Book 3 Chapter 263
1mārkaṇḍeya uvāca
1sakhā daśarathasyāsīj jaṭāyur aruṇātmajaḥ
gṛdhrarājo mahāvīryaḥ saṃpātir yasya sodaraḥ
2sa dadarśa tadā sītāṃ rāvaṇāṅkagatāṃ snuṣām
krodhād abhyadravat pakṣī rāvaṇaṃ rākṣaseśvaram
3athainam abravīd gṛdhro muñca muñceti maithilīm
dhriyamāṇe mayi kathaṃ hariṣyasi niśācara
na hi me mokṣyase jīvan yadi notsṛjase vadhūm
4uktvaivaṃ rākṣasendraṃ taṃ cakarta nakharair bhṛśam
pakṣatuṇḍaprahāraiś ca bahuśo jarjarīkṛtaḥ
cakṣāra rudhiraṃ bhūri giriḥ prasravaṇair iva
5sa vadhyamāno gṛdhreṇa rāmapriyahitaiṣiṇā
khaḍgam ādāya ciccheda bhujau tasya patatriṇaḥ
6nihatya gṛdhrarājaṃ sa chinnābhraśikharopamam
ūrdhvam ācakrame sītāṃ gṛhītvāṅkena rākṣasaḥ
7yatra yatra tu vaidehī paśyaty āśramamaṇḍalam
saro vā saritaṃ vāpi tatra muñcati bhūṣaṇam
8sā dadarśa giriprasthe pañca vānarapuṃgavān
tatra vāso mahad divyam utsasarja manasvinī
9tat teṣāṃ vānarendrāṇāṃ papāta pavanoddhutam
madhye supītaṃ pañcānāṃ vidyun meghāntare yathā
10evaṃ hṛtāyāṃ vaidehyāṃ rāmo hatvā mahāmṛgam
nivṛtto dadṛśe dhīmān bhrātaraṃ lakṣmaṇaṃ tadā
11katham utsṛjya vaidehīṃ vane rākṣasasevite
ity evaṃ bhrātaraṃ dṛṣṭvā prāpto 'sīti vyagarhayat
12mṛgarūpadhareṇātha rakṣasā so 'pakarṣaṇam
bhrātur āgamanaṃ caiva cintayan paryatapyata
13garhayann eva rāmas tu tvaritas taṃ samāsadat
api jīvati vaidehī neti paśyāmi lakṣmaṇa
14tasya tat sarvam ācakhyau sītāyā lakṣmaṇo vacaḥ
yad uktavaty asadṛśaṃ vaidehī paścimaṃ vacaḥ
15dahyamānena tu hṛdā rāmo 'bhyapatad āśramam
sa dadarśa tadā gṛdhraṃ nihataṃ parvatopamam
16rākṣasaṃ śaṅkamānas tu vikṛṣya balavad dhanuḥ
abhyadhāvata kākutsthas tatas taṃ sahalakṣmaṇaḥ
17sa tāv uvāca tejasvī sahitau rāmalakṣmaṇau
gṛdhrarājo 'smi bhadraṃ vāṃ sakhā daśarathasya ha
18tasya tad vacanaṃ śrutvā saṃgṛhya dhanuṣī śubhe
ko 'yaṃ pitaram asmākaṃ nāmnāhety ūcatuś ca tau
19tato dadṛśatus tau taṃ chinnapakṣadvayaṃ tathā
tayoḥ śaśaṃsa gṛdhras tu sītārthe rāvaṇād vadham
20apṛcchad rāghavo gṛdhraṃ rāvaṇaḥ kāṃ diśaṃ gataḥ
tasya gṛdhraḥ śiraḥkampair ācacakṣe mamāra ca
21dakṣiṇām iti kākutstho viditvāsya tad iṅgitam
saṃskāraṃ lambhayām āsa sakhāyaṃ pūjayan pituḥ
22tato dṛṣṭvāśramapadaṃ vyapaviddhabṛsīghaṭam
