Book 3 Chapter 274
1mārkaṇḍeya uvāca
1tataḥ kruddho daśagrīvaḥ priye putre nipātite
niryayau ratham āsthāya hemaratnavibhūṣitam
2saṃvṛto rākṣasair ghorair vividhāyudhapāṇibhiḥ
abhidudrāva rāmaṃ sa pothayan hariyūthapān
3tam ādravantaṃ saṃkruddhaṃ maindanīlanalāṅgadāḥ
hanūmāñ jāmbavāṃś caiva sasainyāḥ paryavārayan
4te daśagrīvasainyaṃ tad ṛkṣavānarayūthapāḥ
drumair vidhvaṃsayāṃ cakrur daśagrīvasya paśyataḥ
5tataḥ svasainyam ālokya vadhyamānam arātibhiḥ
māyāvī vyadadhān māyāṃ rāvaṇo rākṣaseśvaraḥ
6tasya dehād viniṣkrāntāḥ śataśo 'tha sahasraśaḥ
rākṣasāḥ pratyadṛśyanta śaraśaktyṛṣṭipāṇayaḥ
7tān rāmo jaghnivān sarvān divyenāstreṇa rākṣasān
atha bhūyo 'pi māyāṃ sa vyadadhād rākṣasādhipaḥ
8kṛtvā rāmasya rūpāṇi lakṣmaṇasya ca bhārata
abhidudrāva rāmaṃ ca lakṣmaṇaṃ ca daśānanaḥ
9tatas te rāmam archanto lakṣmaṇaṃ ca kṣapācarāḥ
abhipetus tadā rājan pragṛhītoccakārmukāḥ
10tāṃ dṛṣṭvā rākṣasendrasya māyām ikṣvākunandanaḥ
uvāca rāmaṃ saumitrir asaṃbhrānto bṛhad vacaḥ
11jahīmān rākṣasān pāpān ātmanaḥ pratirūpakān
jaghāna rāmas tāṃś cānyān ātmanaḥ pratirūpakān
12tato haryaśvayuktena rathenādityavarcasā
upatasthe raṇe rāmaṃ mātaliḥ śakrasārathiḥ
13mātalir uvāca
13ayaṃ haryaśvayug jaitro maghonaḥ syandanottamaḥ
anena śakraḥ kākutstha samare daityadānavān
śataśaḥ puruṣavyāghra rathodāreṇa jaghnivān
14tad anena naravyāghra mayā yat tena saṃyuge
syandanena jahi kṣipraṃ rāvaṇaṃ mā ciraṃ kṛthāḥ
15ity ukto rāghavas tathyaṃ vaco 'śaṅkata mātaleḥ
māyeyaṃ rākṣasasyeti tam uvāca vibhīṣaṇaḥ
16neyaṃ māyā naravyāghra rāvaṇasya durātmanaḥ
tad ātiṣṭha rathaṃ śīghram imam aindraṃ mahādyute
17tataḥ prahṛṣṭaḥ kākutsthas tathety uktvā vibhīṣaṇam
rathenābhipapātāśu daśagrīvaṃ ruṣānvitaḥ
18hāhākṛtāni bhūtāni rāvaṇe samabhidrute
siṃhanādāḥ sapaṭahā divi divyāś ca nānadan
19sa rāmāya mahāghoraṃ visasarja niśācaraḥ
śūlam indrāśaniprakhyaṃ brahmadaṇḍam ivodyatam
20tac chūlam antarā rāmaś ciccheda niśitaiḥ śaraiḥ
tad dṛṣṭvā duṣkaraṃ karma rāvaṇaṃ bhayam āviśat
21tataḥ kruddhaḥ sasarjāśu daśagrīvaḥ śitāñ śarān
sahasrāyutaśo rāme śastrāṇi vividhāni ca
22tato bhuśuṇḍīḥ śūlāṃś ca musalāni paraśvadhān
śaktīś ca vividhākārāḥ śataghnīś ca śitakṣurāḥ
23tāṃ māyāṃ vikṛtāṃ dṛṣṭvā daśagrīvasya rakṣasaḥ
bhayāt pradudruvuḥ sarve vānarāḥ sarvatodiśam
24tataḥ supatraṃ sumukhaṃ hemapuṅkhaṃ śarottamam
tūṇād ādāya kākutstho brahmāstreṇa yuyoja ha
25taṃ bāṇavaryaṃ rāmeṇa brahmāstreṇābhimantritam
jahṛṣur devagandharvā dṛṣṭvā śakrapurogamāḥ
26alpāvaśeṣam āyuś ca tato 'manyanta rakṣasaḥ
brahmāstrodīraṇāc chatror devagandharvakiṃnarāḥ
27tataḥ sasarja taṃ rāmaḥ śaram apratimaujasam
rāvaṇāntakaraṃ ghoraṃ brahmadaṇḍam ivodyatam
28sa tena rākṣasaśreṣṭhaḥ sarathaḥ sāśvasārathiḥ
prajajvāla mahājvālenāgninābhipariṣkṛtaḥ
29tataḥ prahṛṣṭās tridaśāḥ sagandharvāḥ sacāraṇāḥ
nihataṃ rāvaṇaṃ dṛṣṭvā rāmeṇākliṣṭakarmaṇā
30tatyajus taṃ mahābhāgaṃ pañca bhūtāni rāvaṇam
bhraṃśitaḥ sarvalokeṣu sa hi brahmāstratejasā
31śarīradhātavo hy asya māṃsaṃ rudhiram eva ca
neśur brahmāstranirdagdhā na ca bhasmāpy adṛśyata