Book 3 Chapter 277
1yudhiṣṭhira uvāca
1nātmānam anuśocāmi nemān bhrātṝn mahāmune
haraṇaṃ cāpi rājyasya yathemāṃ drupadātmajām
2dyūte durātmabhiḥ kliṣṭāḥ kṛṣṇayā tāritā vayam
jayadrathena ca punar vanād apahṛtā balāt
3asti sīmantinī kā cid dṛṣṭapūrvātha vā śrutā
pativratā mahābhāgā yatheyaṃ drupadātmajā
4mārkaṇḍeya uvāca
4śṛṇu rājan kulastrīṇāṃ mahābhāgyaṃ yudhiṣṭhira
sarvam etad yathā prāptaṃ sāvitryā rājakanyayā
5āsīn madreṣu dharmātmā rājā paramadhārmikaḥ
brahmaṇyaś ca śaraṇyaś ca satyasaṃdho jitendriyaḥ
6yajvā dānapatir dakṣaḥ paurajānapadapriyaḥ
pārthivo 'śvapatir nāma sarvabhūtahite rataḥ
7kṣamāvān anapatyaś ca satyavāg vijitendriyaḥ
atikrāntena vayasā saṃtāpam upajagmivān
8apatyotpādanārthaṃ sa tīvraṃ niyamam āsthitaḥ
kāle parimitāhāro brahmacārī jitendriyaḥ
9hutvā śatasahasraṃ sa sāvitryā rājasattama
ṣaṣṭhe ṣaṣṭhe tadā kāle babhūva mitabhojanaḥ
10etena niyamenāsīd varṣāṇy aṣṭādaśaiva tu
pūrṇe tv aṣṭādaśe varṣe sāvitrī tuṣṭim abhyagāt
svarūpiṇī tadā rājan darśayām āsa taṃ nṛpam
11agnihotrāt samutthāya harṣeṇa mahatānvitā
uvāca cainaṃ varadā vacanaṃ pārthivaṃ tadā
12brahmacaryeṇa śuddhena damena niyamena ca
sarvātmanā ca madbhaktyā tuṣṭāsmi tava pārthiva
13varaṃ vṛṇīṣvāśvapate madrarāja yathepsitam
na pramādaś ca dharmeṣu kartavyas te kathaṃ cana
14aśvapatir uvāca
14apatyārthaḥ samārambhaḥ kṛto dharmepsayā mayā
putrā me bahavo devi bhaveyuḥ kulabhāvanāḥ
15tuṣṭāsi yadi me devi kāmam etaṃ vṛṇomy aham
saṃtānaṃ hi paro dharma ity āhur māṃ dvijātayaḥ
16sāvitry uvāca
16pūrvam eva mayā rājann abhiprāyam imaṃ tava
jñātvā putrārtham ukto vai tava hetoḥ pitāmahaḥ
17prasādāc caiva tasmāt te svayaṃbhuvihitād bhuvi
kanyā tejasvinī saumya kṣipram eva bhaviṣyati
18uttaraṃ ca na te kiṃ cid vyāhartavyaṃ kathaṃ cana
pitāmahanisargeṇa tuṣṭā hy etad bravīmi te
19mārkaṇḍeya uvāca
19sa tatheti pratijñāya sāvitryā vacanaṃ nṛpaḥ
prasādayām āsa punaḥ kṣipram evaṃ bhaved iti
20antarhitāyāṃ sāvitryāṃ jagāma svagṛhaṃ nṛpaḥ
svarājye cāvasat prītaḥ prajā dharmeṇa pālayan
21kasmiṃś cit tu gate kāle sa rājā niyatavrataḥ
jyeṣṭhāyāṃ dharmacāriṇyāṃ mahiṣyāṃ garbham ādadhe
22rājaputryāṃ tu garbhaḥ sa mālavyāṃ bharatarṣabha
vyavardhata yathā śukle tārāpatir ivāmbare
23prāpte kāle tu suṣuve kanyāṃ rājīvalocanām
kriyāś ca tasyā muditaś cakre sa nṛpatis tadā
24sāvitryā prītayā dattā sāvitryā hutayā hy api
sāvitrīty eva nāmāsyāś cakrur viprās tathā pitā
25sā vigrahavatīva śrīr vyavardhata nṛpātmajā
kālena cāpi sā kanyā yauvanasthā babhūva ha
26tāṃ sumadhyāṃ pṛthuśroṇīṃ pratimāṃ kāñcanīm iva
prāpteyaṃ devakanyeti dṛṣṭvā saṃmenire janāḥ
27tāṃ tu padmapalāśākṣīṃ jvalantīm iva tejasā
na kaś cid varayām āsa tejasā prativāritaḥ
28athopoṣya śiraḥsnātā daivatāny abhigamya sā
hutvāgniṃ vidhivad viprān vācayām āsa parvaṇi
29tataḥ sumanasaḥ śeṣāḥ pratigṛhya mahātmanaḥ
pituḥ sakāśam agamad devī śrīr iva rūpiṇī
30sābhivādya pituḥ pādau śeṣāḥ pūrvaṃ nivedya ca
kṛtāñjalir varārohā nṛpateḥ pārśvataḥ sthitā
31yauvanasthāṃ tu tāṃ dṛṣṭvā svāṃ sutāṃ devarūpiṇīm
ayācyamānāṃ ca varair nṛpatir duḥkhito 'bhavat
32rājovāca
32putri pradānakālas te na ca kaś cid vṛṇoti mām
svayam anviccha bhartāraṃ guṇaiḥ sadṛśam ātmanaḥ
33prārthitaḥ puruṣo yaś ca sa nivedyas tvayā mama
vimṛśyāhaṃ pradāsyāmi varaya tvaṃ yathepsitam
34śrutaṃ hi dharmaśāstre me paṭhyamānaṃ dvijātibhiḥ
tathā tvam api kalyāṇi gadato me vacaḥ śṛṇu
35apradātā pitā vācyo vācyaś cānupayan patiḥ
mṛte bhartari putraś ca vācyo mātur arakṣitā
36idaṃ me vacanaṃ śrutvā bhartur anveṣaṇe tvara
devatānāṃ yathā vācyo na bhaveyaṃ tathā kuru
37mārkaṇḍeya uvāca
37evam uktvā duhitaraṃ tathā vṛddhāṃś ca mantriṇaḥ
vyādideśānuyātraṃ ca gamyatām ity acodayat
38sābhivādya pituḥ pādau vrīḍiteva manasvinī
pitur vacanam ājñāya nirjagāmāvicāritam
39sā haimaṃ ratham āsthāya sthaviraiḥ sacivair vṛtā
tapovanāni ramyāṇi rājarṣīṇāṃ jagām aha
40mānyānāṃ tatra vṛddhānāṃ kṛtvā pādābhivandanam
vanāni kramaśas tāta sarvāṇy evābhyagacchata
41evaṃ sarveṣu tīrtheṣu dhanotsargaṃ nṛpātmajā
kurvatī dvijamukhyānāṃ taṃ taṃ deśaṃ jagāma ha