Book 3 Chapter 248
1vaiśaṃpāyana uvāca
1tasmin bahumṛge 'raṇye ramamāṇā mahārathāḥ
kāmyake bharataśreṣṭhā vijahrus te yathāmarāḥ
2prekṣamāṇā bahuvidhān vanoddeśān samantataḥ
yathartukālaramyāś ca vanarājīḥ supuṣpitāḥ
3pāṇḍavā mṛgayāśīlāś carantas tan mahāvanam
vijahrur indrapratimāḥ kaṃ cit kālam ariṃdamāḥ
4tatas te yaugapadyena yayuḥ sarve caturdiśam
mṛgayāṃ puruṣavyāghrā brāhmaṇārthe paraṃtapāḥ
5draupadīm āśrame nyasya tṛṇabindor anujñayā
maharṣer dīptatapaso dhaumyasya ca purodhasaḥ
6tatas tu rājā sindhūnāṃ vārddhakṣatrir mahāyaśāḥ
vivāhakāmaḥ śālveyān prayātaḥ so 'bhavat tadā
7mahatā paribarheṇa rājayogyena saṃvṛtaḥ
rājabhir bahubhiḥ sārdham upāyāt kāmyakaṃ ca saḥ
8tatrāpaśyat priyāṃ bhāryāṃ pāṇḍavānāṃ yaśasvinīm
tiṣṭhantīm āśramadvāri draupadīṃ nirjane vane
9vibhrājamānāṃ vapuṣā bibhratīṃ rūpam uttamam
bhrājayantīṃ vanoddeśaṃ nīlābhram iva vidyutam
10apsarā devakanyā vā māyā vā devanirmitā
iti kṛtvāñjaliṃ sarve dadṛśus tām aninditām
11tataḥ sa rājā sindhūnāṃ vārddhakṣatrir jayadrathaḥ
vismitas tām anindyāṅgīṃ dṛṣṭvāsīd dhṛṣṭamānasaḥ
12sa koṭikāśyaṃ rājānam abravīt kāmamohitaḥ
kasya tv eṣānavadyāṅgī yadi vāpi na mānuṣī
13vivāhārtho na me kaś cid imāṃ dṛṣṭvātisundarīm
etām evāham ādāya gamiṣyāmi svam ālayam
14gaccha jānīhi saumyaināṃ kasya kā ca kuto 'pi vā
kimartham āgatā subhrūr idaṃ kaṇṭakitaṃ vanam
15api nāma varārohā mām eṣā lokasundarī
bhajed adyāyatāpāṅgī sudatī tanumadhyamā
16apy ahaṃ kṛtakāmaḥ syām imāṃ prāpya varastriyam
gaccha jānīhi ko nv asyā nātha ity eva koṭika
17sa koṭikāśyas tac chrutvā rathāt praskandya kuṇḍalī
upetya papraccha tadā kroṣṭā vyāghravadhūm iva