Book 3 Chapter 245
1vaiśaṃpāyana uvāca
1vane nivasatāṃ teṣāṃ pāṇḍavānāṃ mahātmanām
varṣāṇy ekādaśātīyuḥ kṛcchreṇa bharatarṣabha
2phalamūlāśanās te hi sukhārhā duḥkham uttamam
prāptakālam anudhyāntaḥ sehur uttamapūruṣāḥ
3yudhiṣṭhiras tu rājarṣir ātmakarmāparādhajam
cintayan sa mahābāhur bhrātṝṇāṃ duḥkham uttamam
4na suṣvāpa sukhaṃ rājā hṛdi śalyair ivārpitaiḥ
daurātmyam anupaśyaṃs tat kāle dyūtodbhavasya hi
5saṃsmaran paruṣā vācaḥ sūtaputrasya pāṇḍavaḥ
niḥśvāsaparamo dīno bibhrat kopaviṣaṃ mahat
6arjuno yamajau cobhau draupadī ca yaśasvinī
sa ca bhīmo mahātejāḥ sarveṣām uttamo balī
yudhiṣṭhiram udīkṣantaḥ sehur duḥkham anuttamam
7avaśiṣṭam alpakālaṃ manvānāḥ puruṣarṣabhāḥ
vapur anyad ivākārṣur utsāhāmarṣaceṣṭitaiḥ
8kasya cit tv atha kālasya vyāsaḥ satyavatīsutaḥ
ājagāma mahāyogī pāṇḍavān avalokakaḥ
9tam āgatam abhiprekṣya kuntīputro yudhiṣṭhiraḥ
pratyudgamya mahātmānaṃ pratyagṛhṇād yathāvidhi
10tam āsīnam upāsīnaḥ śuśrūṣur niyatendriyaḥ
toṣayan praṇipātena vyāsaṃ pāṇḍavanandanaḥ
11tān avekṣya kṛśān pautrān vane vanyena jīvataḥ
maharṣir anukampārtham abravīd bāṣpagadgadam
12yudhiṣṭhira mahābāho śṛṇu dharmabhṛtāṃ vara
nātaptatapasaḥ putra prāpnuvanti mahat sukham
13sukhaduḥkhe hi puruṣaḥ paryāyeṇopasevate
nātyantam asukhaṃ kaś cit prāpnoti puruṣarṣabha
14prajñāvāṃs tv eva puruṣaḥ saṃyuktaḥ parayā dhiyā
udayāstamayajño hi na śocati na hṛṣyati
15sukham āpatitaṃ seved duḥkham āpatitaṃ sahet
kālaprāptam upāsīta sasyānām iva karṣakaḥ
16tapaso hi paraṃ nāsti tapasā vindate mahat
nāsādhyaṃ tapasaḥ kiṃ cid iti budhyasva bhārata
17satyam ārjavam akrodhaḥ saṃvibhāgo damaḥ śamaḥ
anasūyāvihiṃsā ca śaucam indriyasaṃyamaḥ
sādhanāni mahārāja narāṇāṃ puṇyakarmaṇām
18adharmarucayo mūḍhās tiryaggatiparāyaṇāḥ
kṛcchrāṃ yonim anuprāpya na sukhaṃ vindate janāḥ
19iha yat kriyate karma tat paratropabhujyate
tasmāc charīraṃ yuñjīta tapasā niyamena ca
20yathāśakti prayacchec ca saṃpūjyābhipraṇamya ca
kāle pātre ca hṛṣṭātmā rājan vigatamatsaraḥ
21satyavādī labhetāyur anāyāsam athārjavī
akrodhano 'nasūyaś ca nirvṛtiṃ labhate parām
22dāntaḥ śamaparaḥ śaśvat parikleśaṃ na vindati
na ca tapyati dāntātmā dṛṣṭvā paragatāṃ śriyam
23saṃvibhaktā ca dātā ca bhogavān sukhavān naraḥ
bhavaty ahiṃsakaś caiva paramārogyam aśnute
24mānyān mānayitā janma kule mahati vindati
vyasanair na tu saṃyogaṃ prāpnoti vijitendriyaḥ
25śubhānuśayabuddhir hi saṃyuktaḥ kāladharmaṇā
prādurbhavati tadyogāt kalyāṇamatir eva saḥ
26yudhiṣṭhira uvāca
26bhagavan dānadharmāṇāṃ tapaso vā mahāmune
kiṃ svid bahuguṇaṃ pretya kiṃ vā duṣkaram ucyate
27vyāsa uvāca
27dānān na duṣkarataraṃ pṛthivyām asti kiṃ cana
arthe hi mahatī tṛṣṇā sa ca duḥkhena labhyate
28parityajya priyān prāṇān dhanārthaṃ hi mahāhavam
praviśanti narā vīrāḥ samudram aṭavīṃ tathā
29kṛṣigorakṣyam ity eke pratipadyanti mānavāḥ
puruṣāḥ preṣyatām eke nirgacchanti dhanārthinaḥ
30tasya duḥkhārjitasyaivaṃ parityāgaḥ suduṣkaraḥ
na duṣkarataraṃ dānāt tasmād dānaṃ mataṃ mama
31viśeṣas tv atra vijñeyo nyāyenopārjitaṃ dhanam
pātre deśe ca kāle ca sādhubhyaḥ pratipādayet
32anyāyasamupāttena dānadharmo dhanena yaḥ
kriyate na sa kartāraṃ trāyate mahato bhayāt
33pātre dānaṃ svalpam api kāle dattaṃ yudhiṣṭhira
manasā suviśuddhena pretyānantaphalaṃ smṛtam
34atrāpy udāharantīmam itihāsaṃ purātanam
vrīhidroṇaparityāgād yat phalaṃ prāpa mudgalaḥ