Book 3 Chapter 235
1vaiśaṃpāyana uvāca
1tato 'rjunaś citrasenaṃ prahasann idam abravīt
madhye gandharvasainyānāṃ maheṣvāso mahādyutiḥ
2kiṃ te vyavasitaṃ vīra kauravāṇāṃ vinigrahe
kimarthaṃ ca sadāro 'yaṃ nigṛhītaḥ suyodhanaḥ
3citrasena uvāca
3vidito 'yam abhiprāyas tatrasthena mahātmanā
duryodhanasya pāpasya karṇasya ca dhanaṃjaya
4vanasthān bhavato jñātvā kliśyamānān anarhavat
ime 'vahasituṃ prāptā draupadīṃ ca yaśasvinīm
5jñātvā cikīrṣitaṃ caiṣāṃ mām uvāca sureśvaraḥ
gaccha duryodhanaṃ baddhvā sāmātyaṃ tvam ihānaya
6dhanaṃjayaś ca te rakṣyaḥ saha bhrātṛbhir āhave
sa hi priyaḥ sakhā tubhyaṃ śiṣyaś ca tava pāṇḍavaḥ
7vacanād devarājasya tato 'smīhāgato drutam
ayaṃ durātmā baddhaś ca gamiṣyāmi surālayam
8arjuna uvāca
8utsṛjyatāṃ citrasena bhrātāsmākaṃ suyodhanaḥ
dharmarājasya saṃdeśān mama ced icchasi priyam
9citrasena uvāca
9pāpo 'yaṃ nityasaṃduṣṭo na vimokṣaṇam arhati
pralabdhā dharmarājasya kṛṣṇāyāś ca dhanaṃjaya
10nedaṃ cikīrṣitaṃ tasya kuntīputro mahāvrataḥ
jānāti dharmarājo hi śrutvā kuru yathecchasi
11vaiśaṃpāyana uvāca
11te sarva eva rājānam abhijagmur yudhiṣṭhiram
abhigamya ca tat sarvaṃ śaśaṃsus tasya duṣkṛtam
12ajātaśatrus tac chrutvā gandharvasya vacas tadā
mokṣayām āsa tān sarvān gandharvān praśaśaṃsa ca
13diṣṭyā bhavadbhir balibhiḥ śaktaiḥ sarvair na hiṃsitaḥ
durvṛtto dhārtarāṣṭro 'yaṃ sāmātyajñātibāndhavaḥ
14upakāro mahāṃs tāta kṛto 'yaṃ mama khecarāḥ
kulaṃ na paribhūtaṃ me mokṣeṇāsya durātmanaḥ
15ājñāpayadhvam iṣṭāni prīyāmo darśanena vaḥ
prāpya sarvān abhiprāyāṃs tato vrajata māciram
16anujñātās tu gandharvāḥ pāṇḍuputreṇa dhīmatā
sahāpsarobhiḥ saṃhṛṣṭāś citrasenamukhā yayuḥ
17devarāḍ api gandharvān mṛtāṃs tān samajīvayat
divyenāmṛtavarṣeṇa ye hatāḥ kauravair yudhi
18jñātīṃs tān avamucyātha rājadārāṃś ca sarvaśaḥ
kṛtvā ca duṣkaraṃ karma prītiyuktāś ca pāṇḍavāḥ
19sastrīkumāraiḥ kurubhiḥ pūjyamānā mahārathāḥ
babhrājire mahātmānaḥ kurumadhye yathāgnayaḥ
20tato duryodhanaṃ mucya bhrātṛbhiḥ sahitaṃ tadā
yudhiṣṭhiraḥ sapraṇayam idaṃ vacanam abravīt
21mā sma tāta punaḥ kārṣīr īdṛśaṃ sāhasaṃ kva cit
na hi sāhasakartāraḥ sukham edhanti bhārata
22svastimān sahitaḥ sarvair bhrātṛbhiḥ kurunandana
gṛhān vraja yathākāmaṃ vaimanasyaṃ ca mā kṛthāḥ
23pāṇḍavenābhyanujñāto rājā duryodhanas tadā
vidīryamāṇo vrīḍena jagāma nagaraṃ prati
24tasmin gate kauraveye kuntīputro yudhiṣṭhiraḥ
bhrātṛbhiḥ sahito vīraḥ pūjyamāno dvijātibhiḥ
25tapodhanaiś ca taiḥ sarvair vṛtaḥ śakra ivāmaraiḥ
vane dvaitavane tasmin vijahāra mudā yutaḥ