Book 3 Chapter 257
1janamejaya uvāca
1evaṃ hṛtāyāṃ kṛṣṇāyāṃ prāpya kleśam anuttamam
ata ūrdhvaṃ naravyāghrāḥ kim akurvata pāṇḍavāḥ
2vaiśaṃpāyana uvāca
2evaṃ kṛṣṇāṃ mokṣayitvā vinirjitya jayadratham
āsāṃ cakre munigaṇair dharmarājo yudhiṣṭhiraḥ
3teṣāṃ madhye maharṣīṇāṃ śṛṇvatām anuśocatām
mārkaṇḍeyam idaṃ vākyam abravīt pāṇḍunandanaḥ
4manye kālaś ca balavān daivaṃ ca vidhinirmitam
bhavitavyaṃ ca bhūtānāṃ yasya nāsti vyatikramaḥ
5kathaṃ hi patnīm asmākaṃ dharmajñāṃ dharmacāriṇīm
saṃspṛśed īdṛśo bhāvaḥ śuciṃ stainyam ivānṛtam
6na hi pāpaṃ kṛtaṃ kiṃ cit karma vā ninditaṃ kva cit
draupadyā brāhmaṇeṣv eva dharmaḥ sucarito mahān
7tāṃ jahāra balād rājā mūḍhabuddhir jayadrathaḥ
tasyāḥ saṃharaṇāt prāptaḥ śirasaḥ keśavāpanam
parājayaṃ ca saṃgrāme sasahāyaḥ samāptavān
8pratyāhṛtā tathāsmābhir hatvā tat saindhavaṃ balam
tad dāraharaṇaṃ prāptam asmābhir avitarkitam
9duḥkhaś cāyaṃ vane vāso mṛgayāyāṃ ca jīvikā
hiṃsā ca mṛgajātīnāṃ vanaukobhir vanaukasām
jñātibhir vipravāsaś ca mithyā vyavasitair ayam
10asti nūnaṃ mayā kaś cid alpabhāgyataro naraḥ
bhavatā dṛṣṭapūrvo vā śrutapūrvo 'pi vā bhavet