Book 3 Chapter 246
1yudhiṣṭhira uvāca
1vrīhidroṇaḥ parityaktaḥ kathaṃ tena mahātmanā
kasmai dattaś ca bhagavan vidhinā kena cāttha me
2pratyakṣadharmā bhagavān yasya tuṣṭo hi karmabhiḥ
saphalaṃ tasya janmāhaṃ manye saddharmacāriṇaḥ
3vyāsa uvāca
3śiloñchavṛttir dharmātmā mudgalaḥ saṃśitavrataḥ
āsīd rājan kurukṣetre satyavāg anasūyakaḥ
4atithivratī kriyāvāṃś ca kāpotīṃ vṛttim āsthitaḥ
satram iṣṭīkṛtaṃ nāma samupāste mahātapāḥ
5saputradāro hi muniḥ pakṣāhāro babhūva saḥ
kapotavṛttyā pakṣeṇa vrīhidroṇam upārjayat
6darśaṃ ca paurṇamāsaṃ ca kurvan vigatamatsaraḥ
devatātithiśeṣeṇa kurute dehayāpanam
7tasyendraḥ sahito devaiḥ sākṣāt tribhuvaneśvaraḥ
pratyagṛhṇān mahārāja bhāgaṃ parvaṇi parvaṇi
8sa parvakālaṃ kṛtvā tu munivṛttyā samanvitaḥ
atithibhyo dadāv annaṃ prahṛṣṭenāntarātmanā
9vrīhidroṇasya tadaho dadato 'nnaṃ mahātmanaḥ
śiṣṭaṃ mātsaryahīnasya vardhaty atithidarśanāt
10tac chatāny api bhuñjanti brāhmaṇānāṃ manīṣiṇām
munes tyāgaviśuddhyā tu tadannaṃ vṛddhim ṛcchati
11taṃ tu śuśrāva dharmiṣṭhaṃ mudgalaṃ saṃśitavratam
durvāsā nṛpa digvāsās tam athābhyājagāma ha
12bibhrac cāniyataṃ veṣam unmatta iva pāṇḍava
vikacaḥ paruṣā vāco vyāharan vividhā muniḥ
13abhigamyātha taṃ vipram uvāca munisattamaḥ
annārthinam anuprāptaṃ viddhi māṃ munisattama
14svāgataṃ te 'stv iti muniṃ mudgalaḥ pratyabhāṣata
pādyam ācamanīyaṃ ca prativedyānnam uttamam
15prādāt sa tapasopāttaṃ kṣudhitāyātithivratī
unmattāya parāṃ śraddhām āsthāya sa dhṛtavrataḥ
16tatas tadannaṃ rasavat sa eva kṣudhayānvitaḥ
bubhuje kṛtsnam unmattaḥ prādāt tasmai ca mudgalaḥ
17bhuktvā cānnaṃ tataḥ sarvam ucchiṣṭenātmanas tataḥ
athānulilipe 'ṅgāni jagāma ca yathāgatam
18evaṃ dvitīye saṃprāpte parvakāle manīṣiṇaḥ
āgamya bubhuje sarvam annam uñchopajīvinaḥ
19nirāhāras tu sa munir uñcham ārjayate punaḥ
na cainaṃ vikriyāṃ netum aśakan mudgalaṃ kṣudhā
20na krodho na ca mātsaryaṃ nāvamāno na saṃbhramaḥ
saputradāram uñchantam āviveśa dvijottamam
21tathā tam uñchadharmāṇaṃ durvāsā munisattamam
upatasthe yathākālaṃ ṣaṭkṛtvaḥ kṛtaniścayaḥ
22na cāsya mānasaṃ kiṃ cid vikāraṃ dadṛśe muniḥ
śuddhasattvasya śuddhaṃ sa dadṛśe nirmalaṃ manaḥ
23tam uvāca tataḥ prītaḥ sa munir mudgalaṃ tadā
tvatsamo nāsti loke 'smin dātā mātsaryavarjitaḥ
24kṣud dharmasaṃjñāṃ praṇudaty ādatte dhairyam eva ca
viṣayānusāriṇī jihvā karṣaty eva rasān prati
25āhāraprabhavāḥ prāṇā mano durnigrahaṃ calam
manasaś cendriyāṇāṃ cāpy aikāgryaṃ niścitaṃ tapaḥ
26śrameṇopārjitaṃ tyaktuṃ duḥkhaṃ śuddhena cetasā
tat sarvaṃ bhavatā sādho yathāvad upapāditam
27prītāḥ smo 'nugṛhītāś ca sametya bhavatā saha
indriyābhijayo dhairyaṃ saṃvibhāgo damaḥ śamaḥ
28dayā satyaṃ ca dharmaś ca tvayi sarvaṃ pratiṣṭhitam
jitās te karmabhir lokāḥ prāpto 'si paramāṃ gatim
29aho dānaṃ vighuṣṭaṃ te sumahat svargavāsibhiḥ
saśarīro bhavān gantā svargaṃ sucaritavrata
30ity evaṃ vadatas tasya tadā durvāsaso muneḥ
devadūto vimānena mudgalaṃ pratyupasthitaḥ
31haṃsasārasayuktena kiṅkiṇījālamālinā
kāmagena vicitreṇa divyagandhavatā tathā
32uvāca cainaṃ viprarṣiṃ vimānaṃ karmabhir jitam
samupāroha saṃsiddhiṃ prāpto 'si paramāṃ mune
33tam evaṃvādinam ṛṣir devadūtam uvāca ha
icchāmi bhavatā proktān guṇān svarganivāsinām
34ke guṇās tatra vasatāṃ kiṃ tapaḥ kaś ca niścayaḥ
svarge svargasukhaṃ kiṃ ca doṣo vā devadūtaka
35satāṃ saptapadaṃ mitram āhuḥ santaḥ kulocitāḥ
mitratāṃ ca puraskṛtya pṛcchāmi tvām ahaṃ vibho
36yad atra tathyaṃ pathyaṃ ca tad bravīhy avicārayan
śrutvā tathā kariṣyāmi vyavasāyaṃ girā tava