eva hi
upāsāṃ cakrire pārtha dyumatsenaṃ mahīpatim
26śaibyā ca satyavāṃś caiva sāvitrī caikataḥ sthitāḥ
sarvais tair abhyanujñātā viśokāḥ samupāviśan
27tato rājñā sahāsīnāḥ sarve te vanavāsinaḥ
jātakautūhalāḥ pārtha papracchur nṛpateḥ sutam
28prāg eva nāgataṃ kasmāt sabhāryeṇa tvayā vibho
virātre cāgataṃ kasmāt ko 'nubandhaś ca te 'bhavat
29saṃtāpitaḥ pitā mātā vayaṃ caiva nṛpātmaja
nākasmād iti jānīmas tat sarvaṃ vaktum arhasi
30satyavān uvāca
30pitrāham abhyanujñātaḥ sāvitrīsahito gataḥ
atha me 'bhūc chiroduḥkhaṃ vane kāṣṭhāni bhindataḥ
31suptaś cāhaṃ vedanayā ciram ity upalakṣaye
tāvat kālaṃ ca na mayā suptapūrvaṃ kadā cana
32sarveṣām eva bhavatāṃ saṃtāpo mā bhaved iti
ato virātrāgamanaṃ nānyad astīha kāraṇam
33gautama uvāca
33akasmāc cakṣuṣaḥ prāptir dyumatsenasya te pituḥ
nāsya tvaṃ kāraṇaṃ vettha sāvitrī vaktum arhati
34śrotum icchāmi sāvitri tvaṃ hi vettha parāvaram
tvāṃ hi jānāmi sāvitri sāvitrīm iva tejasā
35tvam atra hetuṃ jānīṣe tasmāt satyaṃ nirucyatām
rahasyaṃ yadi te nāsti kiṃ cid atra vadasva naḥ
36sāvitry uvāca
36evam etad yathā vettha saṃkalpo nānyathā hi vaḥ
na ca kiṃ cid rahasyaṃ me śrūyatāṃ tathyam atra yat
37mṛtyur me bhartur ākhyāto nāradena mahātmanā
sa cādya divasaḥ prāptas tato nainaṃ jahāmy aham
38suptaṃ cainaṃ yamaḥ sākṣād upāgacchat sakiṃkaraḥ
sa enam anayad baddhvā diśaṃ pitṛniṣevitām
39astauṣaṃ tam ahaṃ devaṃ satyena vacasā vibhum
pañca vai tena me dattā varāḥ śṛṇuta tān mama
40cakṣuṣī ca svarājyaṃ ca dvau varau śvaśurasya me
labdhaṃ pituḥ putraśataṃ putrāṇām ātmanaḥ śatam
41caturvarṣaśatāyur me bhartā labdhaś ca satyavān
bhartur hi jīvitārthaṃ tu mayā cīrṇaṃ sthiraṃ vratam
42etat satyaṃ mayākhyātaṃ kāraṇaṃ vistareṇa vaḥ
yathā vṛttaṃ sukhodarkam idaṃ duḥkhaṃ mahan mama
43ṛṣaya ūcuḥ
43nimajjamānaṃ vyasanair abhidrutaṃ; kulaṃ narendrasya tamomaye hrade
tvayā suśīle dhṛtadharmapuṇyayā; samuddhṛtaṃ sādhvi punaḥ kulīnayā
44mārkaṇḍeya uvāca
44tathā praśasya hy abhipūjya caiva te; varastriyaṃ tām ṛṣayaḥ samāgatāḥ
narendram āmantrya saputram añjasā; śivena jagmur muditāḥ svam ālayam