Book 3 Chapter 275
1mārkaṇḍeya uvāca
1sa hatvā rāvaṇaṃ kṣudraṃ rākṣasendraṃ suradviṣam
babhūva hṛṣṭaḥ sasuhṛd rāmaḥ saumitriṇā saha
2tato hate daśagrīve devāḥ sarṣipurogamāḥ
āśīrbhir jayayuktābhir ānarcus taṃ mahābhujam
3rāmaṃ kamalapatrākṣaṃ tuṣṭuvuḥ sarvadevatāḥ
gandharvāḥ puṣpavarṣaiś ca vāgbhiś ca tridaśālayāḥ
4pūjayitvā yathā rāmaṃ pratijagmur yathāgatam
tan mahotsavasaṃkāśam āsīd ākāśam acyuta
5tato hatvā daśagrīvaṃ laṅkāṃ rāmo mahāyaśāḥ
vibhīṣaṇāya pradadau prabhuḥ parapuraṃjayaḥ
6tataḥ sītāṃ puraskṛtya vibhīṣaṇapuraskṛtām
avindhyo nāma suprajño vṛddhāmātyo viniryayau
7uvāca ca mahātmānaṃ kākutsthaṃ dainyam āsthitam
pratīccha devīṃ sadvṛttāṃ mahātmañ jānakīm iti
8etac chrutvā vacas tasmād avatīrya rathottamāt
bāṣpeṇāpihitāṃ sītāṃ dadarśekṣvākunandanaḥ
9tāṃ dṛṣṭvā cārusarvāṅgīṃ yānasthāṃ śokakarśitām
malopacitasarvāṅgīṃ jaṭilāṃ kṛṣṇavāsasam
10uvāca rāmo vaidehīṃ parāmarśaviśaṅkitaḥ
gaccha vaidehi muktā tvaṃ yat kāryaṃ tan mayā kṛtam
11mām āsādya patiṃ bhadre na tvaṃ rākṣasaveśmani
jarāṃ vrajethā iti me nihato 'sau niśācaraḥ
12kathaṃ hy asmadvidho jātu jānan dharmaviniścayam
parahastagatāṃ nārīṃ muhūrtam api dhārayet
13suvṛttām asuvṛttāṃ vāpy ahaṃ tvām adya maithili
notsahe paribhogāya śvāvalīḍhaṃ havir yathā
14tataḥ sā sahasā bālā tac chrutvā dāruṇaṃ vacaḥ
papāta devī vyathitā nikṛttā kadalī yathā
15yo hy asyā harṣasaṃbhūto mukharāgas tadābhavat
kṣaṇena sa punar bhraṣṭo niḥśvāsād iva darpaṇe
16tatas te harayaḥ sarve tac chrutvā rāmabhāṣitam
gatāsukalpā niśceṣṭā babhūvuḥ sahalakṣmaṇāḥ
17tato devo viśuddhātmā vimānena caturmukhaḥ
pitāmaho jagatsraṣṭā darśayām āsa rāghavam
18śakraś cāgniś ca vāyuś ca yamo varuṇa eva ca
yakṣādhipaś ca bhagavāṃs tathā saptarṣayo 'malāḥ
19rājā daśarathaś caiva divyabhāsvaramūrtimān
vimānena mahārheṇa haṃsayuktena bhāsvatā
20tato 'ntarikṣaṃ tat sarvaṃ devagandharvasaṃkulam
śuśubhe tārakācitraṃ śaradīva nabhastalam
21tata utthāya vaidehi teṣāṃ madhye yaśasvinī
uvāca vākyaṃ kalyāṇī rāmaṃ pṛthulavakṣasam
22rājaputra na te kopaṃ karomi viditā hi me
gatiḥ strīṇāṃ narāṇāṃ ca śṛṇu cedaṃ vaco mama
23antaś carati bhūtānāṃ mātariśvā sadāgatiḥ
sa me vimuñcatu prāṇān yadi pāpaṃ carāmy aham
24agnir āpas tathākāśaṃ pṛthivī vāyur eva ca
vimuñcantu mama prāṇān yadi pāpaṃ carāmy aham
25tato 'ntarikṣe vāg āsīt sarvā viśrāvayan diśaḥ
puṇyā saṃharṣaṇī teṣāṃ vānarāṇāṃ mahātmanām
26vāyur uvāca
26bho bho rāghava satyaṃ vai vāyur asmi sadāgatiḥ
apāpā maithilī rājan saṃgaccha saha bhāryayā
27agnir uvāca
27aham antaḥśarīrastho bhūtānāṃ raghunandana
susūkṣmam api kākutstha maithilī nāparādhyati
28varuṇa uvāca
28rasā vai matprasūtā hi bhūtadeheṣu rāghava
ahaṃ vai tvāṃ prabravīmi maithilī pratigṛhyatām
29brahmovāca
29putra naitad ihāścaryaṃ tvayi rājarṣidharmiṇi
sādho sadvṛttamārgasthe śṛṇu cedaṃ vaco mama
30śatrur eṣa tvayā vīra devagandharvabhoginām
yakṣāṇāṃ dānavānāṃ ca maharṣīṇāṃ ca pātitaḥ
31avadhyaḥ sarvabhūtānāṃ matprasādāt purābhavat
kasmāc cit kāraṇāt pāpaḥ kaṃ cit kālam upekṣitaḥ
32vadhārtham ātmanas tena hṛtā sītā durātmanā
nalakūbaraśāpena rakṣā cāsyāḥ kṛtā mayā
33yadi hy akāmām āsevet striyam anyām api dhruvam
śatadhāsya phaled deha ity uktaḥ so 'bhavat purā
34nātra śaṅkā tvayā kāryā pratīcchemāṃ mahādyute
kṛtaṃ tvayā mahat kāryaṃ devānām amaraprabha
35daśaratha uvāca
