Book 3 Chapter 264
1mārkaṇḍeya uvāca
1tato 'vidūre nalinīṃ prabhūtakamalotpalām
sītāharaṇaduḥkhārtaḥ pampāṃ rāmaḥ samāsadat
2mārutena suśītena sukhenāmṛtagandhinā
sevyamāno vane tasmiñ jagāma manasā priyām
3vilalāpa sa rājendras tatra kāntām anusmaran
kāmabāṇābhisaṃtaptaḥ saumitris tam athābravīt
4na tvām evaṃvidho bhāvaḥ spraṣṭum arhati mānada
ātmavantam iva vyādhiḥ puruṣaṃ vṛddhaśīlinam
5pravṛttir upalabdhā te vaidehyā rāvaṇasya ca
tāṃ tvaṃ puruṣakāreṇa buddhyā caivopapādaya
6abhigacchāva sugrīvaṃ śailasthaṃ haripuṃgavam
mayi śiṣye ca bhṛtye ca sahāye ca samāśvasa
7evaṃ bahuvidhair vākyair lakṣmaṇena sa rāghavaḥ
uktaḥ prakṛtim āpede kārye cānantaro 'bhavat
8niṣevya vāri pampāyās tarpayitvā pitṝn api
pratasthatur ubhau vīrau bhrātarau rāmalakṣmaṇau
9tāv ṛśyamūkam abhyetya bahumūlaphalaṃ girim
giryagre vānarān pañca vīrau dadṛśatus tadā
10sugrīvaḥ preṣayām āsa sacivaṃ vānaraṃ tayoḥ
buddhimantaṃ hanūmantaṃ himavantam iva sthitam
11tena saṃbhāṣya pūrvaṃ tau sugrīvam abhijagmatuḥ
sakhyaṃ vānararājena cakre rāmas tato nṛpa
12tad vāso darśayām āsus tasya kārye nivedite
vānarāṇāṃ tu yat sītā hriyamāṇābhyavāsṛjat
13tat pratyayakaraṃ labdhvā sugrīvaṃ plavagādhipam
pṛthivyāṃ vānaraiśvarye svayaṃ rāmo 'bhyaṣecayat
14pratijajñe ca kākutsthaḥ samare vālino vadham
sugrīvaś cāpi vaidehyāḥ punar ānayanaṃ nṛpa
15ity uktvā samayaṃ kṛtvā viśvāsya ca parasparam
abhyetya sarve kiṣkindhāṃ tasthur yuddhābhikāṅkṣiṇaḥ
16sugrīvaḥ prāpya kiṣkindhāṃ nanādaughanibhasvanaḥ
nāsya tan mamṛṣe vālī taṃ tārā pratyaṣedhayat
17yathā nadati sugrīvo balavān eṣa vānaraḥ
manye cāśrayavān prāpto na tvaṃ nirgantum arhasi
18hemamālī tato vālī tārāṃ tārādhipānanām
provāca vacanaṃ vāgmī tāṃ vānarapatiḥ patiḥ
19sarvabhūtarutajñā tvaṃ paśya buddhyā samanvitā
kenāpāśrayavān prāpto mamaiṣa bhrātṛgandhikaḥ
20cintayitvā muhūrtaṃ tu tārā tārādhipaprabhā
patim ity abravīt prājñā śṛṇu sarvaṃ kapīśvara
21hṛtadāro mahāsattvo rāmo daśarathātmajaḥ
tulyārimitratāṃ prāptaḥ sugrīveṇa dhanurdharaḥ
22bhrātā cāsya mahābāhuḥ saumitrir aparājitaḥ
lakṣmaṇo nāma medhāvī sthitaḥ kāryārthasiddhaye
23maindaś ca dvividaś caiva hanūmāṃś cānilātmajaḥ
jāmbavān ṛkṣarājaś ca sugrīvasacivāḥ sthitāḥ
24sarva ete mahātmāno buddhimanto mahābalāḥ
alaṃ tava vināśāya rāmavīryavyapāśrayāt
