Book 3 Chapter 278
1mārkaṇḍeya uvāca
1atha madrādhipo rājā nāradena samāgataḥ
upaviṣṭaḥ sabhāmadhye kathāyogena bhārata
2tato 'bhigamya tīrthāni sarvāṇy evāśramāṃs tathā
ājagāma pitur veśma sāvitrī saha mantribhiḥ
3nāradena sahāsīnaṃ dṛṣṭvā sā pitaraṃ śubhā
ubhayor eva śirasā cakre pādābhivandanam
4nārada uvāca
4kva gatābhūt suteyaṃ te kutaś caivāgatā nṛpa
kimarthaṃ yuvatīṃ bhartre na caināṃ saṃprayacchasi
5aśvapatir uvāca
5kāryeṇa khalv anenaiva preṣitādyaiva cāgatā
tad asyāḥ śṛṇu devarṣe bhartāraṃ yo 'nayā vṛtaḥ
6mārkaṇḍeya uvāca
6sā brūhi vistareṇeti pitrā saṃcoditā śubhā
daivatasyeva vacanaṃ pratigṛhyedam abravīt
7āsīc chālveṣu dharmātmā kṣatriyaḥ pṛthivīpatiḥ
dyumatsena iti khyātaḥ paścād andho babhūva ha
8vinaṣṭacakṣuṣas tasya bālaputrasya dhīmataḥ
sāmīpyena hṛtaṃ rājyaṃ chidre 'smin pūrvavairiṇā
9sa bālavatsayā sārdhaṃ bhāryayā prasthito vanam
mahāraṇyagataś cāpi tapas tepe mahāvrataḥ
10tasya putraḥ pure jātaḥ saṃvṛddhaś ca tapovane
satyavān anurūpo me bharteti manasā vṛtaḥ
11nārada uvāca
11aho bata mahat pāpaṃ sāvitryā nṛpate kṛtam
ajānantyā yad anayā guṇavān satyavān vṛtaḥ
12satyaṃ vadaty asya pitā satyaṃ mātā prabhāṣate
tato 'sya brāhmaṇāś cakrur nāmaitat satyavān iti
13bālasyāśvāḥ priyāś cāsya karoty aśvāṃś ca mṛnmayān
citre 'pi ca likhaty aśvāṃś citrāśva iti cocyate
14rājovāca
14apīdānīṃ sa tejasvī buddhimān vā nṛpātmajaḥ
kṣamāvān api vā śūraḥ satyavān pitṛnandanaḥ
15nārada uvāca
15vivasvān iva tejasvī bṛhaspatisamo matau
mahendra iva śūraś ca vasudheva kṣamānvitaḥ
16aśvapatir uvāca
16api rājātmajo dātā brahmaṇyo vāpi satyavān
rūpavān apy udāro vāpy atha vā priyadarśanaḥ
17nārada uvāca
17sāṅkṛte rantidevasya sa śaktyā dānataḥ samaḥ
brahmaṇyaḥ satyavādī ca śibir auśīnaro yathā
18yayātir iva codāraḥ somavat priyadarśanaḥ
rūpeṇānyatamo 'śvibhyāṃ dyumatsenasuto balī
19sa dāntaḥ sa mṛduḥ śūraḥ sa satyaḥ sa jitendriyaḥ
sa maitraḥ so 'nasūyaś ca sa hrīmān dhṛtimāṃś ca saḥ
20nityaśaś cārjavaṃ tasmin sthitis tasyaiva ca dhruvā
saṃkṣepatas tapovṛddhaiḥ śīlavṛddhaiś ca kathyate
21aśvapatir uvāca
21guṇair upetaṃ sarvais taṃ bhagavan prabravīṣi me
doṣān apy asya me brūhi yadi santīha ke cana
22nārada uvāca
22eko doṣo 'sya nānyo 'sti so 'dya prabhṛti satyavān
saṃvatsareṇa kṣīṇāyur dehanyāsaṃ kariṣyati
23rājovāca
23ehi sāvitri gaccha tvam anyaṃ varaya śobhane
tasya doṣo mahān eko guṇān ākramya tiṣṭhati
24yathā me bhagavān āha nārado devasatkṛtaḥ
saṃvatsareṇa so 'lpāyur dehanyāsaṃ kariṣyati
25sāvitry uvāca
25sakṛd aṃśo nipatati sakṛt kanyā pradīyate
sakṛd āha dadānīti trīṇy etāni sakṛt sakṛt
26dīrghāyur atha vālpāyuḥ saguṇo nirguṇo 'pi vā
sakṛd vṛto mayā bhartā na dvitīyaṃ vṛṇomy aham
27manasā niścayaṃ kṛtvā tato vācābhidhīyate
kriyate karmaṇā paścāt pramāṇaṃ me manas tataḥ
28nārada uvāca
28sthirā buddhir naraśreṣṭha sāvitryā duhitus tava
naiṣā cālayituṃ śakyā dharmād asmāt kathaṃ cana
29nānyasmin puruṣe santi ye satyavati vai guṇāḥ
pradānam eva tasmān me rocate duhitus tava
30rājovāca
30avicāryam etad uktaṃ hi tathyaṃ bhagavatā vacaḥ
kariṣyāmy etad evaṃ ca gurur hi bhagavān mama
31nārada uvāca
31avighnam astu sāvitryāḥ pradāne duhitus tava
sādhayiṣyāmahe tāvat sarveṣāṃ bhadram astu vaḥ
32mārkaṇḍeya uvāca
32evam uktvā kham utpatya nāradas tridivaṃ gataḥ
rājāpi duhituḥ sarvaṃ vaivāhikam akārayat