35prīto 'smi vatsa bhadraṃ te pitā daśaratho 'smi te
anujānāmi rājyaṃ ca praśādhi puruṣottama
36rāma uvāca
36abhivādaye tvāṃ rājendra yadi tvaṃ janako mama
gamiṣyāmi purīṃ ramyām ayodhyāṃ śāsanāt tava
37mārkaṇḍeya uvāca
37tam uvāca pitā bhūyaḥ prahṛṣṭo manujādhipa
gacchāyodhyāṃ praśādhi tvaṃ rāma raktāntalocana
38tato devān namaskṛtya suhṛdbhir abhinanditaḥ
mahendra iva paulomyā bhāryayā sa sameyivān
39tato varaṃ dadau tasmai avindhyāya paraṃtapaḥ
trijaṭāṃ cārthamānābhyāṃ yojayām āsa rākṣasīm
40tam uvāca tato brahmā devaiḥ śakramukhair vṛtaḥ
kausalyāmātar iṣṭāṃs te varān adya dadāni kān
41vavre rāmaḥ sthitiṃ dharme śatrubhiś cāparājayam
rākṣasair nihatānāṃ ca vānarāṇāṃ samudbhavam
42tatas te brahmaṇā prokte tatheti vacane tadā
samuttasthur mahārāja vānarā labdhacetasaḥ
43sītā cāpi mahābhāgā varaṃ hanumate dadau
rāmakīrtyā samaṃ putra jīvitaṃ te bhaviṣyati
44divyās tvām upabhogāś ca matprasādakṛtāḥ sadā
upasthāsyanti hanumann iti sma harilocana
45tatas te prekṣamāṇānāṃ teṣām akliṣṭakarmaṇām
antardhānaṃ yayur devāḥ sarve śakrapurogamāḥ
46dṛṣṭvā tu rāmaṃ jānakyā sametaṃ śakrasārathiḥ
uvāca paramaprītaḥ suhṛnmadhya idaṃ vacaḥ
47devagandharvayakṣāṇāṃ mānuṣāsurabhoginām
apanītaṃ tvayā duḥkham idaṃ satyaparākrama
48sadevāsuragandharvā yakṣarākṣasapannagāḥ
kathayiṣyanti lokās tvāṃ yāvad bhūmir dhariṣyati
49ity evam uktvānujñāpya rāmaṃ śastrabhṛtāṃ varam
saṃpūjyāpākramat tena rathenādityavarcasā
50tataḥ sītāṃ puraskṛtya rāmaḥ saumitriṇā saha
sugrīvapramukhaiś caiva sahitaḥ sarvavānaraiḥ
51vidhāya rakṣāṃ laṅkāyāṃ vibhīṣaṇapuraskṛtaḥ
saṃtatāra punas tena setunā makarālayam
52puṣpakeṇa vimānena khecareṇa virājatā
kāmagena yathā mukhyair amātyaiḥ saṃvṛto vaśī
53tatas tīre samudrasya yatra śiśye sa pārthivaḥ
tatraivovāsa dharmātmā sahitaḥ sarvavānaraiḥ
54athainān rāghavaḥ kāle samānīyābhipūjya ca
visarjayām āsa tadā ratnaiḥ saṃtoṣya sarvaśaḥ
55gateṣu vānarendreṣu gopuccharkṣeṣu teṣu ca
sugrīvasahito rāmaḥ kiṣkindhāṃ punar āgamat
56vibhīṣaṇenānugataḥ sugrīvasahitas tadā
puṣpakeṇa vimānena vaidehyā darśayan vanam
57kiṣkindhāṃ tu samāsādya rāmaḥ praharatāṃ varaḥ
aṅgadaṃ kṛtakarmāṇaṃ yauvarājye 'bhyaṣecayat
58tatas tair eva sahito rāmaḥ saumitriṇā saha
yathāgatena mārgeṇa prayayau svapuraṃ prati
59ayodhyāṃ sa samāsādya purīṃ rāṣṭrapatis tataḥ
bharatāya hanūmantaṃ dūtaṃ prasthāpayat tadā
60lakṣayitveṅgitaṃ sarvaṃ priyaṃ tasmai nivedya ca
vāyuputre punaḥ prāpte nandigrāmam upāgamat
61sa tatra maladigdhāṅgaṃ bharataṃ cīravāsasam
agrataḥ pāduke kṛtvā dadarśāsīnam āsane
62sametya bharatenātha śatrughnena ca vīryavān
rāghavaḥ sahasaumitrir mumude bharatarṣabha
63tathā bharataśatrughnau sametau guruṇā tadā
vaidehyā darśanenobhau praharṣaṃ samavāpatuḥ
64tasmai tad bharato rājyam āgatāyābhisatkṛtam
nyāsaṃ niryātayām āsa yuktaḥ paramayā mudā
65tatas taṃ vaiṣṇave śūraṃ nakṣatre 'bhimate 'hani
vasiṣṭho vāmadevaś ca sahitāv abhyaṣiñcatām
66so 'bhiṣiktaḥ kapiśreṣṭhaṃ sugrīvaṃ sasuhṛjjanam
vibhīṣaṇaṃ ca paulastyam anvajānād gṛhān prati
67abhyarcya vividhai ratnaiḥ prītiyuktau mudā yutau
samādhāyetikartavyaṃ duḥkhena visasarja ha
68puṣpakaṃ ca vimānaṃ tat pūjayitvā sa rāghavaḥ
prādād vaiśravaṇāyaiva prītyā sa raghunandanaḥ
69tato devarṣisahitaḥ saritaṃ gomatīm anu
daśāśvamedhān ājahre jārūthyān sa nirargalān