25tasyās tad ākṣipya vaco hitam uktaṃ kapīśvaraḥ
paryaśaṅkata tām īrṣuḥ sugrīvagatamānasām
26tārāṃ paruṣam uktvā sa nirjagāma guhāmukhāt
sthitaṃ mālyavato 'bhyāśe sugrīvaṃ so 'bhyabhāṣata
27asakṛt tvaṃ mayā mūḍha nirjito jīvitapriyaḥ
mukto jñātir iti jñātvā kā tvarā maraṇe punaḥ
28ity uktaḥ prāha sugrīvo bhrātaraṃ hetumad vacaḥ
prāptakālam amitraghno rāmaṃ saṃbodhayann iva
29hṛtadārasya me rājan hṛtarājyasya ca tvayā
kiṃ nu jīvitasāmarthyam iti viddhi samāgatam
30evam uktvā bahuvidhaṃ tatas tau saṃnipetatuḥ
samare vālisugrīvau śālatālaśilāyudhau
31ubhau jaghnatur anyonyam ubhau bhūmau nipetatuḥ
ubhau vavalgatuś citraṃ muṣṭibhiś ca nijaghnatuḥ
32ubhau rudhirasaṃsiktau nakhadantaparikṣatau
śuśubhāte tadā vīrau puṣpitāv iva kiṃśukau
33na viśeṣas tayor yuddhe tadā kaś cana dṛśyate
sugrīvasya tadā mālāṃ hanūmān kaṇṭha āsajat
34sa mālayā tadā vīraḥ śuśubhe kaṇṭhasaktayā
śrīmān iva mahāśailo malayo meghamālayā
35kṛtacihnaṃ tu sugrīvaṃ rāmo dṛṣṭvā mahādhanuḥ
vicakarṣa dhanuḥśreṣṭhaṃ vālim uddiśya lakṣyavat
36visphāras tasya dhanuṣo yantrasyeva tadā babhau
vitatrāsa tadā vālī śareṇābhihato hṛdi
37sa bhinnamarmābhihato vaktrāc choṇitam udvaman
dadarśāvasthitaṃ rāmam ārāt saumitriṇā saha
38garhayitvā sa kākutsthaṃ papāta bhuvi mūrchitaḥ
tārā dadarśa taṃ bhūmau tārāpatim iva cyutam
39hate vālini sugrīvaḥ kiṣkindhāṃ pratyapadyata
tāṃ ca tārāpatimukhīṃ tārāṃ nipatiteśvarām
40rāmas tu caturo māsān pṛṣṭhe mālyavataḥ śubhe
nivāsam akarod dhīmān sugrīveṇābhyupasthitaḥ
41rāvaṇo 'pi purīṃ gatvā laṅkāṃ kāmabalātkṛtaḥ
sītāṃ niveśayām āsa bhavane nandanopame
aśokavanikābhyāśe tāpasāśramasaṃnibhe
42bhartṛsmaraṇatanvaṅgī tāpasīveṣadhāriṇī
upavāsatapaḥśīlā tatra sā pṛthulekṣaṇā
uvāsa duḥkhavasatīḥ phalamūlakṛtāśanā
43dideśa rākṣasīs tatra rakṣaṇe rākṣasādhipaḥ
prāsāsiśūlaparaśumudgarālātadhāriṇīḥ
44dvyakṣīṃ tryakṣīṃ lalāṭākṣīṃ dīrghajihvām ajihvikām
tristanīm ekapādāṃ ca trijaṭām ekalocanām
45etāś cānyāś ca dīptākṣyaḥ karabhotkaṭamūrdhajāḥ
parivāryāsate sītāṃ divārātram atandritāḥ
46tās tu tām āyatāpāṅgīṃ piśācyo dāruṇasvanāḥ
tarjayanti sadā raudrāḥ paruṣavyañjanākṣarāḥ
47khādāma pāṭayāmaināṃ tilaśaḥ pravibhajya tām
yeyaṃ bhartāram asmākam avamanyeha jīvati
48ity evaṃ paribhartsantīs trāsyamānā punaḥ punaḥ
bhartṛśokasamāviṣṭā niḥśvasyedam uvāca tāḥ
