Book 3 Chapter 269
1mārkaṇḍeya uvāca
1tato niviśamānāṃs tān sainikān rāvaṇānugāḥ
abhijagmur gaṇān eke piśācakṣudrarakṣasām
2parvaṇaḥ pūtano jambhaḥ kharaḥ krodhavaśo hariḥ
prarujaś cārujaś caiva praghasaś caivam ādayaḥ
3tato 'bhipatatāṃ teṣām adṛśyānāṃ durātmanām
antardhānavadhaṃ tajjñaś cakāra sa vibhīṣaṇaḥ
4te dṛśyamānā haribhir balibhir dūrapātibhiḥ
nihatāḥ sarvaśo rājan mahīṃ jagmur gatāsavaḥ
5amṛṣyamāṇaḥ sabalo rāvaṇo niryayāv atha
vyūhya cauśanasaṃ vyūhaṃ harīn sarvān ahārayat
6rāghavas tv abhiniryāya vyūḍhānīkaṃ daśānanam
bārhaspatyaṃ vidhiṃ kṛtvā pratyavyūhan niśācaram
7sametya yuyudhe tatra tato rāmeṇa rāvaṇaḥ
yuyudhe lakṣmaṇaś caiva tathaivendrajitā saha
8virūpākṣeṇa sugrīvas tāreṇa ca nikharvaṭaḥ
tuṇḍena ca nalas tatra paṭuśaḥ panasena ca
9viṣahyaṃ yaṃ hi yo mene sa sa tena sameyivān
yuyudhe yuddhavelāyāṃ svabāhubalam āśritaḥ
10sa saṃprahāro vavṛdhe bhīrūṇāṃ bhayavardhanaḥ
lomasaṃharṣaṇo ghoraḥ purā devāsure yathā
11rāvaṇo rāmam ānarchac chaktiśūlāsivṛṣṭibhiḥ
niśitair āyasais tīkṣṇai rāvaṇaṃ cāpi rāghavaḥ
12tathaivendrajitaṃ yattaṃ lakṣmaṇo marmabhedibhiḥ
indrajic cāpi saumitriṃ bibheda bahubhiḥ śaraiḥ
13vibhīṣaṇaḥ prahastaṃ ca prahastaś ca vibhīṣaṇam
khagapatraiḥ śarais tīkṣṇair abhyavarṣad gatavyathaḥ
14teṣāṃ balavatām āsīn mahāstrāṇāṃ samāgamaḥ
vivyathuḥ sakalā yena trayo lokāś carācarāḥ