Book 3 Chapter 244
1janamejaya uvāca
1duryodhanaṃ mocayitvā pāṇḍuputrā mahābalāḥ
kim akārṣur vane tasmiṃs tan mamākhyātum arhasi
2vaiśaṃpāyana uvāca
2tataḥ śayānaṃ kaunteyaṃ rātrau dvaitavane mṛgāḥ
svapnānte darśayām āsur bāṣpakaṇṭhā yudhiṣṭhiram
3tān abravīt sa rājendro vepamānān kṛtāñjalīn
brūta yad vaktukāmāḥ stha ke bhavantaḥ kim iṣyate
4evam uktāḥ pāṇḍavena kaunteyena yaśasvinā
pratyabruvan mṛgās tatra hataśeṣā yudhiṣṭhiram
5vayaṃ mṛgā dvaitavane hataśiṣṭāḥ sma bhārata
notsīdema mahārāja kriyatāṃ vāsaparyayaḥ
6bhavanto bhrātaraḥ śūrāḥ sarva evāstrakovidāḥ
kulāny alpāvaśiṣṭāni kṛtavanto vanaukasām
7bījabhūtā vayaṃ ke cid avaśiṣṭā mahāmate
vivardhemahi rājendra prasādāt te yudhiṣṭhira
8tān vepamānān vitrastān bījamātrāvaśeṣitān
mṛgān dṛṣṭvā suduḥkhārto dharmarājo yudhiṣṭhiraḥ
9tāṃs tathety abravīd rājā sarvabhūtahite rataḥ
tathyaṃ bhavanto bruvate kariṣyāmi ca tat tathā
10ity evaṃ pratibuddhaḥ sa rātryante rājasattamaḥ
abravīt sahitān bhrātṝn dayāpanno mṛgān prati
11ukto rātrau mṛgair asmi svapnānte hataśeṣitaiḥ
tanubhūtāḥ sma bhadraṃ te dayā naḥ kriyatām iti
12te satyam āhuḥ kartavyā dayāsmābhir vanaukasām
sāṣṭamāsaṃ hi no varṣaṃ yad enān upayuñjmahe
13punar bahumṛgaṃ ramyaṃ kāmyakaṃ kānanottamam
marubhūmeḥ śiraḥ khyātaṃ tṛṇabindusaraḥ prati
tatremā vasatīḥ śiṣṭā viharanto ramemahi
14tatas te pāṇḍavāḥ śīghraṃ prayayur dharmakovidāḥ
brāhmaṇaiḥ sahitā rājan ye ca tatra sahoṣitāḥ
indrasenādibhiś caiva preṣyair anugatās tadā
15te yātvānusṛtair mārgaiḥ svannaiḥ śucijalānvitaiḥ
dadṛśuḥ kāmyakaṃ puṇyam āśramaṃ tāpasāyutam
16viviśus te sma kauravyā vṛtā viprarṣabhais tadā
tad vanaṃ bharataśreṣṭhāḥ svargaṃ sukṛtino yathā