Book 3 Chapter 281
1mārkaṇḍeya uvāca
1atha bhāryāsahāyaḥ sa phalāny ādāya vīryavān
kaṭhinaṃ pūrayām āsa tataḥ kāṣṭhāny apāṭayat
2tasya pāṭayataḥ kāṣṭhaṃ svedo vai samajāyata
vyāyāmena ca tenāsya jajñe śirasi vedanā
3so 'bhigamya priyāṃ bhāryām uvāca śramapīḍitaḥ
vyāyāmena mamānena jātā śirasi vedanā
4aṅgāni caiva sāvitri hṛdayaṃ dūyatīva ca
asvastham iva cātmānaṃ lakṣaye mitabhāṣiṇi
5śūlair iva śiro viddham idaṃ saṃlakṣayāmy aham
tat svaptum icche kalyāṇi na sthātuṃ śaktir asti me
6samāsādyātha sāvitrī bhartāram upagūhya ca
utsaṅge 'sya śiraḥ kṛtvā niṣasāda mahītale
7tataḥ sā nāradavaco vimṛśantī tapasvinī
taṃ muhūrtaṃ kṣaṇaṃ velāṃ divasaṃ ca yuyoja ha
8muhūrtād iva cāpaśyat puruṣaṃ pītavāsasam
baddhamauliṃ vapuṣmantam ādityasamatejasam
9śyāmāvadātaṃ raktākṣaṃ pāśahastaṃ bhayāvaham
sthitaṃ satyavataḥ pārśve nirīkṣantaṃ tam eva ca
10taṃ dṛṣṭvā sahasotthāya bhartur nyasya śanaiḥ śiraḥ
kṛtāñjalir uvācārtā hṛdayena pravepatā
11daivataṃ tvābhijānāmi vapur etad dhy amānuṣam
kāmayā brūhi me deva kas tvaṃ kiṃ ca cikīrṣasi
12yama uvāca
12pativratāsi sāvitri tathaiva ca taponvitā
atas tvām abhibhāṣāmi viddhi māṃ tvaṃ śubhe yamam
13ayaṃ te satyavān bhartā kṣīṇāyuḥ pārthivātmajaḥ
neṣyāmy enam ahaṃ baddhvā viddhy etan me cikīrṣitam
14mārkaṇḍeya uvāca
14ity uktvā pitṛrājas tāṃ bhagavān svaṃ cikīrṣitam
yathāvat sarvam ākhyātuṃ tatpriyārthaṃ pracakrame
15ayaṃ hi dharmasaṃyukto rūpavān guṇasāgaraḥ
nārho matpuruṣair netum ato 'smi svayam āgataḥ
16tataḥ satyavataḥ kāyāt pāśabaddhaṃ vaśaṃ gatam
aṅguṣṭhamātraṃ puruṣaṃ niścakarṣa yamo balāt
17tataḥ samuddhṛtaprāṇaṃ gataśvāsaṃ hataprabham
nirviceṣṭaṃ śarīraṃ tad babhūvāpriyadarśanam
18yamas tu taṃ tathā baddhvā prayāto dakṣiṇāmukhaḥ
sāvitrī cāpi duḥkhārtā yamam evānvagacchata
niyamavratasaṃsiddhā mahābhāgā pativratā
19yama uvāca
19nivarta gaccha sāvitri kuruṣvāsyaurdhvadehikam
kṛtaṃ bhartus tvayānṛṇyaṃ yāvad gamyaṃ gataṃ tvayā
20sāvitry uvāca
20yatra me nīyate bhartā svayaṃ vā yatra gacchati
mayāpi tatra gantavyam eṣa dharmaḥ sanātanaḥ
21tapasā guruvṛttyā ca bhartuḥ snehād vratena ca
tava caiva prasādena na me pratihatā gatiḥ
22prāhuḥ saptapadaṃ mitraṃ budhās tattvārthadarśinaḥ
mitratāṃ ca puraskṛtya kiṃ cid vakṣyāmi tac chṛṇu
23nānātmavantas tu vane caranti; dharmaṃ ca vāsaṃ ca pariśramaṃ ca
vijñānato dharmam udāharanti; tasmāt santo dharmam āhuḥ pradhānam
24ekasya dharmeṇa satāṃ matena; sarve sma taṃ mārgam anuprapannāḥ
