Book 3 Chapter 260
1mārkaṇḍeya uvāca
1tato brahmarṣayaḥ siddhā devarājarṣayas tathā
havyavāhaṃ puraskṛtya brahmāṇaṃ śaraṇaṃ gatāḥ
2agnir uvāca
2yaḥ sa viśravasaḥ putro daśagrīvo mahābalaḥ
avadhyo varadānena kṛto bhagavatā purā
3sa bādhate prajāḥ sarvā viprakārair mahābalaḥ
tato nas trātu bhagavan nānyas trātā hi vidyate
4brahmovāca
4na sa devāsuraiḥ śakyo yuddhe jetuṃ vibhāvaso
vihitaṃ tatra yat kāryam abhitas tasya nigrahe
5tadartham avatīrṇo 'sau manniyogāc caturbhujaḥ
viṣṇuḥ praharatāṃ śreṣṭhaḥ sa karmaitat kariṣyati
6mārkaṇḍeya uvāca
6pitāmahas tatas teṣāṃ saṃnidhau vākyam abravīt
sarvair devagaṇaiḥ sārdhaṃ saṃbhavadhvaṃ mahītale
7viṣṇoḥ sahāyān ṛkṣīṣu vānarīṣu ca sarvaśaḥ
janayadhvaṃ sutān vīrān kāmarūpabalānvitān
8tato bhāgānubhāgena devagandharvadānavāḥ
avatartuṃ mahīṃ sarve rañjayām āsur añjasā
9teṣāṃ samakṣaṃ gandharvīṃ dundubhīṃ nāma nāmataḥ
śaśāsa varado devo devakāryārthasiddhaye
10pitāmahavacaḥ śrutvā gandharvī dundubhī tataḥ
mantharā mānuṣe loke kubjā samabhavat tadā
11śakraprabhṛtayaś caiva sarve te surasattamāḥ
vānararkṣavarastrīṣu janayām āsur ātmajān
te 'nvavartan pitṝn sarve yaśasā ca balena ca
12bhettāro giriśṛṅgāṇāṃ śālatālaśilāyudhāḥ
vajrasaṃhananāḥ sarve sarve caughabalās tathā
13kāmavīryadharāś caiva sarve yuddhaviśāradāḥ
nāgāyutasamaprāṇā vāyuvegasamā jave
yatrecchakanivāsāś ca ke cid atra vanaukasaḥ
14evaṃ vidhāya tat sarvaṃ bhagavāṃl lokabhāvanaḥ
mantharāṃ bodhayām āsa yad yat kāryaṃ yathā yathā
15sā tadvacanam ājñāya tathā cakre manojavā
itaś cetaś ca gacchantī vairasaṃdhukṣaṇe ratā