Book 3 Chapter 268
1mārkaṇḍeya uvāca
1prabhūtānnodake tasmin bahumūlaphale vane
senāṃ niveśya kākutstho vidhivat paryarakṣata
2rāvaṇaś ca vidhiṃ cakre laṅkāyāṃ śāstranirmitam
prakṛtyaiva durādharṣā dṛḍhaprākāratoraṇā
3agādhatoyāḥ parikhā mīnanakrasamākulāḥ
babhūvuḥ sapta durdharṣāḥ khādiraiḥ śaṅkubhiś citāḥ
4karṇāṭṭayantradurdharṣā babhūvuḥ sahuḍopalāḥ
sāśīviṣaghaṭāyodhāḥ sasarjarasapāṃsavaḥ
5musalālātanārācatomarāsiparaśvadhaiḥ
anvitāś ca śataghnībhiḥ samadhūcchiṣṭamudgarāḥ
6puradvāreṣu sarveṣu gulmāḥ sthāvarajaṅgamāḥ
babhūvuḥ pattibahulāḥ prabhūtagajavājinaḥ
7aṅgadas tv atha laṅkāyā dvāradeśam upāgataḥ
vidito rākṣasendrasya praviveśa gatavyathaḥ
8madhye rākṣasakoṭīnāṃ bahvīnāṃ sumahābalaḥ
śuśubhe meghamālābhir āditya iva saṃvṛtaḥ
9sa samāsādya paulastyam amātyair abhisaṃvṛtam
rāmasaṃdeśam āmantrya vāgmī vaktuṃ pracakrame
10āha tvāṃ rāghavo rājan kosalendro mahāyaśāḥ
prāptakālam idaṃ vākyaṃ tad ādatsva kuruṣva ca
11akṛtātmānam āsādya rājānam anaye ratam
vinaśyanty anayāviṣṭā deśāś ca nagarāṇi ca
12tvayaikenāparāddhaṃ me sītām āharatā balāt
vadhāyānaparāddhānām anyeṣāṃ tad bhaviṣyati
13ye tvayā baladarpābhyām āviṣṭena vanecarāḥ
ṛṣayo hiṃsitāḥ pūrvaṃ devāś cāpy avamānitāḥ
14rājarṣayaś ca nihatā rudantyaś cāhṛtāḥ striyaḥ
tad idaṃ samanuprāptaṃ phalaṃ tasyānayasya te
15hantāsmi tvāṃ sahāmātyaṃ yudhyasva puruṣo bhava
paśya me dhanuṣo vīryaṃ mānuṣasya niśācara
16mucyatāṃ jānakī sītā na me mokṣyasi karhi cit
arākṣasam imaṃ lokaṃ kartāsmi niśitaiḥ śaraiḥ
17iti tasya bruvāṇasya dūtasya paruṣaṃ vacaḥ
śrutvā na mamṛṣe rājā rāvaṇaḥ krodhamūrchitaḥ
18iṅgitajñās tato bhartuś catvāro rajanīcarāḥ
caturṣv aṅgeṣu jagṛhuḥ śārdūlam iva pakṣiṇaḥ
19tāṃs tathāṅgeṣu saṃsaktān aṅgado rajanīcarān
ādāyaiva kham utpatya prāsādatalam āviśat
20vegenotpatatas tasya petus te rajanīcarāḥ
bhuvi saṃbhinnahṛdayāḥ prahāraparipīḍitāḥ
21sa mukto harmyaśikharāt tasmāt punar avāpatat
laṅghayitvā purīṃ laṅkāṃ svabalasya samīpataḥ
22kosalendram athābhyetya sarvam āvedya cāṅgadaḥ
viśaśrāma sa tejasvī rāghaveṇābhinanditaḥ
23tataḥ sarvābhisāreṇa harīṇāṃ vātaraṃhasām
bhedayām āsa laṅkāyāḥ prākāraṃ raghunandanaḥ
24vibhīṣaṇarkṣādhipatī puraskṛtyātha lakṣmaṇaḥ
dakṣiṇaṃ nagaradvāram avāmṛdnād durāsadam
25karabhāruṇagātrāṇāṃ harīṇāṃ yuddhaśālinām
koṭīśatasahasreṇa laṅkām abhyapatat tadā
26utpatadbhiḥ patadbhiś ca nipatadbhiś ca vānaraiḥ
nādṛśyata tadā sūryo rajasā nāśitaprabhaḥ
27śāliprasūnasadṛśaiḥ śirīṣakusumaprabhaiḥ
taruṇādityasadṛśaiḥ śaragauraiś ca vānaraiḥ
28prākāraṃ dadṛśus te tu samantāt kapilīkṛtam
rākṣasā vismitā rājan sastrīvṛddhāḥ samantataḥ
29bibhidus te maṇistambhān karṇāṭṭaśikharāṇi ca
bhagnonmathitavegāni yantrāṇi ca vicikṣipuḥ
30parigṛhya śataghnīś ca sacakrāḥ sahuḍopalāḥ
cikṣipur bhujavegena laṅkāmadhye mahābalāḥ
31prākārasthāś ca ye ke cin niśācaragaṇās tadā
pradudruvus te śataśaḥ kapibhiḥ samabhidrutāḥ
32tatas tu rājavacanād rākṣasāḥ kāmarūpiṇaḥ
niryayur vikṛtākārāḥ sahasraśatasaṃghaśaḥ
33śastravarṣāṇi varṣanto drāvayanto vanaukasaḥ
prākāraṃ śodhayantas te paraṃ vikramam āsthitāḥ
34sa māṣarāśisadṛśair babhūva kṣaṇadācaraiḥ
kṛto nirvānaro bhūyaḥ prākāro bhīmadarśanaiḥ
35petuḥ śūlavibhinnāṅgā bahavo vānararṣabhāḥ
stambhatoraṇabhagnāś ca petus tatra niśācarāḥ
36keśākeśy abhavad yuddhaṃ rakṣasāṃ vānaraiḥ saha
nakhair dantaiś ca vīrāṇāṃ khādatāṃ vai parasparam
37niṣṭananto hy ubhayatas tatra vānararākṣasāḥ
hatā nipatitā bhūmau na muñcanti parasparam
38rāmas tu śarajālāni vavarṣa jalado yathā
tāni laṅkāṃ samāsādya jaghnus tān rajanīcarān
39saumitrir api nārācair dṛḍhadhanvā jitaklamaḥ
ādiśyādiśya durgasthān pātayām āsa rākṣasān
40tataḥ pratyavahāro 'bhūt sainyānāṃ rāghavājñayā
kṛte vimarde laṅkāyāṃ labdhalakṣo jayottaraḥ