Book 3 Chapter 265
1mārkaṇḍeya uvāca
1tatas tāṃ bhartṛśokārtāṃ dīnāṃ malinavāsasam
maṇiśeṣābhyalaṃkārāṃ rudatīṃ ca pativratām
2rākṣasībhir upāsyantīṃ samāsīnāṃ śilātale
rāvaṇaḥ kāmabāṇārto dadarśopasasarpa ca
3devadānavagandharvayakṣakiṃpuruṣair yudhi
ajito 'śokavanikāṃ yayau kandarpamohitaḥ
4divyāmbaradharaḥ śrīmān sumṛṣṭamaṇikuṇḍalaḥ
vicitramālyamukuṭo vasanta iva mūrtimān
5sa kalpavṛkṣasadṛśo yatnād api vibhūṣitaḥ
śmaśānacaityadrumavad bhūṣito 'pi bhayaṃkaraḥ
6sa tasyās tanumadhyāyāḥ samīpe rajanīcaraḥ
dadṛśe rohiṇīm etya śanaiścara iva grahaḥ
7sa tām āmantrya suśroṇīṃ puṣpaketuśarāhataḥ
idam ity abravīd bālāṃ trastāṃ rauhīm ivābalām
8sīte paryāptam etāvat kṛto bhartur anugrahaḥ
prasādaṃ kuru tanvaṅgi kriyatāṃ parikarma te
9bhajasva māṃ varārohe mahārhābharaṇāmbarā
bhava me sarvanārīṇām uttamā varavarṇini
10santi me devakanyāś ca rājarṣīṇāṃ tathāṅganāḥ
santi dānavakanyāś ca daityānāṃ cāpi yoṣitaḥ
11caturdaśa piśācānāṃ koṭyo me vacane sthitāḥ
dvis tāvat puruṣādānāṃ rakṣasāṃ bhīmakarmaṇām
12tato me triguṇā yakṣā ye madvacanakāriṇaḥ
ke cid eva dhanādhyakṣaṃ bhrātaraṃ me samāśritāḥ
13gandharvāpsaraso bhadre mām āpānagataṃ sadā
upatiṣṭhanti vāmoru yathaiva bhrātaraṃ mama
14putro 'ham api viprarṣeḥ sākṣād viśravaso muneḥ
pañcamo lokapālānām iti me prathitaṃ yaśaḥ
15divyāni bhakṣyabhojyāni pānāni vividhāni ca
yathaiva tridaśeśasya tathaiva mama bhāmini
16kṣīyatāṃ duṣkṛtaṃ karma vanavāsakṛtaṃ tava
bhāryā me bhava suśroṇi yathā mandodarī tathā
17ity uktā tena vaidehī parivṛtya śubhānanā
tṛṇam antarataḥ kṛtvā tam uvāca niśācaram
18aśivenātivāmorūr ajasraṃ netravāriṇā
stanāv apatitau bālā sahitāv abhivarṣatī
uvāca vākyaṃ taṃ kṣudraṃ vaidehī patidevatā
19asakṛd vadato vākyam īdṛśaṃ rākṣaseśvara
viṣādayuktam etat te mayā śrutam abhāgyayā
20tad bhadrasukha bhadraṃ te mānasaṃ vinivartyatām
paradārāsmy alabhyā ca satataṃ ca pativratā
21na caivopayikī bhāryā mānuṣī kṛpaṇā tava
vivaśāṃ dharṣayitvā ca kāṃ tvaṃ prītim avāpsyasi
22prajāpatisamo vipro brahmayoniḥ pitā tava
na ca pālayase dharmaṃ lokapālasamaḥ katham
23bhrātaraṃ rājarājānaṃ maheśvarasakhaṃ prabhum
dhaneśvaraṃ vyapadiśan kathaṃ tv iha na lajjase
24ity uktvā prārudat sītā kampayantī payodharau
śirodharāṃ ca tanvaṅgī mukhaṃ pracchādya vāsasā
25tasyā rudatyā bhāminyā dīrghā veṇī susaṃyatā
dadṛśe svasitā snigdhā kālī vyālīva mūrdhani
26tac chrutvā rāvaṇo vākyaṃ sītayoktaṃ suniṣṭhuram
pratyākhyāto 'pi durmedhāḥ punar evābravīd vacaḥ
27kāmam aṅgāni me sīte dunotu makaradhvajaḥ
na tvām akāmāṃ suśroṇīṃ sameṣye cāruhāsinīm
28kiṃ nu śakyaṃ mayā kartuṃ yat tvam adyāpi mānuṣam
āhārabhūtam asmākaṃ rāmam evānurudhyase
29ity uktvā tām anindyāṅgīṃ sa rākṣasagaṇeśvaraḥ
tatraivāntarhito bhūtvā jagāmābhimatāṃ diśam
30rākṣasībhiḥ parivṛtā vaidehī śokakarśitā
sevyamānā trijaṭayā tatraiva nyavasat tadā