mā vai dvitīyaṃ mā tṛtīyaṃ ca vāñche; tasmāt santo dharmam āhuḥ pradhānam
25yama uvāca
25nivarta tuṣṭo 'smi tavānayā girā; svarākṣaravyañjanahetuyuktayā
varaṃ vṛṇīṣveha vināsya jīvitaṃ; dadāni te sarvam anindite varam
26sāvitry uvāca
26cyutaḥ svarājyād vanavāsam āśrito; vinaṣṭacakṣuḥ śvaśuro mamāśrame
sa labdhacakṣur balavān bhaven nṛpas; tava prasādāj jvalanārkasaṃnibhaḥ
27yama uvāca
27dadāni te sarvam anindite varaṃ; yathā tvayoktaṃ bhavitā ca tat tathā
tavādhvanā glānim ivopalakṣaye; nivarta gacchasva na te śramo bhavet
28sāvitry uvāca
28kutaḥ śramo bhartṛsamīpato hi me; yato hi bhartā mama sā gatir dhruvā
yataḥ patiṃ neṣyasi tatra me gatiḥ; sureśa bhūyaś ca vaco nibodha me
29satāṃ sakṛt saṃgatam īpsitaṃ paraṃ; tataḥ paraṃ mitram iti pracakṣate
na cāphalaṃ satpuruṣeṇa saṃgataṃ; tataḥ satāṃ saṃnivaset samāgame
30yama uvāca
30manonukūlaṃ budhabuddhivardhanaṃ; tvayāham ukto vacanaṃ hitāśrayam
vinā punaḥ satyavato 'sya jīvitaṃ; varaṃ dvitīyaṃ varayasva bhāmini
31sāvitry uvāca
31hṛtaṃ purā me śvaśurasya dhīmataḥ; svam eva rājyaṃ sa labheta pārthivaḥ
jahyāt svadharmaṃ na ca me gurur yathā; dvitīyam etaṃ varayāmi te varam
32yama uvāca
32svam eva rājyaṃ pratipatsyate 'cirān; na ca svadharmāt parihāsyate nṛpaḥ
kṛtena kāmena mayā nṛpātmaje; nivarta gacchasva na te śramo bhavet
33sāvitry uvāca
33prajās tvayemā niyamena saṃyatā; niyamya caitā nayase na kāmayā
ato yamatvaṃ tava deva viśrutaṃ; nibodha cemāṃ giram īritāṃ mayā
34adrohaḥ sarvabhūteṣu karmaṇā manasā girā
anugrahaś ca dānaṃ ca satāṃ dharmaḥ sanātanaḥ
35evaṃprāyaś ca loko 'yaṃ manuṣyāḥ śaktipeśalāḥ
santas tv evāpy amitreṣu dayāṃ prāpteṣu kurvate
36yama uvāca
36pipāsitasyeva yathā bhavet payas; tathā tvayā vākyam idaṃ samīritam
vinā punaḥ satyavato 'sya jīvitaṃ; varaṃ vṛṇīṣveha śubhe yad icchasi
37sāvitry uvāca
37mamānapatyaḥ pṛthivīpatiḥ pitā; bhavet pituḥ putraśataṃ mamaurasam
kulasya saṃtānakaraṃ ca yad bhavet; tṛtīyam etaṃ varayāmi te varam
38yama uvāca
38kulasya saṃtānakaraṃ suvarcasaṃ; śataṃ sutānāṃ pitur astu te śubhe
kṛtena kāmena narādhipātmaje; nivarta dūraṃ hi pathas tvam āgatā
39sāvitry uvāca
39na dūram etan mama bhartṛsaṃnidhau; mano hi me dūrataraṃ pradhāvati
tathā vrajann eva giraṃ samudyatāṃ; mayocyamānāṃ śṛṇu bhūya eva ca
40vivasvatas tvaṃ tanayaḥ pratāpavāṃs; tato hi vaivasvata ucyase budhaiḥ
śamena dharmeṇa ca rañjitāḥ prajās; tatas taveheśvara dharmarājatā
41ātmany api na viśvāsas tāvān bhavati satsu yaḥ