vidhvastakalaśaṃ śūnyaṃ gomāyubalasevitam
23duḥkhaśokasamāviṣṭau vaidehīharaṇārditau
jagmatur daṇḍakāraṇyaṃ dakṣiṇena paraṃtapau
24vane mahati tasmiṃs tu rāmaḥ saumitriṇā saha
dadarśa mṛgayūthāni dravamāṇāni sarvaśaḥ
śabdaṃ ca ghoraṃ sattvānāṃ dāvāgner iva vardhataḥ
25apaśyetāṃ muhūrtāc ca kabandhaṃ ghoradarśanam
meghaparvatasaṃkāśaṃ śālaskandhaṃ mahābhujam
urogataviśālākṣaṃ mahodaramahāmukham
26yadṛcchayātha tad rakṣaḥ kare jagrāha lakṣmaṇam
viṣādam agamat sadyaḥ saumitrir atha bhārata
27sa rāmam abhisaṃprekṣya kṛṣyate yena tanmukham
viṣaṇṇaś cābravīd rāmaṃ paśyāvasthām imāṃ mama
28haraṇaṃ caiva vaidehyā mama cāyam upaplavaḥ
rājyabhraṃśaś ca bhavatas tātasya maraṇaṃ tathā
29nāhaṃ tvāṃ saha vaidehyā sametaṃ kosalāgatam
drakṣyāmi pṛthivīrājye pitṛpaitāmahe sthitam
30drakṣyanty āryasya dhanyā ye kuśalājaśamīlavaiḥ
abhiṣiktasya vadanaṃ somaṃ sābhralavaṃ yathā
31evaṃ bahuvidhaṃ dhīmān vilalāpa sa lakṣmaṇaḥ
tam uvācātha kākutsthaḥ saṃbhrameṣv apy asaṃbhramaḥ
32mā viṣīda naravyāghra naiṣa kaś cin mayi sthite
chindhy asya dakṣiṇaṃ bāhuṃ chinnaḥ savyo mayā bhujaḥ
33ity evaṃ vadatā tasya bhujo rāmeṇa pātitaḥ
khaḍgena bhṛśatīkṣṇena nikṛttas tilakāṇḍavat
34tato 'sya dakṣiṇaṃ bāhuṃ khaḍgenājaghnivān balī
saumitrir api saṃprekṣya bhrātaraṃ rāghavaṃ sthitam
35punar abhyāhanat pārśve tad rakṣo lakṣmaṇo bhṛśam
gatāsur apatad bhūmau kabandhaḥ sumahāṃs tataḥ
36tasya dehād viniḥsṛtya puruṣo divyadarśanaḥ
dadṛśe divam āsthāya divi sūrya iva jvalan
37papraccha rāmas taṃ vāgmī kas tvaṃ prabrūhi pṛcchataḥ
kāmayā kim idaṃ citram āścaryaṃ pratibhāti me
38tasyācacakṣe gandharvo viśvāvasur ahaṃ nṛpa
prāpto brahmānuśāpena yoniṃ rākṣasasevitām
39rāvaṇena hṛtā sītā rājñā laṅkānivāsinā
sugrīvam abhigacchasva sa te sāhyaṃ kariṣyati
40eṣā pampā śivajalā haṃsakāraṇḍavāyutā
ṛśyamūkasya śailasya saṃnikarṣe taṭākinī
41saṃvasaty atra sugrīvaś caturbhiḥ sacivaiḥ saha
bhrātā vānararājasya vālino hemamālinaḥ
42etāvac chakyam asmābhir vaktuṃ draṣṭāsi jānakīm
dhruvaṃ vānararājasya vidito rāvaṇālayaḥ
43ity uktvāntarhito divyaḥ puruṣaḥ sa mahāprabhaḥ
vismayaṃ jagmatuś cobhau tau vīrau rāmalakṣmaṇau