Book 3 Chapter 258
1mārkaṇḍeya uvāca
1prāptam apratimaṃ duḥkhaṃ rāmeṇa bharatarṣabha
rakṣasā jānakī tasya hṛtā bhāryā balīyasā
2āśramād rākṣasendreṇa rāvaṇena vihāyasā
māyām āsthāya tarasā hatvā gṛdhraṃ jaṭāyuṣam
3pratyājahāra tāṃ rāmaḥ sugrīvabalam āśritaḥ
baddhvā setuṃ samudrasya dagdhvā laṅkāṃ śitaiḥ śaraiḥ
4yudhiṣṭhira uvāca
4kasmin rāmaḥ kule jātaḥ kiṃvīryaḥ kiṃparākramaḥ
rāvaṇaḥ kasya vā putraḥ kiṃ vairaṃ tasya tena ha
5etan me bhagavan sarvaṃ samyag ākhyātum arhasi
śrotum icchāmi caritaṃ rāmasyākliṣṭakarmaṇaḥ
6mārkaṇḍeya uvāca
6ajo nāmābhavad rājā mahān ikṣvākuvaṃśajaḥ
tasya putro daśarathaḥ śaśvat svādhyāyavāñ śuciḥ
7abhavaṃs tasya catvāraḥ putrā dharmārthakovidāḥ
rāmalakṣmaṇaśatrughnā bharataś ca mahābalaḥ
8rāmasya mātā kausalyā kaikeyī bharatasya tu
sutau lakṣmaṇaśatrughnau sumitrāyāḥ paraṃtapau
9videharājo janakaḥ sītā tasyātmajā vibho
yāṃ cakāra svayaṃ tvaṣṭā rāmasya mahiṣīṃ priyām
10etad rāmasya te janma sītāyāś ca prakīrtitam
rāvaṇasyāpi te janma vyākhyāsyāmi janeśvara
11pitāmaho rāvaṇasya sākṣād devaḥ prajāpatiḥ
svayaṃbhūḥ sarvalokānāṃ prabhuḥ sraṣṭā mahātapāḥ
12pulastyo nāma tasyāsīn mānaso dayitaḥ sutaḥ
tasya vaiśravaṇo nāma gavi putro 'bhavat prabhuḥ
13pitaraṃ sa samutsṛjya pitāmaham upasthitaḥ
tasya kopāt pitā rājan sasarjātmānam ātmanā
14sa jajñe viśravā nāma tasyātmārdhena vai dvijaḥ
pratīkārāya sakrodhas tato vaiśravaṇasya vai
15pitāmahas tu prītātmā dadau vaiśravaṇasya ha
amaratvaṃ dhaneśatvaṃ lokapālatvam eva ca
16īśānena tathā sakhyaṃ putraṃ ca nalakūbaram
rājadhānīniveśaṃ ca laṅkāṃ rakṣogaṇānvitām