49āryāḥ khādata māṃ śīghraṃ na me lobho 'sti jīvite
vinā taṃ puṇḍarīkākṣaṃ nīlakuñcitamūrdhajam
50apy evāhaṃ nirāhārā jīvitapriyavarjitā
śoṣayiṣyāmi gātrāṇi vyālī tālagatā yathā
51na tv anyam abhigaccheyaṃ pumāṃsaṃ rāghavād ṛte
iti jānīta satyaṃ me kriyatāṃ yad anantaram
52tasyās tad vacanaṃ śrutvā rākṣasyas tāḥ kharasvanāḥ
ākhyātuṃ rākṣasendrāya jagmus tat sarvam āditaḥ
53gatāsu tāsu sarvāsu trijaṭā nāma rākṣasī
sāntvayām āsa vaidehīṃ dharmajñā priyavādinī
54sīte vakṣyāmi te kiṃ cid viśvāsaṃ kuru me sakhi
bhayaṃ te vyetu vāmoru śṛṇu cedaṃ vaco mama
55avindhyo nāma medhāvī vṛddho rākṣasapuṃgavaḥ
sa rāmasya hitānveṣī tvadarthe hi sa māvadat
56sītā madvacanād vācyā samāśvāsya prasādya ca
bhartā te kuśalī rāmo lakṣmaṇānugato balī
57sakhyaṃ vānararājena śakrapratimatejasā
kṛtavān rāghavaḥ śrīmāṃs tvadarthe ca samudyataḥ
58mā ca te 'stu bhayaṃ bhīru rāvaṇāl lokagarhitāt
nalakūbaraśāpena rakṣitā hy asy anindite
59śapto hy eṣa purā pāpo vadhūṃ rambhāṃ parāmṛśan
na śakto vivaśāṃ nārīm upaitum ajitendriyaḥ
60kṣipram eṣyati te bhartā sugrīveṇābhirakṣitaḥ
saumitrisahito dhīmāṃs tvāṃ ceto mokṣayiṣyati
61svapnā hi sumahāghorā dṛṣṭā me 'niṣṭadarśanāḥ
vināśāyāsya durbuddheḥ paulastyakulaghātinaḥ
62dāruṇo hy eṣa duṣṭātmā kṣudrakarmā niśācaraḥ
svabhāvāc chīladoṣeṇa sarveṣāṃ bhayavardhanaḥ
63spardhate sarvadevair yaḥ kālopahatacetanaḥ
mayā vināśaliṅgāni svapne dṛṣṭāni tasya vai
64tailābhiṣikto vikaco majjan paṅke daśānanaḥ
asakṛt kharayukte tu rathe nṛtyann iva sthitaḥ
65kumbhakarṇādayaś ceme nagnāḥ patitamūrdhajāḥ
kṛṣyante dakṣiṇām āśāṃ raktamālyānulepanāḥ
66śvetātapatraḥ soṣṇīṣaḥ śuklamālyavibhūṣaṇaḥ
śvetaparvatam ārūḍha eka eva vibhīṣaṇaḥ
67sacivāś cāsya catvāraḥ śuklamālyānulepanāḥ
śvetaparvatam ārūḍhā mokṣyante 'smān mahābhayāt
68rāmasyāstreṇa pṛthivī parikṣiptā sasāgarā
yaśasā pṛthivīṃ kṛtsnāṃ pūrayiṣyati te patiḥ
69asthisaṃcayam ārūḍho bhuñjāno madhupāyasam
lakṣmaṇaś ca mayā dṛṣṭo nirīkṣan sarvatodiśaḥ
70rudatī rudhirārdrāṅgī vyāghreṇa parirakṣitā
asakṛt tvaṃ mayā dṛṣṭā gacchantī diśam uttarām
71harṣam eṣyasi vaidehi kṣipraṃ bhartṛsamanvitā
rāghaveṇa saha bhrātrā sīte tvam acirād iva
72iti sā mṛgaśāvākṣī tac chrutvā trijaṭāvacaḥ
babhūvāśāvatī bālā punar bhartṛsamāgame
73yāvad abhyāgatā raudrāḥ piśācyas tāḥ sudāruṇāḥ
dadṛśus tāṃ trijaṭayā sahāsīnāṃ yathā purā