Book 3 Chapter 267
1mārkaṇḍeya uvāca
1tatas tatraiva rāmasya samāsīnasya taiḥ saha
samājagmuḥ kapiśreṣṭhāḥ sugrīvavacanāt tadā
2vṛtaḥ koṭisahasreṇa vānarāṇāṃ tarasvinām
śvaśuro vālinaḥ śrīmān suṣeṇo rāmam abhyayāt
3koṭīśatavṛtau cāpi gajo gavaya eva ca
vānarendrau mahāvīryau pṛthak pṛthag adṛśyatām
4ṣaṣṭikoṭisahasrāṇi prakarṣan pratyadṛśyata
golāṅgūlo mahārāja gavākṣo bhīmadarśanaḥ
5gandhamādanavāsī tu prathito gandhamādanaḥ
koṭīsahasram ugrāṇāṃ harīṇāṃ samakarṣata
6panaso nāma medhāvī vānaraḥ sumahābalaḥ
koṭīr daśa dvādaśa ca triṃśatpañca prakarṣati
7śrīmān dadhimukho nāma harivṛddho 'pi vīryavān
pracakarṣa mahat sainyaṃ harīṇāṃ bhīmatejasām
8kṛṣṇānāṃ mukhapuṇḍrāṇām ṛkṣāṇāṃ bhīmakarmaṇām
koṭīśatasahasreṇa jāmbavān pratyadṛśyata
9ete cānye ca bahavo hariyūthapayūthapāḥ
asaṃkhyeyā mahārāja samīyū rāmakāraṇāt
10śirīṣakusumābhānāṃ siṃhānām iva nardatām
śrūyate tumulaḥ śabdas tatra tatra pradhāvatām
11girikūṭanibhāḥ ke cit ke cin mahiṣasaṃnibhāḥ
śaradabhrapratīkāśāḥ piṣṭahiṅgulakānanāḥ
12utpatantaḥ patantaś ca plavamānāś ca vānarāḥ
uddhunvanto 'pare reṇūn samājagmuḥ samantataḥ
13sa vānaramahālokaḥ pūrṇasāgarasaṃnibhaḥ
niveśam akarot tatra sugrīvānumate tadā
14tatas teṣu harīndreṣu samāvṛtteṣu sarvaśaḥ
tithau praśaste nakṣatre muhūrte cābhipūjite
15tena vyūḍhena sainyena lokān udvartayann iva
prayayau rāghavaḥ śrīmān sugrīvasahitas tadā
16mukham āsīt tu sainyasya hanūmān mārutātmajaḥ
jaghanaṃ pālayām āsa saumitrir akutobhayaḥ
17baddhagodhāṅgulitrāṇau rāghavau tatra rejatuḥ
vṛtau harimahāmātraiś candrasūryau grahair iva
18prababhau harisainyaṃ tac chālatālaśilāyudham
sumahac chālibhavanaṃ yathā sūryodayaṃ prati
19nalanīlāṅgadakrāthamaindadvividapālitā
yayau sumahatī senā rāghavasyārthasiddhaye
20vidhivat supraśasteṣu bahumūlaphaleṣu ca
prabhūtamadhumāṃseṣu vārimatsu śiveṣu ca
21nivasantī nirābādhā tathaiva girisānuṣu
upāyād dharisenā sā kṣārodam atha sāgaram
22dvitīyasāgaranibhaṃ tad balaṃ bahuladhvajam
velāvanaṃ samāsādya nivāsam akarot tadā
23tato dāśarathiḥ śrīmān sugrīvaṃ pratyabhāṣata
madhye vānaramukhyānāṃ prāptakālam idaṃ vacaḥ
24upāyaḥ ko nu bhavatāṃ mataḥ sāgaralaṅghane
iyaṃ ca mahatī senā sāgaraś cāpi dustaraḥ
25tatrānye vyāharanti sma vānarāḥ paṭumāninaḥ
samarthā laṅghane sindhor na tu kṛtsnasya vānarāḥ
26ke cin naubhir vyavasyanti kecīc ca vividhaiḥ plavaiḥ
neti rāmaś ca tān sarvān sāntvayan pratyabhāṣata
27śatayojanavistāraṃ na śaktāḥ sarvavānarāḥ
krāntuṃ toyanidhiṃ vīrā naiṣā vo naiṣṭhikī matiḥ
28nāvo na santi senāyā bahvyas tārayituṃ tathā