tasmāt satsu viśeṣeṇa sarvaḥ praṇayam icchati
42sauhṛdāt sarvabhūtānāṃ viśvāso nāma jāyate
tasmāt satsu viśeṣeṇa viśvāsaṃ kurute janaḥ
43yama uvāca
43udāhṛtaṃ te vacanaṃ yad aṅgane; śubhe na tādṛk tvad ṛte mayā śrutam
anena tuṣṭo 'smi vināsya jīvitaṃ; varaṃ caturthaṃ varayasva gaccha ca
44sāvitry uvāca
44mamātmajaṃ satyavatas tathaurasaṃ; bhaved ubhābhyām iha yat kulodvaham
śataṃ sutānāṃ balavīryaśālinām; idaṃ caturthaṃ varayāmi te varam
45yama uvāca
45śataṃ sutānāṃ balavīryaśālināṃ; bhaviṣyati prītikaraṃ tavābale
pariśramas te na bhaven nṛpātmaje; nivarta dūraṃ hi pathas tvam āgatā
46sāvitry uvāca
46satāṃ sadā śāśvatī dharmavṛttiḥ; santo na sīdanti na ca vyathanti
satāṃ sadbhir nāphalaḥ saṃgamo 'sti; sadbhyo bhayaṃ nānuvartanti santaḥ
47santo hi satyena nayanti sūryaṃ; santo bhūmiṃ tapasā dhārayanti
santo gatir bhūtabhavyasya rājan; satāṃ madhye nāvasīdanti santaḥ
48āryajuṣṭam idaṃ vṛttam iti vijñāya śāśvatam
santaḥ parārthaṃ kurvāṇā nāvekṣante pratikriyām
49na ca prasādaḥ satpuruṣeṣu mogho; na cāpy artho naśyati nāpi mānaḥ
yasmād etan niyataṃ satsu nityaṃ; tasmāt santo rakṣitāro bhavanti
50yama uvāca
50yathā yathā bhāṣasi dharmasaṃhitaṃ; manonukūlaṃ supadaṃ mahārthavat
tathā tathā me tvayi bhaktir uttamā; varaṃ vṛṇīṣvāpratimaṃ yatavrate
51sāvitry uvāca
51na te 'pavargaḥ sukṛtād vinākṛtas; tathā yathānyeṣu vareṣu mānada
varaṃ vṛṇe jīvatu satyavān ayaṃ; yathā mṛtā hy evam ahaṃ vinā patim
52na kāmaye bhartṛvinākṛtā sukhaṃ; na kāmaye bhartṛvinākṛtā divam
na kāmaye bhartṛvinākṛtā śriyaṃ; na bhartṛhīnā vyavasāmi jīvitum
53varātisargaḥ śataputratā mama; tvayaiva datto hriyate ca me patiḥ
varaṃ vṛṇe jīvatu satyavān ayaṃ; tavaiva satyaṃ vacanaṃ bhaviṣyati
54mārkaṇḍeya uvāca
54tathety uktvā tu tān pāśān muktvā vaivasvato yamaḥ
dharmarājaḥ prahṛṣṭātmā sāvitrīm idam abravīt
55eṣa bhadre mayā mukto bhartā te kulanandini
arogas tava neyaś ca siddhārthaś ca bhaviṣyati
56caturvarṣaśataṃ cāyus tvayā sārdham avāpsyati
iṣṭvā yajñaiś ca dharmeṇa khyātiṃ loke gamiṣyati
57tvayi putraśataṃ caiva satyavāñ janayiṣyati
te cāpi sarve rājānaḥ kṣatriyāḥ putrapautriṇaḥ
khyātās tvannāmadheyāś ca bhaviṣyantīha śāśvatāḥ
58pituś ca te putraśataṃ bhavitā tava mātari
mālavyāṃ mālavā nāma śāśvatāḥ putrapautriṇaḥ
bhrātaras te bhaviṣyanti kṣatriyās tridaśopamāḥ
59evaṃ tasyai varaṃ dattvā dharmarājaḥ pratāpavān
nivartayitvā sāvitrīṃ svam eva bhavanaṃ yayau
60sāvitry api yame yāte bhartāraṃ pratilabhya ca
