Book 3 Chapter 237
1duryodhana uvāca
1ajānatas te rādheya nābhyasūyāmy ahaṃ vacaḥ
jānāsi tvaṃ jitāñ śatrūn gandharvāṃs tejasā mayā
2āyodhitās tu gandharvāḥ suciraṃ sodarair mama
mayā saha mahābāho kṛtaś cobhayataḥ kṣayaḥ
3māyādhikās tv ayudhyanta yadā śūrā viyadgatāḥ
tadā no nasamaṃ yuddham abhavat saha khecaraiḥ
4parājayaṃ ca prāptāḥ sma raṇe bandhanam eva ca
sabhṛtyāmātyaputrāś ca sadāradhanavāhanāḥ
uccair ākāśamārgeṇa hriyāmas taiḥ suduḥkhitāḥ
5atha naḥ sainikāḥ ke cid amātyāś ca mahārathān
upagamyābruvan dīnāḥ pāṇḍavāñ śaraṇapradān
6eṣa duryodhano rājā dhārtarāṣṭraḥ sahānujaḥ
sāmātyadāro hriyate gandharvair divam āsthitaiḥ
7taṃ mokṣayata bhadraṃ vaḥ sahadāraṃ narādhipam
parāmarśo mā bhaviṣyat kurudāreṣu sarvaśaḥ
8evam ukte tu dharmātmā jyeṣṭhaḥ pāṇḍusutas tadā
prasādya sodarān sarvān ājñāpayata mokṣaṇe
9athāgamya tam uddeśaṃ pāṇḍavāḥ puruṣarṣabhāḥ
sāntvapūrvam ayācanta śaktāḥ santo mahārathāḥ
10yadā cāsmān na mumucur gandharvāḥ sāntvitā api
tato 'rjunaś ca bhīmaś ca yamajau ca balotkaṭau
mumucuḥ śaravarṣāṇi gandharvān pratyanekaśaḥ
11atha sarve raṇaṃ muktvā prayātāḥ khacarā divam
asmān evābhikarṣanto dīnān muditamānasāḥ
12tataḥ samantāt paśyāmi śarajālena veṣṭitam
amānuṣāṇi cāstrāṇi prayuñjānaṃ dhanaṃjayam
13samāvṛtā diśo dṛṣṭvā pāṇḍavena śitaiḥ śaraiḥ
dhanaṃjayasakhātmānaṃ darśayām āsa vai tadā
14citrasenaḥ pāṇḍavena samāśliṣya paraṃtapaḥ
kuśalaṃ paripapraccha taiḥ pṛṣṭaś cāpy anāmayam
15te sametya tathānyonyaṃ saṃnāhān vipramucya ca
ekībhūtās tato vīrā gandharvāḥ saha pāṇḍavaiḥ
apūjayetām anyonyaṃ citrasenadhanaṃjayau