Book 3 Chapter 250
1vaiśaṃpāyana uvāca
1athābravīd draupadī rājaputrī; pṛṣṭā śibīnāṃ pravareṇa tena
avekṣya mandaṃ pravimucya śākhāṃ; saṃgṛhṇatī kauśikam uttarīyam
2buddhyābhijānāmi narendraputra; na mādṛśī tvām abhibhāṣṭum arhā
na tveha vaktāsti taveha vākyam; anyo naro vāpy atha vāpi nārī
3ekā hy ahaṃ saṃprati tena vācaṃ; dadāni vai bhadra nibodha cedam
ahaṃ hy araṇye katham ekam ekā; tvām ālapeyaṃ niratā svadharme
4jānāmi ca tvāṃ surathasya putraṃ; yaṃ koṭikāśyeti vidur manuṣyāḥ
tasmād ahaṃ śaibya tathaiva tubhyam; ākhyāmi bandhūn prati tan nibodha
5apatyam asmi drupadasya rājñaḥ; kṛṣṇeti māṃ śaibya vidur manuṣyāḥ
sāhaṃ vṛṇe pañca janān patitve; ye khāṇḍavaprasthagatāḥ śrutās te
6yudhiṣṭhiro bhīmasenārjunau ca; mādryāś ca putrau puruṣapravīrau
te māṃ niveśyeha diśaś catasro; vibhajya pārthā mṛgayāṃ prayātāḥ
7prācīṃ rājā dakṣiṇāṃ bhīmaseno; jayaḥ pratīcīṃ yamajāv udīcīm
manye tu teṣāṃ rathasattamānāṃ; kālo 'bhitaḥ prāpta ihopayātum
8saṃmānitā yāsyatha tair yatheṣṭaṃ; vimucya vāhān avagāhayadhvam
priyātithir dharmasuto mahātmā; prīto bhaviṣyaty abhivīkṣya yuṣmān
9etāvad uktvā drupadātmajā sā; śaibyātmajaṃ candramukhī pratītā
viveśa tāṃ parṇakuṭīṃ praśastāṃ; saṃcintya teṣām atithisvadharmam