vaṇijām upaghātaṃ ca katham asmadvidhaś caret
29vistīrṇaṃ caiva naḥ sainyaṃ hanyāc chidreṣu vai paraḥ
plavoḍupapratāraś ca naivātra mama rocate
30ahaṃ tv imaṃ jalanidhiṃ samārapsyāmy upāyataḥ
pratiśeṣyāmy upavasan darśayiṣyati māṃ tataḥ
31na ced darśayitā mārgaṃ dhakṣyāmy enam ahaṃ tataḥ
mahāstrair apratihatair atyagnipavanojjvalaiḥ
32ity uktvā sahasaumitrir upaspṛśyātha rāghavaḥ
pratiśiśye jalanidhiṃ vidhivat kuśasaṃstare
33sāgaras tu tataḥ svapne darśayām āsa rāghavam
devo nadanadībhartā śrīmān yādogaṇair vṛtaḥ
34kausalyāmātar ity evam ābhāṣya madhuraṃ vacaḥ
idam ity āha ratnānām ākaraiḥ śataśo vṛtaḥ
35brūhi kiṃ te karomy atra sāhāyyaṃ puruṣarṣabha
ikṣvākur asmi te jñātir iti rāmas tam abravīt
36mārgam icchāmi sainyasya dattaṃ nadanadīpate
yena gatvā daśagrīvaṃ hanyāṃ paulastyapāṃsanam
37yady evaṃ yācato mārgaṃ na pradāsyati me bhavān
śarais tvāṃ śoṣayiṣyāmi divyāstrapratimantritaiḥ
38ity evaṃ bruvataḥ śrutvā rāmasya varuṇālayaḥ
uvāca vyathito vākyam iti baddhāñjaliḥ sthitaḥ
39necchāmi pratighātaṃ te nāsmi vighnakaras tava
śṛṇu cedaṃ vaco rāma śrutvā kartavyam ācara
40yadi dāsyāmi te mārgaṃ sainyasya vrajato 'jñayā
anye 'py ājñāpayiṣyanti mām evaṃ dhanuṣo balāt
41asti tv atra nalo nāma vānaraḥ śilpisaṃmataḥ
tvaṣṭur devasya tanayo balavān viśvakarmaṇaḥ
42sa yat kāṣṭhaṃ tṛṇaṃ vāpi śilāṃ vā kṣepsyate mayi
sarvaṃ tad dhārayiṣyāmi sa te setur bhaviṣyati
43ity uktvāntarhite tasmin rāmo nalam uvāca ha
kuru setuṃ samudre tvaṃ śakto hy asi mato mama
44tenopāyena kākutsthaḥ setubandham akārayat
daśayojanavistāram āyataṃ śatayojanam
45nalasetur iti khyāto yo 'dyāpi prathito bhuvi
rāmasyājñāṃ puraskṛtya dhāryate girisaṃnibhaḥ
46tatrasthaṃ sa tu dharmātmā samāgacchad vibhīṣaṇaḥ
bhrātā vai rākṣasendrasya caturbhiḥ sacivaiḥ saha
47pratijagrāha rāmas taṃ svāgatena mahāmanāḥ
sugrīvasya tu śaṅkābhūt praṇidhiḥ syād iti sma ha
48rāghavas tasya ceṣṭābhiḥ samyak ca cariteṅgitaiḥ
yadā tattvena tuṣṭo 'bhūt tata enam apūjayat
49sarvarākṣasarājye cāpy abhyaṣiñcad vibhīṣaṇam
cakre ca mantrānucaraṃ suhṛdaṃ lakṣmaṇasya ca
50vibhīṣaṇamate caiva so 'tyakrāman mahārṇavam
sasainyaḥ setunā tena māsenaiva narādhipa
51tato gatvā samāsādya laṅkodyānāny anekaśaḥ
bhedayām āsa kapibhir mahānti ca bahūni ca
52tatrāstāṃ rāvaṇāmātyau rākṣasau śukasāraṇau
cārau vānararūpeṇa tau jagrāha vibhīṣaṇaḥ
53pratipannau yadā rūpaṃ rākṣasaṃ tau niśācarau
darśayitvā tataḥ sainyaṃ rāmaḥ paścād avāsṛjat
54niveśyopavane sainyaṃ tac chūraḥ prājñavānaram
preṣayām āsa dautyena rāvaṇasya tato 'ṅgadam