jagāma tatra yatrāsyā bhartuḥ śāvaṃ kalevaram
61sā bhūmau prekṣya bhartāram upasṛtyopagūhya ca
utsaṅge śira āropya bhūmāv upaviveśa ha
62saṃjñāṃ ca satyavāṃl labdhvā sāvitrīm abhyabhāṣata
proṣyāgata iva premṇā punaḥ punar udīkṣya vai
63satyavān uvāca
63suciraṃ bata supto 'smi kimarthaṃ nāvabodhitaḥ
kva cāsau puruṣaḥ śyāmo yo 'sau māṃ saṃcakarṣa ha
64sāvitry uvāca
64suciraṃ bata supto 'si mamāṅke puruṣarṣabha
gataḥ sa bhagavān devaḥ prajāsaṃyamano yamaḥ
65viśrānto 'si mahābhāga vinidraś ca nṛpātmaja
yadi śakyaṃ samuttiṣṭha vigāḍhāṃ paśya śarvarīm
66mārkaṇḍeya uvāca
66upalabhya tataḥ saṃjñāṃ sukhasupta ivotthitaḥ
diśaḥ sarvā vanāntāṃś ca nirīkṣyovāca satyavān
67phalāhāro 'smi niṣkrāntas tvayā saha sumadhyame
tataḥ pāṭayataḥ kāṣṭhaṃ śiraso me rujābhavat
68śirobhitāpasaṃtaptaḥ sthātuṃ ciram aśaknuvan
tavotsaṅge prasupto 'ham iti sarvaṃ smare śubhe
69tvayopagūḍhasya ca me nidrayāpahṛtaṃ manaḥ
tato 'paśyaṃ tamo ghoraṃ puruṣaṃ ca mahaujasam
70tad yadi tvaṃ vijānāsi kiṃ tad brūhi sumadhyame
svapno me yadi vā dṛṣṭo yadi vā satyam eva tat
71tam uvācātha sāvitrī rajanī vyavagāhate
śvas te sarvaṃ yathāvṛttam ākhyāsyāmi nṛpātmaja
72uttiṣṭhottiṣṭha bhadraṃ te pitarau paśya suvrata
vigāḍhā rajanī ceyaṃ nivṛttaś ca divākaraḥ
73naktaṃcarāś caranty ete hṛṣṭāḥ krūrābhibhāṣiṇaḥ
śrūyante parṇaśabdāś ca mṛgāṇāṃ caratāṃ vane
74etāḥ śivā ghoranādā diśaṃ dakṣiṇapaścimām
āsthāya viruvanty ugrāḥ kampayantyo mano mama
75satyavān uvāca
75vanaṃ pratibhayākāraṃ ghanena tamasā vṛtam
na vijñāsyasi panthānaṃ gantuṃ caiva na śakṣyasi
76sāvitry uvāca
76asminn adya vane dagdhe śuṣkavṛkṣaḥ sthito jvalan
vāyunā dhamyamāno 'gnir dṛśyate 'tra kva cit kva cit
77tato 'gnim ānayitveha jvālayiṣyāmi sarvataḥ
kāṣṭhānīmāni santīha jahi saṃtāpam ātmanaḥ
78yadi notsahase gantuṃ sarujaṃ tvābhilakṣaye
na ca jñāsyasi panthānaṃ tamasā saṃvṛte vane
79śvaḥ prabhāte vane dṛśye yāsyāvo 'numate tava
vasāveha kṣapām etāṃ rucitaṃ yadi te 'nagha
80satyavān uvāca
80śirorujā nivṛttā me svasthāny aṅgāni lakṣaye
mātāpitṛbhyām icchāmi saṃgamaṃ tvatprasādajam
81na kadā cid vikāle hi gatapūrvo mayāśramaḥ
anāgatāyāṃ saṃdhyāyāṃ mātā me praruṇaddhi mām
82divāpi mayi niṣkrānte saṃtapyete gurū mama
vicinoti ca māṃ tātaḥ sahaivāśramavāsibhiḥ
83mātrā pitrā ca subhṛśaṃ duḥkhitābhyām ahaṃ purā
upālabdhaḥ subahuśaś cireṇāgacchasīti ha
84kā tv avasthā tayor adya madartham iti cintaye
tayor adṛśye mayi ca mahad duḥkhaṃ bhaviṣyati
85purā mām ūcatuś caiva rātrāv asrāyamāṇakau
