Book 3 Chapter 272
1mārkaṇḍeya uvāca
1tataḥ śrutvā hataṃ saṃkhye kumbhakarṇaṃ sahānugam
prahastaṃ ca maheṣvāsaṃ dhūmrākṣaṃ cātitejasam
2putram indrajitaṃ śūraṃ rāvaṇaḥ pratyabhāṣata
jahi rāmam amitraghna sugrīvaṃ ca salakṣmaṇam
3tvayā hi mama satputra yaśo dīptam upārjitam
jitvā vajradharaṃ saṃkhye sahasrākṣaṃ śacīpatim
4antarhitaḥ prakāśo vā divyair dattavaraiḥ śaraiḥ
jahi śatrūn amitraghna mama śastrabhṛtāṃ vara
5rāmalakṣmaṇasugrīvāḥ śarasparśaṃ na te 'nagha
samarthāḥ pratisaṃsoḍhuṃ kutas tadanuyāyinaḥ
6akṛtā yā prahastena kumbhakarṇena cānagha
kharasyāpacitiḥ saṃkhye tāṃ gacchasva mahābhuja
7tvam adya niśitair bāṇair hatvā śatrūn sasainikān
pratinandaya māṃ putra purā baddhveva vāsavam
8ity uktaḥ sa tathety uktvā ratham āsthāya daṃśitaḥ
prayayāv indrajid rājaṃs tūrṇam āyodhanaṃ prati
9tatra viśrāvya vispaṣṭaṃ nāma rākṣasapuṃgavaḥ
āhvayām āsa samare lakṣmaṇaṃ śubhalakṣaṇam
10taṃ lakṣmaṇo 'py abhyadhāvat pragṛhya saśaraṃ dhanuḥ
trāsayaṃs talaghoṣeṇa siṃhaḥ kṣudramṛgaṃ yathā
11tayoḥ samabhavad yuddhaṃ sumahaj jayagṛddhinoḥ
divyāstraviduṣos tīvram anyonyaspardhinos tadā
12rāvaṇis tu yadā nainaṃ viśeṣayati sāyakaiḥ
tato gurutaraṃ yatnam ātiṣṭhad balināṃ varaḥ
13tata enaṃ mahāvegair ardayām āsa tomaraiḥ
tān āgatān sa ciccheda saumitrir niśitaiḥ śaraiḥ
te nikṛttāḥ śarais tīkṣṇair nyapatan vasudhātale
14tam aṅgado vālisutaḥ śrīmān udyamya pādapam
abhidrutya mahāvegas tāḍayām āsa mūrdhani
15tasyendrajid asaṃbhrāntaḥ prāsenorasi vīryavān
prahartum aicchat taṃ cāsya prāsaṃ ciccheda lakṣmaṇaḥ
16tam abhyāśagataṃ vīram aṅgadaṃ rāvaṇātmajaḥ
gadayātāḍayat savye pārśve vānarapuṃgavam
17tam acintya prahāraṃ sa balavān vālinaḥ sutaḥ
sasarjendrajitaḥ krodhāc chālaskandham amitrajit
18so 'ṅgadena ruṣotsṛṣṭo vadhāyendrajitas taruḥ
jaghānendrajitaḥ pārtha rathaṃ sāśvaṃ sasārathim
19tato hatāśvāt praskandya rathāt sa hatasārathiḥ
tatraivāntardadhe rājan māyayā rāvaṇātmajaḥ
20antarhitaṃ viditvā taṃ bahumāyaṃ ca rākṣasam
rāmas taṃ deśam āgamya tat sainyaṃ paryarakṣata
21sa rāmam uddiśya śarais tato dattavarais tadā
vivyādha sarvagātreṣu lakṣmaṇaṃ ca mahāratham
22tam adṛśyaṃ śaraiḥ śūrau māyayāntarhitaṃ tadā
yodhayām āsatur ubhau rāvaṇiṃ rāmalakṣmaṇau
23sa ruṣā sarvagātreṣu tayoḥ puruṣasiṃhayoḥ
vyasṛjat sāyakān bhūyaḥ śataśo 'tha sahasraśaḥ
24tam adṛśyaṃ vicinvantaḥ sṛjantam aniśaṃ śarān
harayo viviśur vyoma pragṛhya mahatīḥ śilāḥ
25tāṃś ca tau cāpy adṛśyaḥ sa śarair vivyādha rākṣasaḥ
sa bhṛśaṃ tāḍayan vīro rāvaṇir māyayāvṛtaḥ
26tau śarair ācitau vīrau bhrātarau rāmalakṣmaṇau
petatur gaganād bhūmiṃ sūryācandramasāv iva