bhṛśaṃ suduḥkhitau vṛddhau bahuśaḥ prītisaṃyutau
86tvayā hīnau na jīvāva muhūrtam api putraka
yāvad dhariṣyase putra tāvan nau jīvitaṃ dhruvam
87vṛddhayor andhayor yaṣṭis tvayi vaṃśaḥ pratiṣṭhitaḥ
tvayi piṇḍaś ca kīrtiś ca saṃtānaṃ cāvayor iti
88mātā vṛddhā pitā vṛddhas tayor yaṣṭir ahaṃ kila
tau rātrau mām apaśyantau kām avasthāṃ gamiṣyataḥ
89nidrāyāś cābhyasūyāmi yasyā hetoḥ pitā mama
mātā ca saṃśayaṃ prāptā matkṛte 'napakāriṇī
90ahaṃ ca saṃśayaṃ prāptaḥ kṛcchrām āpadam āsthitaḥ
mātāpitṛbhyāṃ hi vinā nāhaṃ jīvitum utsahe
91vyaktam ākulayā buddhyā prajñācakṣuḥ pitā mama
ekaikam asyāṃ velāyāṃ pṛcchaty āśramavāsinam
92nātmānam anuśocāmi yathāhaṃ pitaraṃ śubhe
bhartāraṃ cāpy anugatāṃ mātaraṃ paridurbalām
93matkṛtena hi tāv adya saṃtāpaṃ param eṣyataḥ
jīvantāv anujīvāmi bhartavyau tau mayeti ha
tayoḥ priyaṃ me kartavyam iti jīvāmi cāpy aham
94mārkaṇḍeya uvāca
94evam uktvā sa dharmātmā guruvartī gurupriyaḥ
ucchritya bāhū duḥkhārtaḥ sasvaraṃ praruroda ha
95tato 'bravīt tathā dṛṣṭvā bhartāraṃ śokakarśitam
pramṛjyāśrūṇi netrābhyāṃ sāvitrī dharmacāriṇī
96yadi me 'sti tapas taptaṃ yadi dattaṃ hutaṃ yadi
śvaśrūśvaśurabhartṝṇāṃ mama puṇyās tu śarvarī
97na smarāmy uktapūrvāṃ vai svaireṣv apy anṛtāṃ giram
tena satyena tāv adya dhriyetāṃ śvaśurau mama
98satyavān uvāca
98kāmaye darśanaṃ pitror yāhi sāvitri māciram
purā mātuḥ pitur vāpi yadi paśyāmi vipriyam
na jīviṣye varārohe satyenātmānam ālabhe
99yadi dharme ca te buddhir māṃ cej jīvantam icchasi
mama priyaṃ vā kartavyaṃ gacchasvāśramam antikāt
100mārkaṇḍeya uvāca
100sāvitrī tata utthāya keśān saṃyamya bhāminī
patim utthāpayām āsa bāhubhyāṃ parigṛhya vai
101utthāya satyavāṃś cāpi pramṛjyāṅgāni pāṇinā
diśaḥ sarvāḥ samālokya kaṭhine dṛṣṭim ādadhe
102tam uvācātha sāvitrī śvaḥ phalānīha neṣyasi
yogakṣemārtham etat te neṣyāmi paraśuṃ tv aham
103kṛtvā kaṭhinabhāraṃ sā vṛkṣaśākhāvalambinam
gṛhītvā paraśuṃ bhartuḥ sakāśaṃ punar āgamat
104vāme skandhe tu vāmorūr bhartur bāhuṃ niveśya sā
dakṣiṇena pariṣvajya jagāma mṛdugāminī
105satyavān uvāca
105abhyāsagamanād bhīru panthāno viditā mama
vṛkṣāntarālokitayā jyotsnayā cāpi lakṣaye
106āgatau svaḥ pathā yena phalāny avacitāni ca
yathāgataṃ śubhe gaccha panthānaṃ mā vicāraya
107palāśaṣaṇḍe caitasmin panthā vyāvartate dvidhā
tasyottareṇa yaḥ panthās tena gaccha tvarasva ca
svastho 'smi balavān asmi didṛkṣuḥ pitarāv ubhau
108mārkaṇḍeya uvāca
108bruvann evaṃ tvarāyuktaḥ sa prāyād āśramaṃ prati